Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Kokilasaṃdeśa
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
Carakasaṃhitā
Ca, Cik., 4, 106.1 dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vanaṃ ca ramyaṃ jalavātaśītam /
Mahābhārata
MBh, 1, 23, 5.5 nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam //
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 2, 3, 2.3 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati //
MBh, 2, 3, 9.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 83, 85.2 idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam //
MBh, 3, 85, 21.1 yatra devavanaṃ ramyaṃ tāpasair upaśobhitam /
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 3, 140, 2.2 sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate //
MBh, 3, 244, 13.1 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam /
MBh, 3, 295, 3.2 svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati //
MBh, 5, 109, 9.1 atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ /
MBh, 6, 7, 22.2 karṇikāravanaṃ ramyaṃ śilājālasamudgatam //
MBh, 6, 7, 41.2 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 12, 175, 23.3 ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate //
MBh, 13, 10, 7.1 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
Rāmāyaṇa
Rām, Ki, 32, 14.2 vānarendragṛhaṃ ramyaṃ mahendrasadanopamam //
Rām, Ki, 41, 10.2 marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram //
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 13, 13.2 nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ //
Rām, Yu, 30, 8.2 vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam //
Amaruśataka
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
Daśakumāracarita
DKCar, 2, 2, 45.1 parivārastvasya yāvadiha ramyamujjvalaṃ ca //
Kirātārjunīya
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.2 līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam //
Kūrmapurāṇa
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
KūPur, 1, 46, 9.2 supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam //
KūPur, 2, 39, 36.2 ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam //
Liṅgapurāṇa
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 51, 7.1 ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam /
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
LiPur, 1, 92, 28.1 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam /
Matsyapurāṇa
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 121, 26.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
Viṣṇupurāṇa
ViPur, 2, 15, 6.2 samṛddhamatiramyaṃ ca pulastyena niveśitam //
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
Śatakatraya
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 18.1 gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ /
Kathāsaritsāgara
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
KSS, 6, 2, 64.2 divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ //
Mātṛkābhedatantra
MBhT, 12, 66.1 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam /
Rasaratnasamuccaya
RRS, 5, 168.1 caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
Rasendracūḍāmaṇi
RCūM, 13, 55.2 iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 143.2 caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //
Rājanighaṇṭu
RājNigh, 2, 9.2 ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ //
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
Kokilasaṃdeśa
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
Rasakāmadhenu
RKDh, 1, 1, 111.5 tadvadācchādanaṃ ramyaṃ somānalamihoditam //
Rasasaṃketakalikā
RSK, 4, 56.2 śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 22.1 tathānyacca puraṃ ramyaṃ patākojjvalavedikam /
SkPur (Rkh), Revākhaṇḍa, 164, 11.1 narmadāsalilaṃ ramyaṃ sarvapātakanāśanam /