Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 199, 39.1 udyānāni ca ramyāṇi nagarasya samantataḥ /
MBh, 1, 199, 46.8 taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca /
MBh, 2, 1, 6.4 ramyāṇi sukhadarśāni bhogāḍhyāni sahasraśaḥ /
MBh, 2, 1, 6.5 udyānāni ca ramyāṇi sarāṃsi vividhāni ca /
MBh, 2, 8, 6.4 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata //
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 13, 20, 35.2 vimānāni ca ramyāṇi ratnāni vividhāni ca //
Rāmāyaṇa
Rām, Ay, 87, 9.1 gireḥ sānūni ramyāṇi citrakūṭasya samprati /
Rām, Ār, 44, 24.1 prāsādāgryāṇi ramyāṇi nagaropavanāni ca /
Saundarānanda
SaundĀ, 10, 61.1 ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
Kirātārjunīya
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 34.1 amānuṣyāṇi ramyāṇi sarvakālartukāni ca /
Matsyapurāṇa
MPur, 130, 24.1 nūpurārāvaramyāṇi tripure tatpurāṇyapi /
MPur, 140, 56.1 saprāsādāni ramyāṇi kūṭāgārotkaṭāni ca /
Viṣṇupurāṇa
ViPur, 2, 2, 45.1 suramyāṇi tathā tāsu kānanāni purāṇi ca /
ViPur, 2, 5, 5.1 svarlokādapi ramyāṇi pātālānīti nāradaḥ /
ViPur, 2, 5, 10.1 vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 63.1 udyānāni ca ramyāṇi vicitrair amaradrumaiḥ /