Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Yogaratnākara

Rasamañjarī
RMañj, 2, 16.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
Rasaprakāśasudhākara
RPSudh, 3, 20.2 tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //
RPSudh, 3, 40.2 drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //
RPSudh, 4, 42.2 uparyupari patrāṇi kajjalīṃ ca nidhāpayet //
Rasaratnasamuccaya
RRS, 5, 64.1 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /
RRS, 5, 65.1 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
RRS, 12, 131.2 ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam //
RRS, 14, 84.1 vidhāya kajjalīṃ ślakṣṇāṃ kṣiptvā tāṃ lohapātrake /
RRS, 15, 12.1 eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram /
RRS, 16, 10.1 pṛthakpalikagaṃdhāśmasūtasaṃjātakajjalīm /
RRS, 16, 33.2 kurvīta kajjalīṃ ślakṣṇāṃ prakṣipettadanantaram //
RRS, 16, 68.1 rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
RRS, 22, 18.1 sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
RRS, 22, 23.2 tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām //
RRS, 22, 24.1 viṣāṇākāramūṣāyāṃ kajjalīṃ nikṣipettataḥ /
Rasaratnākara
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, V.kh., 20, 19.1 gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /
Rasendracintāmaṇi
RCint, 2, 12.0 atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //
RCint, 6, 44.1 rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /
RCint, 6, 59.1 sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
RCint, 8, 251.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /
Rasendracūḍāmaṇi
RCūM, 13, 3.2 tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //
RCūM, 13, 4.1 tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 11.2 sarvatulyena balinā rasena kṛtakajjalīm //
RCūM, 13, 23.1 vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /
RCūM, 14, 67.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
RCūM, 14, 68.2 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
Rasendrasārasaṃgraha
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
RSS, 1, 65.2 vidhivatkajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //
Rasādhyāya
RAdhy, 1, 328.1 tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
Rasārṇava
RArṇ, 16, 29.2 ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //
Ānandakanda
ĀK, 2, 4, 57.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
ĀK, 2, 4, 58.2 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet //
ĀK, 2, 5, 44.2 śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 48.2 sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
ŚdhSaṃh, 2, 12, 153.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kṛtvā khalvena kajjalīm /
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 2.0 dṛḍhamardanenātra rasagandhakayoḥ kajjalīṃ kuryād ityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 11.2 kajjalīṃ hemapatrāṇi lepayetsamayā tayā //
BhPr, 7, 3, 96.2 sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasasaṃketakalikā
RSK, 4, 49.2 amlena kajjalīṃ kṛtvā sarvamekatra kārayet //
RSK, 4, 105.2 kajjalīṃ sūtagandhābhyāṃ tulyamunmattabījakam /
Yogaratnākara
YRā, Dh., 39.1 vidhāya kajjalīṃ ślakṣṇāṃ sūkṣmakajjalasaṃnibhām /
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
YRā, Dh., 258.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt //
YRā, Dh., 263.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāriṇā //