Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 4.1 sa no dadātu taṃ rayiṃ rayim piśaṅgasaṃdṛśam /
AĀ, 5, 2, 1, 4.1 sa no dadātu taṃ rayiṃ rayim piśaṅgasaṃdṛśam /
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 20.0 upa prakṣe madhumati kṣiyantaḥ puṣyanto rayiṃ dhīmahe tam indra //
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
AĀ, 5, 2, 5, 10.0 endra sānasiṃ rayim iti sūkte //
Aitareyabrāhmaṇa
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 4, 11, 4.0 vayaṃ syāma patayo rayīṇām iti //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 5, 1, 6.0 iṣe rayyai ramasvety ādadhyāt //
AVPr, 5, 1, 7.1 iṣe rayyai ramasva sahase dyumna ūrje 'patyāya /
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
Atharvaveda (Paippalāda)
AVP, 1, 24, 4.2 ihaitu sarvo yaḥ paśur asya vardhayatā rayim //
AVP, 1, 39, 1.1 agne gobhir na ā gahīndo rayyā sacasva naḥ /
AVP, 1, 39, 4.1 dhātā dadhātu no rayim īśāno jagatas patiḥ /
AVP, 1, 41, 2.2 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi //
AVP, 1, 41, 3.1 saha rayyā ni vartasvāgne pinvasva dhārayā /
AVP, 1, 73, 3.2 puṣṭir yā te manuṣyeṣu paprathe agne tayā rayim asmāsu dhehi //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 1, 112, 4.2 sūrya iva cakṣur bhūtānāṃ prajāṃ dhārayataṃ mayi rayiṃ dhārayataṃ mayi //
AVP, 4, 9, 1.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVP, 4, 29, 1.2 agne śuśugdhy ā rayim /
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 5, 24, 8.2 apāmārga prajayā tvaṃ rayyā sacasva naḥ //
AVP, 10, 5, 12.2 tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ mayi dhehi //
AVP, 10, 5, 12.2 tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ mayi dhehi //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 5, 14.2 sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt //
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ //
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 5, 2.1 mayi kṣatraṃ parṇamaṇe mayi dhārayatād rayim /
AVŚ, 3, 10, 5.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 14, 1.1 saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā /
AVŚ, 3, 20, 1.2 taṃ jānann agna ā rohādhā no vardhaya rayim //
AVŚ, 3, 20, 3.2 pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me //
AVŚ, 3, 20, 5.2 tvaṃ no deva dātave rayiṃ dānāya codaya //
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 4, 21, 2.2 bhūyobhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 4, 33, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
AVŚ, 4, 39, 2.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 4.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 6.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 6, 33, 3.1 sa no dadātu tāṃ rayim uruṃ piśaṅgasaṃdṛśam /
AVŚ, 6, 54, 2.1 asmai kṣatram agnīṣomāv asmai dhārayataṃ rayim /
AVŚ, 6, 62, 2.2 tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām //
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
AVŚ, 6, 78, 2.2 rayyā sahasravarcasemau stām anupakṣitau //
AVŚ, 7, 17, 1.1 dhātā dadhātu no rayim īśāno jagataspatiḥ /
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 40, 2.2 rāyas poṣaṃ śravasyuṃ vasānā iha sadanaṃ rayīṇām //
AVŚ, 7, 47, 1.2 sā no rayiṃ viśvavāraṃ ni yacchād dadātu vīram śatadāyam ukthyam //
AVŚ, 7, 76, 6.2 mādhyandine savana ā vṛṣasva rayiṣṭhāno rayim asmāsu dhehi //
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 2.2 sa no dadātv akṣitāṃ rayim anupadasvatīm //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 109, 6.2 tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 34.1 yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām /
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 14, 1, 42.1 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 6.1 sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam /
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 16, 3, 1.0 mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam //
AVŚ, 16, 4, 1.0 nābhir ahaṃ rayīṇāṃ nābhiḥ samānānāṃ bhūyāsam //
AVŚ, 18, 3, 11.2 rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu //
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 43.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 4, 29.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim /
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 12.5 saha rayyeti catasro 'bhyāvartinīr hutvā samitpāṇir yajamānaloke 'vasthāya /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 8.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 16, 25, 3.3 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 1.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 2.0 prajayaivainaṃ paśubhī rayyāṃ pratiṣṭhāpayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 1.4 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 2, 3, 5.2 athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ /
BhārGS, 2, 11, 2.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
Chāndogyopaniṣad
ChU, 5, 16, 1.4 eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 11.5 saha rayyā /
HirGS, 1, 27, 7.2 athāsmabhyaṃ sahavīrāṃ rayiṃ dāḥ /
HirGS, 1, 28, 1.7 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
HirGS, 1, 28, 1.13 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 2, 2.2 dhātā dadātu no rayim /
HirGS, 2, 4, 9.2 dhātā dadātu no rayim /
HirGS, 2, 6, 11.2 tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha /
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 21, 5.4 rayiṃ ca putrāṃścādād agnir mahyam atho imām /
Jaiminīyabrāhmaṇa
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
JB, 1, 226, 7.0 paśavo vai rayiḥ //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
Kauśikasūtra
KauśS, 9, 2, 1.3 jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi /
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 14.4 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi /
KauśS, 9, 4, 14.5 saha rayyā ni vartasvāgne pinvasva dhārayā /
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 3.2 athā rayiṃ sarvavīrā vayaṃ ta iti //
KāṭhGS, 22, 2.2 agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamam /
KāṭhGS, 25, 4.4 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
KāṭhGS, 25, 22.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
KāṭhGS, 26, 11.2 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
KāṭhGS, 30, 3.2 iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
Kāṭhakasaṃhitā
KS, 9, 1, 48.0 saha rayyā nivartasva //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 19, 12, 53.0 punar ūrjā saha rayyeti punar evorjaṃ paśūn avarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 30, 3.2 rayyai tvā /
MS, 1, 4, 3, 13.2 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 4, 8, 26.0 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 1, 5, 1, 8.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 1, 5, 1, 12.2 dadhat poṣaṃ rayiṃ mayi //
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 1, 5, 3, 7.2 rayyā vaḥ paśyāmi rayyā mā paśyata //
MS, 1, 5, 3, 7.2 rayyā vaḥ paśyāmi rayyā mā paśyata //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 20.0 rayyainaṃ paśyanti //
MS, 1, 6, 1, 5.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 1, 7, 1, 8.1 agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 1, 11.1 saha rayyā nivartasvāgne pinvasva dhārayā /
MS, 1, 7, 4, 3.1 saha rayyā nivartasvāgne pinvasva dhārayā /
MS, 1, 10, 3, 7.2 dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata //
MS, 1, 11, 3, 38.0 rayyai tvā //
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
MS, 2, 6, 12, 6.14 vayaṃ syāma patayo rayīṇām //
MS, 2, 7, 8, 5.4 saha rayyā /
MS, 2, 7, 9, 4.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 7, 10, 10.2 saha rayyā /
MS, 2, 7, 14, 8.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ rayim //
MS, 2, 7, 15, 12.2 mūrdhā kavī rayīṇām //
MS, 2, 8, 3, 2.64 rayyai tvā /
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 10, 2, 1.2 agnir no vanate rayim //
MS, 2, 11, 4, 13.0 rayiś ca me rāyaś ca me //
MS, 2, 11, 6, 31.0 rayyai tvā //
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 3, 11, 3, 3.2 iḍābhir aśvinā iṣaṃ sam ūrjaṃ saṃ rayiṃ dadhuḥ //
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
MS, 3, 11, 10, 10.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām //
Mānavagṛhyasūtra
MānGS, 1, 10, 10.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
MānGS, 1, 14, 16.3 iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 12.2 śataṃ ca jīva śaradaḥ suvarcā rayiṃ ca putrān anusaṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 16.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
PārGS, 3, 4, 4.7 kṣemasya patnī bṛhatī suvāsā rayiṃ no dhehi subhage suvīryam /
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.8 arvācī etaṃ dharuṇe rayīṇām /
TB, 1, 2, 1, 16.6 athā no vardhayā rayim /
Taittirīyasaṃhitā
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 3, 14, 3.5 aśyāma taṃ kāmam agne tavo 'ty aśyāma rayiṃ rayivaḥ suvīram /
TS, 1, 3, 14, 4.1 vaso puruspṛhaṃ rayim /
TS, 1, 5, 3, 11.1 saha rayyā ni vartasvāgne pinvasva dhārayā /
TS, 1, 5, 4, 31.1 punar ūrjā saha rayyeti //
TS, 1, 5, 4, 33.1 yajamānam evorjā ca rayyā cobhayataḥ parigṛhṇāti //
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 1, 5, 5, 6.3 taṃ jānann agna ā rohāthā no vardhayā rayim /
TS, 1, 5, 5, 8.1 dadhat poṣaṃ rayiṃ mayi //
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
TS, 1, 5, 7, 18.1 paśavo vai rayiḥ //
TS, 2, 2, 12, 4.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
TS, 2, 2, 12, 4.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
TS, 2, 2, 12, 19.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
TS, 2, 2, 12, 27.2 ni no rayiṃ subhojasaṃ yuveha ni vīravad gavyam aśviyaṃ ca rādhaḥ //
TS, 2, 4, 5, 1.5 dhātā dadātu no rayim īśāno jagatas patiḥ /
TS, 5, 2, 2, 51.1 punar ūrjā saha rayyeti punar udaiti //
TS, 6, 1, 7, 71.0 svasti somasakhā punar ehi saha rayyety āha //
TS, 6, 1, 8, 5.3 yajamāna eva rayiṃ dadhāti /
TS, 7, 1, 6, 6.6 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti /
TS, 7, 1, 6, 6.7 prajayaivainam paśubhī rayyā sam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Vaitānasūtra
VaitS, 3, 14, 1.10 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām /
VaitS, 5, 1, 21.1 saha rayyā nivartasveti dvābhyām uptam ādīyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
VSM, 3, 14.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
VSM, 8, 38.2 dadhad rayiṃ mayi poṣam /
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
VSM, 10, 20.4 vayaṃ syāma patayo rayīṇāṃ svāhā /
VSM, 12, 7.2 sanyā medhayā rayyā poṣeṇa //
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 12, 10.1 saha rayyā nivartasvāgne pinvasva dhārayā /
VSM, 12, 22.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
VSM, 12, 29.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
VSM, 12, 41.1 saha rayyā nivartasvāgne pinvasva dhārayā /
VSM, 12, 52.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 12, 110.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ rayim //
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
Vārāhagṛhyasūtra
VārGS, 14, 10.9 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
VārGS, 16, 1.3 iha prajāmiha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 1, 4, 1, 20.1 mahī viśpatnī sadanī ṛtasyārvācī etaṃ dharuṇe rayīṇām /
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 4, 4, 41.7 athāsmabhyaṃ sarvavīraṃ rayiṃ niyacchatam /
VārŚS, 1, 5, 1, 12.1 punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām //
VārŚS, 1, 5, 4, 47.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /
VārŚS, 2, 1, 2, 33.4 saha rayyety upatiṣṭhate //
VārŚS, 2, 1, 3, 36.2 saha rayyeti nivṛtya bodhā me asyety upatiṣṭhate //
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 10, 5, 2, 20.12 rayir iti manuṣyāḥ /
ŚBM, 10, 6, 1, 5.4 eṣa vai rayir vaiśvānaraḥ /
ŚBM, 10, 6, 1, 5.5 etaṃ hi vai tvaṃ rayiṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 5.7 yo vā etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 11.5 mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti /
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
Ṛgveda
ṚV, 1, 1, 3.1 agninā rayim aśnavat poṣam eva dive dive /
ṚV, 1, 8, 1.1 endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham /
ṚV, 1, 12, 11.2 rayiṃ vīravatīm iṣam //
ṚV, 1, 30, 22.2 asme rayiṃ ni dhāraya //
ṚV, 1, 34, 5.1 trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ /
ṚV, 1, 34, 12.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚV, 1, 46, 2.1 yā dasrā sindhumātarā manotarā rayīṇām /
ṚV, 1, 47, 6.2 rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham //
ṚV, 1, 48, 13.2 sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam //
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 60, 1.2 dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā //
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 64, 10.1 viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ /
ṚV, 1, 64, 15.1 nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta /
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 68, 7.1 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām //
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 72, 1.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
ṚV, 1, 72, 1.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 79, 8.1 ā no agne rayim bhara satrāsāhaṃ vareṇyam /
ṚV, 1, 79, 9.1 ā no agne sucetunā rayiṃ viśvāyupoṣasam /
ṚV, 1, 85, 12.2 asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram //
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 97, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
ṚV, 1, 116, 3.1 tugro ha bhujyum aśvinodameghe rayiṃ na kaścin mamṛvāṁ avāhāḥ /
ṚV, 1, 116, 19.1 rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā /
ṚV, 1, 117, 23.2 asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām //
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 128, 1.2 viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate /
ṚV, 1, 129, 7.1 vanema taddhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam /
ṚV, 1, 133, 7.3 sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam //
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 1, 159, 5.2 asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam //
ṚV, 1, 162, 22.1 sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṁ uta viśvāpuṣaṃ rayim /
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 181, 1.1 kad u preṣṭhāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām /
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 2, 6.1 sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi /
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 7, 1.2 vaso puruspṛhaṃ rayim //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 11, 13.2 śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam //
ṚV, 2, 13, 4.1 prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate /
ṚV, 2, 15, 5.2 ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 21, 6.2 poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām //
ṚV, 2, 25, 2.1 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā /
ṚV, 2, 30, 11.2 yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive //
ṚV, 2, 38, 10.2 āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma //
ṚV, 2, 40, 1.1 somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ /
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 2, 41, 9.1 tā na ā voḍham aśvinā rayim piśaṅgasaṃdṛśam /
ṚV, 3, 1, 19.2 asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ //
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 14, 6.2 tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne //
ṚV, 3, 24, 5.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
ṚV, 3, 51, 5.2 indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni //
ṚV, 3, 54, 13.2 sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ //
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 62, 3.1 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ /
ṚV, 4, 2, 5.2 iᄆāvāṁ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 4, 34, 10.1 ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum /
ṚV, 4, 35, 6.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ //
ṚV, 4, 36, 5.1 ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ /
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 37, 5.1 ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam /
ṚV, 4, 37, 8.1 taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim /
ṚV, 4, 44, 6.1 nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme /
ṚV, 4, 49, 4.1 asme indrābṛhaspatī rayiṃ dhattaṃ śatagvinam /
ṚV, 4, 50, 6.2 bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām //
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 4, 51, 10.1 rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ /
ṚV, 4, 53, 7.2 sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu //
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 4, 7.2 asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi //
ṚV, 5, 4, 11.2 aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti //
ṚV, 5, 9, 7.1 taṃ no agne abhī naro rayiṃ sahasva ā bhara /
ṚV, 5, 10, 7.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe //
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 5, 23, 1.1 agne sahantam ā bhara dyumnasya prāsahā rayim /
ṚV, 5, 23, 2.1 tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara /
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 5, 36, 1.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām /
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 55, 10.2 juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām //
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 80, 3.1 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre /
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 1, 8.2 pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām //
ṚV, 6, 5, 7.1 aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram /
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 7, 2.1 nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta /
ṚV, 6, 8, 5.1 yuge yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm /
ṚV, 6, 10, 5.1 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi /
ṚV, 6, 13, 1.2 śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām //
ṚV, 6, 14, 5.2 sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ //
ṚV, 6, 15, 12.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 6, 16, 20.1 sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā /
ṚV, 6, 16, 28.2 agnir no vanate rayim //
ṚV, 6, 16, 29.1 suvīraṃ rayim ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 20, 1.1 dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān /
ṚV, 6, 21, 1.2 dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā //
ṚV, 6, 28, 2.2 bhūyo bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 45, 19.1 pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam /
ṚV, 6, 47, 6.2 mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi //
ṚV, 6, 47, 6.2 mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi //
ṚV, 6, 49, 4.1 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 59, 9.2 ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam //
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 64, 4.2 sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai //
ṚV, 6, 65, 6.2 suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ //
ṚV, 6, 68, 5.2 iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān //
ṚV, 6, 68, 6.1 yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum /
ṚV, 6, 68, 7.1 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt /
ṚV, 6, 68, 8.1 nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā /
ṚV, 6, 70, 6.2 saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayim asme sam invatām //
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 24.1 maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam /
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 5, 9.1 taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva /
ṚV, 7, 10, 5.2 sa hi kṣapāvāṁ abhavad rayīṇām atandro dūto yajathāya devān //
ṚV, 7, 15, 5.1 spārhā yasya śriyo dṛśe rayir vīravato yathā /
ṚV, 7, 16, 9.2 agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya //
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 7, 32, 21.1 na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat /
ṚV, 7, 36, 7.2 mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ //
ṚV, 7, 37, 6.2 astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī //
ṚV, 7, 39, 6.2 dhātā rayim avidasyaṃ sadāsāṃ sakṣīmahi yujyebhir nu devaiḥ //
ṚV, 7, 42, 6.2 iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 75, 2.2 citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum //
ṚV, 7, 76, 7.2 dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 84, 4.1 asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantam purukṣum /
ṚV, 7, 92, 3.2 ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //
ṚV, 7, 93, 4.1 gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam /
ṚV, 7, 97, 10.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 98, 7.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 5, 10.1 ā no gomantam aśvinā suvīraṃ surathaṃ rayim /
ṚV, 8, 5, 15.1 asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam /
ṚV, 8, 5, 36.2 tā naḥ pṛṅktam iṣā rayim //
ṚV, 8, 6, 9.1 pra tam indra naśīmahi rayiṃ gomantam aśvinam /
ṚV, 8, 7, 13.1 ā no rayim madacyutam purukṣuṃ viśvadhāyasam /
ṚV, 8, 8, 12.1 purumandrā purūvasū manotarā rayīṇām /
ṚV, 8, 13, 5.2 rayiṃ naś citram ā bharā svarvidam //
ṚV, 8, 13, 12.1 indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya /
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 24, 3.1 sa na stavāna ā bhara rayiṃ citraśravastamam /
ṚV, 8, 24, 28.1 yathā varo suṣāmṇe sanibhya āvaho rayim /
ṚV, 8, 31, 11.1 aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ /
ṚV, 8, 40, 1.1 indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim /
ṚV, 8, 40, 12.2 tridhātunā śarmaṇā pātam asmān vayaṃ syāma patayo rayīṇām //
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 46, 2.2 vidma dātāraṃ rayīṇām //
ṚV, 8, 46, 19.2 rayim asmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate //
ṚV, 8, 48, 13.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 8, 51, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 71, 3.2 rayiṃ dehi viśvavāram //
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 75, 4.2 mūrdhā kavī rayīṇām //
ṚV, 8, 75, 11.1 kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim /
ṚV, 8, 75, 12.2 saṃvargaṃ saṃ rayiṃ jaya //
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 93, 21.1 abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam /
ṚV, 8, 93, 34.1 indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim /
ṚV, 8, 95, 8.2 śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ //
ṚV, 8, 95, 9.1 indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe /
ṚV, 8, 97, 3.2 svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ //
ṚV, 9, 4, 7.1 abhy arṣa svāyudha soma dvibarhasaṃ rayim /
ṚV, 9, 4, 8.1 abhy arṣānapacyuto rayiṃ samatsu sāsahiḥ /
ṚV, 9, 4, 10.1 rayiṃ naś citram aśvinam indo viśvāyum ā bhara /
ṚV, 9, 5, 3.1 īᄆenyaḥ pavamāno rayir vi rājati dyumān /
ṚV, 9, 7, 9.1 asmabhyaṃ rodasī rayim madhvo vājasya sātaye /
ṚV, 9, 11, 9.1 pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ /
ṚV, 9, 12, 9.1 ā pavamāna dhāraya rayiṃ sahasravarcasam /
ṚV, 9, 13, 5.1 te naḥ sahasriṇaṃ rayim pavantām ā suvīryam /
ṚV, 9, 19, 6.2 pavamāna vidā rayim //
ṚV, 9, 20, 4.1 abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim /
ṚV, 9, 29, 6.1 endo pārthivaṃ rayiṃ divyam pavasva dhārayā /
ṚV, 9, 31, 1.2 rayiṃ kṛṇvanti cetanam //
ṚV, 9, 35, 1.1 ā naḥ pavasva dhārayā pavamāna rayim pṛthum /
ṚV, 9, 40, 3.1 nū no rayim mahām indo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 40, 5.1 sa naḥ punāna ā bhara rayiṃ stotre suvīryam /
ṚV, 9, 40, 6.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 43, 4.1 pavamāna vidā rayim asmabhyaṃ soma suśriyam /
ṚV, 9, 47, 5.1 siṣāsatū rayīṇāṃ vājeṣv arvatām iva /
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 52, 1.1 pari dyukṣaḥ sanadrayir bharad vājaṃ no andhasā /
ṚV, 9, 52, 5.2 pavasva maṃhayadrayiḥ //
ṚV, 9, 61, 6.1 sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam /
ṚV, 9, 62, 12.1 ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 63, 1.1 ā pavasva sahasriṇaṃ rayiṃ soma suvīryam /
ṚV, 9, 63, 11.1 pavamāna vidā rayim asmabhyaṃ soma duṣṭaram /
ṚV, 9, 63, 12.1 abhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 63, 23.1 pavamāna ni tośase rayiṃ soma śravāyyam /
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 66, 21.2 dadhad rayim mayi poṣam //
ṚV, 9, 67, 1.2 pavasva maṃhayadrayiḥ //
ṚV, 9, 67, 6.1 ā na indo śatagvinaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 68, 10.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 9, 72, 8.2 mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi //
ṚV, 9, 86, 41.2 brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt //
ṚV, 9, 87, 6.2 athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa //
ṚV, 9, 93, 4.1 sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ /
ṚV, 9, 93, 5.1 nū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram /
ṚV, 9, 97, 21.2 somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram //
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 97, 44.2 svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt //
ṚV, 9, 98, 1.1 abhi no vājasātamaṃ rayim arṣa puruspṛham /
ṚV, 9, 98, 4.2 indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi //
ṚV, 9, 100, 2.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 101, 6.2 somaḥ patī rayīṇāṃ sakhendrasya dive dive //
ṚV, 9, 101, 7.1 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati /
ṚV, 9, 101, 9.2 yaḥ pañca carṣaṇīr abhi rayiṃ yena vanāmahai //
ṚV, 9, 102, 3.1 trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim /
ṚV, 9, 102, 4.2 ayaṃ dhruvo rayīṇāṃ ciketa yat //
ṚV, 9, 106, 9.1 ā naḥ sutāsa indavaḥ punānā dhāvatā rayim /
ṚV, 9, 107, 21.2 rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi //
ṚV, 10, 5, 1.1 ekaḥ samudro dharuṇo rayīṇām asmaddhṛdo bhūrijanmā vi caṣṭe /
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 19, 1.2 agnīṣomā punarvasū asme dhārayataṃ rayim //
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ //
ṚV, 10, 19, 7.2 ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ //
ṚV, 10, 21, 4.1 yam agne manyase rayiṃ sahasāvann amartya /
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 38, 2.1 sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam /
ṚV, 10, 40, 13.1 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 45, 5.1 śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ /
ṚV, 10, 45, 12.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 4.2 dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.2 abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 85, 41.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
ṚV, 10, 106, 7.2 ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām //
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 140, 5.2 rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim //
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 183, 1.2 iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma //
Ṛgvedakhilāni
ṚVKh, 1, 6, 7.2 prajāṃ puṣṭiṃ rayim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚVKh, 1, 7, 6.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
ṚVKh, 3, 3, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚVKh, 3, 11, 2.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
Liṅgapurāṇa
LiPur, 2, 28, 59.6 dadhadrayiṃ mayi poṣam /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 8.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /
ŚāṅkhŚS, 4, 16, 5.3 parṇaṃ vanaspater iva abhi naḥ śīyatāṃ rayiḥ /