Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 6, 62, 2.2 tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
Ṛgveda
ṚV, 1, 68, 7.1 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām //