Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 8.0 atraiva ghoṣabhedo loke jasada iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 10.0 ghoṣaṃ kāṃsyabhedaḥ jasada iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 21.0 bhṛṅgo mārkavaḥ ghamarā iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣo'tra muṣkakaḥ kathitaḥ sa ca parvatajaḥ morava iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 5.0 loke gūmāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 6.0 loke khasinīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 6.0 kāravellī loke karelāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 5.0 tacca kuṣṭhagandhikaphalasadṛśaṃ bhavati loke prasiddhaṃ ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 42.0 bilvaphalaṃ kāravellakaṃ loke karelāśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 2.0 ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemāhvā svarṇakṣīrī loke coka iti prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 15.0 kāṣṭhodumbarikā loke kaṭgulariśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 irimedo viṭkhadiraḥ sa ca loke reojaśabdavācyaḥ tasya tvak grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 12.0 kuṭhāracchinnā loke tipānīśabdavācyā //