Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 14.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 3, 4.2 sarvatra hi loke katicid eva śāstrajñāḥ /
KāSū, 1, 4, 8.3 tasyām ujjvalā lokakāntāḥ pūjyāḥ /
KāSū, 1, 4, 20.2 kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet //
KāSū, 1, 4, 21.1 yā goṣṭhī lokavidviṣṭā yā ca svairavisarpiṇī /
KāSū, 1, 4, 22.1 lokacittānuvartinyā krīḍāmātraikakāryayā /
KāSū, 1, 4, 22.2 goṣṭhyā sahacaran vidvāṃlloke siddhiṃ niyacchati //
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā yā prītir viṣayātmikā /
KāSū, 5, 2, 7.6 tadanuṣṭhānaniratasya lokavidito dīrghakālaṃ saṃdarśanayogaḥ /
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 5, 2.1 savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca /
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 6, 2, 8.2 anuktaṃ ca lokataḥ śīlayet puruṣaprakṛtitaśca //
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 7, 2, 51.1 dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca /
KāSū, 7, 2, 56.1 rakṣandharmārthakāmānāṃ sthitiṃ svāṃ lokavartinīm /