Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 68.2 yena loke ta ucyante viyātāḥ pitṛśikṣakāḥ //
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 2, 73.1 rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam /
BKŚS, 4, 22.2 saha tena sa potena nāgalokaṃ praveśitaḥ //
BKŚS, 4, 65.1 lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 5, 142.1 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ /
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 252.2 lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ //
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 263.2 anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 296.2 lokālokitayānaś ca kauśāmbyām avarūḍhavān //
BKŚS, 6, 3.2 cakravartipitā lokāv ubhau vijayatām iti //
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 8, 46.1 utpadyate yadā loke cakravartī tadā kila /
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 229.2 lokenālakṣitā kāṃścit sahasva divasān iti //
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
BKŚS, 11, 62.2 jīvalokasukhāny eṣa tasmād anubhavatv iti //
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 12, 28.2 sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam //
BKŚS, 12, 54.2 kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā //
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 15, 6.2 candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate //
BKŚS, 15, 85.2 lokān iva didhakṣantī pralayānalasaṃtatiḥ //
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
BKŚS, 17, 93.2 uddāmitamukhā loke sukhaṃ jīvanti nistrapāḥ //
BKŚS, 17, 150.2 lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī //
BKŚS, 18, 13.1 tenātivinayenāsya lokabāhyena pārthivaḥ /
BKŚS, 18, 97.2 sa hīha paraloke ca sukhāya prāṇinām iti //
BKŚS, 18, 244.2 iti lokād idaṃ śrutvā palāyanaparo 'bhavam //
BKŚS, 18, 296.1 asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ /
BKŚS, 18, 388.1 upalabhyas tato lokāt karpāso guṇavān iti /
BKŚS, 18, 658.2 nairāśyakṛtanirvedāt paralokotsukābhavam //
BKŚS, 19, 47.1 śobhāṃ yātrikalokasya paśyan praviśataḥ puram /
BKŚS, 19, 53.1 āsīc ca mama yal loke prasiddham abhidhīyate /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 184.1 gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ /
BKŚS, 20, 296.2 ādityaśarmaṇā lokaḥ siddhādeśena vāritaḥ //
BKŚS, 21, 38.1 paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ /
BKŚS, 21, 43.1 asattāṃ paralokasya śuṣkatarkeṇa sādhayan /
BKŚS, 21, 64.2 paralokasamāsannā jarātandrīr ivāgatā //
BKŚS, 21, 80.2 yenāyam ākulo lokas tad ahaṃ kathayāmi te //
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 22, 185.1 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ /
BKŚS, 22, 188.2 pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ //
BKŚS, 22, 251.1 loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam /
BKŚS, 23, 12.1 nigrahānugrahaprāptalokakolāhalākulam /
BKŚS, 24, 61.2 taiś ca muktāyatocchvāsair jīvaloko 'valokitaḥ //
BKŚS, 25, 4.2 bhṛtyo hariśikhasyaiva lokenāntaritaḥ sa ca //
BKŚS, 25, 105.2 prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 19.1 gatānugatiko lokaḥ pravṛtto hi yathā tathā /
BKŚS, 26, 23.2 satyavratatayā loke prasiddhaḥ satyakauśikaḥ //
BKŚS, 26, 39.1 tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā /
BKŚS, 27, 37.1 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ /
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
BKŚS, 28, 8.1 tāsāṃ kumudikā nāma lokalocanakaumudī /