Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 80.2 vadhūsareti vikhyātā lokakilbiṣanāśinī //
BhāMañj, 1, 121.2 niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi /
BhāMañj, 1, 274.1 dīpāddīpamivotpannaṃ paraloke prakāśakam /
BhāMañj, 1, 330.2 jagrāha nāhuṣo loke munīnāṃ hi girā sthitiḥ //
BhāMañj, 1, 387.1 brahmaloke purā yajvā manuvaṃśyo mahātithiḥ /
BhāMañj, 1, 393.1 tasmin avasare gaṅgā nivṛttā brahmalokataḥ /
BhāMañj, 1, 421.2 vayasyā martyaloke 'sti jīvitaṃ me bahiścaram //
BhāMañj, 1, 491.1 tataḥ prabhṛti loke 'sāvaṇīmāṇḍavya ityabhūt /
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 1, 610.2 kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ //
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 1, 718.2 lokasya draviṇairnityaṃ tṛṇavatprāṇavikrayaḥ //
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 1, 858.1 tato niṣkaṇṭake loke svacchandasukhacāriṇi /
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1006.1 nirdagdhumudyato lokānkopāgnistena tadgirā /
BhāMañj, 1, 1006.2 nyasto 'gnau vaḍavāvakre lokā hyapsu pratiṣṭhitāḥ //
BhāMañj, 1, 1138.2 pañcānāṃ mānuṣe loke janma bhūbhāraśāntaye //
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 1, 1387.2 lebhe tapojitāṃllokānaputra iva naiva saḥ //
BhāMañj, 1, 1397.2 haṭhavidhuritalokaḥ kiṃca saṃkocya khaṇḍairvijayaśaravitānairvṛṣṭimākhaṇḍalasya //
BhāMañj, 5, 95.2 tannāma viditaṃ loke yathā cātmā tathātmajaḥ //
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
BhāMañj, 5, 283.1 jagannivāsalokānāmudyatasyānukampayā /
BhāMañj, 5, 285.2 avadaṃllokasaṃhāracakilāḥ kamalādhavam //
BhāMañj, 5, 324.2 ratnapratimitāśeṣalokaṃ jagadivāparam //
BhāMañj, 5, 357.2 upekṣito dahellokānveṇusaṃghaṭṭavahnivat //
BhāMañj, 5, 384.1 ayaṃ sauparṇalokaśca yatraite garuḍātmajāḥ /
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
BhāMañj, 5, 411.2 api kelikalālokaḥ kalahaikakutūhalī //
BhāMañj, 5, 452.2 sā cacāra paritrastā lokaśaṅkābhayādiva //
BhāMañj, 5, 474.2 gaṇanāpūraṇaṃ loke sa puṃsāṃ dharmaputrakaḥ //
BhāMañj, 6, 61.2 tanmā kāryānnivartasva lokastvāmanuvartatām //
BhāMañj, 6, 62.2 vinaśyatyanyathā loko matpramāṇaviśṛṅkhalaḥ //
BhāMañj, 6, 68.1 lokasaṃhāraśīlena kāmena krodhabandhunā /
BhāMañj, 6, 117.2 lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ //
BhāMañj, 6, 132.2 akāṇḍe dagdhumakhilānsvayaṃ lokānsamudyataḥ //
BhāMañj, 6, 161.2 lokāntarānekaśākhaṃ vicitraviṣayāṅkuram //
BhāMañj, 6, 164.1 yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 286.2 māhendramastraṃ vidadhe sarvalokakṣayakṣamam //
BhāMañj, 6, 364.1 tamobhirāvṛte loke raṇe raktāsavākule /
BhāMañj, 6, 373.2 uhyamānaḥ śaraiścakre phaṇilokamivāparam //
BhāMañj, 6, 425.1 ghanena śarajālena grastā lokena sarvataḥ /
BhāMañj, 6, 445.1 na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ /
BhāMañj, 6, 466.2 brahmalokābhikāmeṣu yudhyamāneṣu rājasu //
BhāMañj, 7, 77.2 nirālokeṣu lokeṣu rajastimiramaṇḍalaiḥ //
BhāMañj, 7, 115.1 yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale /
BhāMañj, 7, 126.2 ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ //
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 381.2 mohanaṃ sarvalokānāṃ skandatārakayoriva //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 7, 728.2 tasmādavārayanghorāllokasaṃhāravaiśasāt //
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 7, 747.2 tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ //
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
BhāMañj, 7, 786.2 āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ //
BhāMañj, 8, 19.2 naṣṭālokeṣu lokeṣu vapurgāḍhena pāṃsunā //
BhāMañj, 8, 29.1 nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
BhāMañj, 8, 40.1 vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 8, 150.2 hatvā śareṇa sahasā śakralokamavāptavān //
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 9, 25.1 brahmalokābhikāmeṣu yudhyamāneṣu rājasu /
BhāMañj, 9, 52.2 nirāloko 'bhavalloko rajasā saṃvṛte ravau //
BhāMañj, 10, 79.2 eṣa lokabhayaṃ bhīme vidhāya gadayā śramam //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 11, 72.1 vrajatastasya kālāgneriva lokāndidhakṣataḥ /
BhāMañj, 11, 80.2 akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ //
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 11, 100.1 svakarmamudrite loke niyatau pralayodadhau /
BhāMañj, 13, 51.2 lajjākaramato loke kimanyatprājñagarhitam //
BhāMañj, 13, 76.1 teṣāṃ puṇyairaparyantairdivi lokāḥ sanātanāḥ /
BhāMañj, 13, 86.1 lokasya pālanātsamyagrājānaḥ svargagāminaḥ /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 106.2 tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ //
BhāMañj, 13, 108.2 lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ //
BhāMañj, 13, 153.2 devarṣī tasthaturgehe martyalokavihāriṇau //
BhāMañj, 13, 174.2 uvāca lokasthitaye parāśarasuto muniḥ //
BhāMañj, 13, 233.1 kālāya dhāmne varṇānāṃ sarvalokamayātmane /
BhāMañj, 13, 233.2 lokaprāṇāya bhūtānāṃ namo viśvāya vedhase //
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 279.1 arājake purā loke pravṛtte dharmaviplave /
BhāMañj, 13, 291.2 yathā lokāḥ prakāśante na sūryeṇa na cendunā //
BhāMañj, 13, 301.2 pṛṣṭo babhāṣe lokānāṃ daṇḍadhāraṃ parāyaṇam //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 323.2 jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ //
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 407.2 bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ //
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 502.2 na ca paśyāmi taṃ loke yācakaṃ yo 'bhimanyate //
BhāMañj, 13, 576.1 lokāpavādādudvego mārdavaṃ cirakāritam /
BhāMañj, 13, 641.2 svakarmabhiḥ pare loke tyajata snehavikriyām //
BhāMañj, 13, 647.2 kadācitpāsyati pitā sukṛtī paralokagaḥ //
BhāMañj, 13, 717.1 aho nu mohamugdhasya lokasyeyaṃ pramāditā /
BhāMañj, 13, 739.2 vikalaśceti lokena nirdhanaśca na gaṇyate //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 780.1 ihāpi loke dṛśyete sukhaharṣadhanādibhiḥ /
BhāMañj, 13, 901.1 na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ /
BhāMañj, 13, 906.1 yadā lokā bhaviṣyanti nirmaryādāḥ kalispṛśaḥ /
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 1031.1 kathaṃ vijitalokānāṃ bhayaṃ mṛtyornivartate /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1212.2 purā prabhāvānmadhyāhne martyalokātsamudgataḥ /
BhāMañj, 13, 1224.2 svakarmamudrito lokaḥ prāpnotyeva bhavābhavam //
BhāMañj, 13, 1239.1 svakarmabhirayaṃ loko labhate nidhanodayau /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1480.2 sa lokānāpnuyādyaśca pracaletsaṃvidamiti //
BhāMañj, 13, 1530.1 prayāti vasulokaṃ ca tiladhenuprado naraḥ /
BhāMañj, 13, 1530.2 kanyābhūmipradaḥ śakralokamāsādya modate //
BhāMañj, 13, 1533.2 annadānasamaṃ loke nāstīti prāha nāradaḥ //
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1556.1 godānasadṛśaṃ loke dānamanyanna vidyate /
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 13, 1627.1 apāratimire ghore paraloke nirāśraye /
BhāMañj, 13, 1628.1 prīṇāti sakalāṃllokān sumanovalidhūpadaḥ /
BhāMañj, 13, 1639.2 uvāca karmavaicitryātte te lokāḥ śarīriṇām //
BhāMañj, 13, 1649.2 loke vā dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1652.1 svādhyāyinaḥ sūryalokaṃ niyatāstīrthasevinaḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1705.2 vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam //
BhāMañj, 13, 1710.1 kaikeyī sumanā nāma suralokasthitāṃ purā /
BhāMañj, 13, 1773.1 munīndrajuṣṭe sadasi brahmaloka ivāpare /
BhāMañj, 13, 1775.3 tvāmāmantrya vrajāmyeṣa putra lokānsanātanān //
BhāMañj, 14, 167.2 sa ca dhyātastayā satyā nāgalokātsamāyayau //
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
BhāMañj, 19, 23.2 na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava //