Occurrences

Kaṭhopaniṣad

Kaṭhopaniṣad
KaṭhUp, 1, 3.2 anandā nāma te lokās tān sa gacchati tā dadat //
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 12.2 ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke //
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā /
KaṭhUp, 1, 18.2 sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke //
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
KaṭhUp, 3, 1.1 ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
KaṭhUp, 3, 16.2 uktvā śrutvā ca medhāvī brahmaloke mahīyate //
KaṭhUp, 5, 8.3 tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 6, 1.3 tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 6, 4.2 tataḥ sargeṣu lokeṣu śarīratvāya kalpate //
KaṭhUp, 6, 5.1 yathādarśe tathātmani yathā svapne tathā pitṛloke /
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //