Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.1 yatrā suhārdāṃ sukṛtām agnihotrahutām yatra lokaḥ /
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.2 pradātopa jīvati pitṝṇāṃ loke 'kṣitam //
AVŚ, 3, 29, 5.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 11, 6.2 tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ //
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 4, 14, 6.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 4, 34, 2.1 anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam /
AVŚ, 4, 34, 2.2 naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 8.1 imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam /
AVŚ, 4, 35, 1.2 yo lokānāṃ vidhṛtir nābhireṣāt tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 30, 17.1 ayaṃ lokaḥ priyatamo devānām aparājitaḥ /
AVŚ, 6, 26, 1.2 ā mā bhadrasya loke pāpman dhehy avihrutam //
AVŚ, 6, 117, 3.1 anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
AVŚ, 6, 117, 3.2 ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema //
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
AVŚ, 6, 119, 1.2 vaiśvānaro no adhipā vasiṣṭha ud in nayāti sukṛtasya lokam //
AVŚ, 6, 120, 1.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 6, 121, 2.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 4.1 vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam /
AVŚ, 6, 122, 3.1 anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 7, 83, 4.2 duṣvapnyaṃ duritaṃ niṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 7, 99, 1.2 hotṛṣadanam haritaṃ hiraṇyayaṃ niṣkā ete yajamānasya loke //
AVŚ, 8, 1, 1.2 ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke //
AVŚ, 8, 1, 4.2 mā chitthā asmāllokād agneḥ sūryasya saṃdṛśaḥ //
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
AVŚ, 8, 9, 1.1 kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ /
AVŚ, 8, 9, 15.2 pañca diśaḥ pañcadaśena kᄆptās tā ekamūrdhnīr abhi lokam ekam //
AVŚ, 9, 1, 23.2 madhumato lokān jayati ya evaṃ veda //
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 5.2 paryādhattāgninā śamitāraḥ śṛto gachatu sukṛtāṃ yatra lokaḥ //
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 12.2 sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu //
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 9, 5, 16.2 taṃ lokaṃ puṇyaṃ pra jñeṣam //
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 9, 5, 18.2 tena lokānt sūryavato jayema //
AVŚ, 9, 5, 19.2 sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām //
AVŚ, 9, 5, 22.1 aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe /
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 5, 28.1 samānaloko bhavati punarbhuvāparaḥ patiḥ /
AVŚ, 9, 6, 9.1 yad upariśayanam āharanti svargam eva tena lokam ava runddhe //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 59.1 sa upahūto lokeṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 6, 61.1 āpnotīmaṃ lokam āpnoty amum //
AVŚ, 9, 6, 62.1 jyotiṣmato lokān jayati ya evaṃ veda //
AVŚ, 9, 7, 4.0 viśvaṃ vāyuḥ svargo lokaḥ kṛṣṇadraṃ vidharaṇī niveṣyaḥ //
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 6, 16.2 taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan /
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 10.1 yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ /
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 28.2 skambhas tad agre prāsiñcaddhiraṇyaṃ loke antarā //
AVŚ, 10, 7, 29.1 skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
AVŚ, 10, 9, 6.1 sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ /
AVŚ, 10, 9, 10.2 lokānt sa sarvān āpnoti yo dadāti śataudanām //
AVŚ, 10, 10, 33.1 brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute /
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 11, 1, 8.2 atha gacchema sukṛtasya lokam //
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 35.2 sukṛtāṃ loke sīda tatra nau saṃskṛtam //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 1, 37.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 11, 3, 19.1 odanena yajñavataḥ sarve lokāḥ samāpyāḥ //
AVŚ, 11, 3, 51.1 bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda //
AVŚ, 11, 3, 52.1 etasmād vā odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ //
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 11, 4, 18.2 sarve tasmai baliṃ harān amuṣmiṃl loka uttame //
AVŚ, 11, 5, 4.2 brahmacārī samidhā mekhalayā śrameṇa lokāṃs tapasā piparti //
AVŚ, 11, 5, 6.2 sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat //
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 11, 7, 1.1 ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ /
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 11, 8, 11.2 śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat //
AVŚ, 11, 10, 12.1 sarvāṃl lokānt samajayan devā āhutyānayā /
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 9.2 ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 3, 3.1 sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu /
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
AVŚ, 12, 3, 7.1 prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 12, 3, 15.2 sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema //
AVŚ, 12, 3, 16.2 trayastriṃśad devatās tānt sacante sa naḥ svargam abhi neṣa lokam //
AVŚ, 12, 3, 17.1 svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma /
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 12, 3, 36.1 sarvānt samāgā abhijitya lokān yāvantaḥ kāmāḥ samatītṛpas tān /
AVŚ, 12, 3, 38.1 upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ /
AVŚ, 12, 3, 39.2 saṃ tat sṛjethāṃ saha vāṃ tad astu sampādayantau saha lokam ekam //
AVŚ, 12, 3, 45.1 idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa /
AVŚ, 12, 3, 47.2 kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat //
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
AVŚ, 12, 4, 36.2 athāhur nārakaṃ lokaṃ nirundhānasya yācitām //
AVŚ, 12, 4, 53.2 devānt sabrāhmaṇān ṛtvā jihmo lokān nirṛcchati //
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 12, 5, 38.0 aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca //
AVŚ, 12, 5, 57.0 ādāya jītaṃ jītāya loke 'muṣmin prayacchasi //
AVŚ, 12, 5, 64.0 yathāyād yamasādanāt pāpalokān parāvataḥ //
AVŚ, 13, 1, 16.2 ayaṃ bradhnasya viṣṭapi svar lokān vyānaśe //
AVŚ, 13, 2, 10.2 ubhā samudrau kratunā vibhāsi sarvāṃllokān paribhūr bhrājamānaḥ //
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 42.2 citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti //
AVŚ, 13, 4, 53.0 pratho varo vyaco loka iti tvopāsmahe vayam //
AVŚ, 14, 1, 19.2 ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai //
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 40.2 adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade //
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 2.2 ye 'ntarikṣe puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 3.2 ye divi puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 4.2 ye puṇyānāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 5.2 ya evāparimitāḥ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 20.1 asaṃbādhe pṛthivyā urau loke ni dhīyasva /
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
AVŚ, 18, 2, 47.2 te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ //
AVŚ, 18, 2, 53.1 agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam /
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 3, 25.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 26.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 27.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 28.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 29.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 30.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 31.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 32.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 33.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 34.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 35.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
AVŚ, 18, 4, 1.2 avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke //
AVŚ, 18, 4, 2.2 tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam //
AVŚ, 18, 4, 4.2 svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām //
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 13.1 yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 16.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 17.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 18.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 19.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 20.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 21.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 22.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 23.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 24.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //