Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 4, 1.0 aratnimātra upari bhūmeḥ preṅkhaḥ syād ity āhur etāvatā vai svargā lokāḥ saṃmitā iti //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 3, 8, 20.0 tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā //
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 2, 7.0 so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 3.0 prāṇo vai sūdadohāḥ prāṇenemaṃ lokaṃ saṃtanoti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 6.0 prāṇo vai sūdadohāḥ prāṇenāntarikṣalokaṃ saṃtanoti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 9.0 prāṇo vai sūdadohāḥ prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 3, 1.0 sa eṣa puruṣaḥ samudraḥ sarvaṃ lokam ati //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 8, 5.4 svargaṃ lokam apyeti vidvān //
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
AĀ, 5, 3, 2, 1.1 mūrdhā lokānām asi vāco rasas tejaḥ prāṇasyāyatanaṃ manasaḥ /
AĀ, 5, 3, 2, 12.1 lokam brahmavarcasam abhayaṃ yajñasamṛddhiṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 7, 1.0 svargaṃ vā etena lokam upa prayanti yat prāyaṇīyas tat prāyaṇīyasya prāyaṇīyatvam //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 3.0 svasti hainam atyarjanti svargaṃ lokam abhi ya evaṃ veda //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 21, 6.0 etābhir hāśvinoḥ kakṣīvān priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 2.0 tad yad yūpa ūrdhvo nimīyate yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 17, 8.0 sahasram anūcyaṃ svargakāmasya sahasrāśvīne vā itaḥ svargo lokaḥ svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 2, 17, 8.0 sahasram anūcyaṃ svargakāmasya sahasrāśvīne vā itaḥ svargo lokaḥ svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 2, 17, 12.0 saptāgneyāni chandāṃsy anvāha sapta vai devalokāḥ //
AB, 2, 17, 13.0 sarveṣu devalokeṣu rādhnoti ya evaṃ veda //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 24, 12.0 avatsāro vā etenāgneḥ priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 6.0 svargasya haiṣa lokasya roho yan nivit //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 8.0 ati ha vā enam arjate svargaṃ lokam abhi ya evaṃ veda //
AB, 3, 46, 7.0 idaṃ vā idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ //
AB, 3, 46, 7.0 idaṃ vā idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ //
AB, 3, 46, 7.0 idaṃ vā idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 47, 9.0 ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 3.0 sarvebhyo lokebhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 20, 1.0 dūrohaṇaṃ rohati svargo vai loko dūrohaṇam //
AB, 4, 20, 2.0 svargam eva tal lokaṃ rohati ya evaṃ veda //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 11.0 samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 2, 4.0 tad u gārtsamadam etena vai gṛtsamada indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 10, 2.0 rohati sapta svargāṃllokān ya evaṃ veda //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 5.0 tad yad ete sūkte ṣaṣṭhe 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 24, 7.0 ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti //
AB, 5, 24, 7.0 ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 26, 3.0 yajño vā āhavanīyaḥ svargo loka āhavanīyaḥ //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 6, 4, 10.0 te devā evaṃ kᄆptena yajñenāpāsurān pāpmānam aghnatājayan svargaṃ lokam //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 6, 6.0 tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti //
AB, 6, 6, 6.0 tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 7, 7.0 indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ //
AB, 6, 7, 9.0 svarga evaitayā loke 'harahaḥ pratitiṣṭhanto yanti //
AB, 6, 8, 2.0 tata aikāhikābhir eva maitrāvaruṇaḥ paridadhāti tenāsmāllokānna pracyavate //
AB, 6, 8, 3.0 ahīnābhir achāvākaḥ svargasya lokasyāptyā //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 8, 8.0 aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 6, 8, 8.0 aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 11.0 na ha vai te yajamānaṃ svargaṃ lokam abhi voᄆhum arhanti ye sapta saptānvāhuḥ //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 23, 12.0 aparimitābhiḥ tṛtīyasavane 'parimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 6, 23, 12.0 aparimitābhiḥ tṛtīyasavane 'parimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 5.0 ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
Aitareyopaniṣad
AU, 1, 1, 1.3 sa īkṣata lokān nu sṛjā iti //
AU, 1, 1, 2.1 sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ /
AU, 1, 1, 3.1 sa īkṣateme nu lokāḥ /
AU, 1, 3, 1.1 sa īkṣateme nu lokāś ca lokapālāś ca /
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
AU, 2, 3, 1.5 evaṃ saṃtatā hīme lokāḥ /
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 3, 1.8 prajñānetro lokaḥ /
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 1, 5.0 yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati //
AVPr, 1, 2, 6.0 tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ prathamo jigāya //
AVPr, 1, 3, 1.0 atha yo 'gnihotreṇodeti svargaṃ vā eṣa lokaṃ yajamānam abhivahati //
AVPr, 1, 3, 3.0 sa yady āvarteta svargād evainaṃ tallokād āvarteta //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 1.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam /
AVPr, 2, 6, 1.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 3, 8, 10.0 yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate //
Atharvaveda (Paippalāda)
AVP, 1, 72, 1.2 teṣāṃ vare yaḥ prathamo jigāya tasyāhaṃ lokam anūd bhideyam //
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 13, 8.1 ājaddviṣaḥ sukṛtasya loke tṛtīye nāke adhi rocane divaḥ /
AVP, 5, 14, 3.2 sahasradhāraṃ sukṛtasya loke ghṛtapṛṣṭham amartyau //
AVP, 12, 20, 6.1 mā yātumān vidata mṛḍitāram alokā asmai pradiśo bhavantu /
Atharvaveda (Śaunaka)
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.1 yatrā suhārdāṃ sukṛtām agnihotrahutām yatra lokaḥ /
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.2 pradātopa jīvati pitṝṇāṃ loke 'kṣitam //
AVŚ, 3, 29, 5.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 11, 6.2 tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ //
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 4, 14, 6.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 4, 34, 2.1 anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam /
AVŚ, 4, 34, 2.2 naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 8.1 imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam /
AVŚ, 4, 35, 1.2 yo lokānāṃ vidhṛtir nābhireṣāt tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 30, 17.1 ayaṃ lokaḥ priyatamo devānām aparājitaḥ /
AVŚ, 6, 26, 1.2 ā mā bhadrasya loke pāpman dhehy avihrutam //
AVŚ, 6, 117, 3.1 anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
AVŚ, 6, 117, 3.2 ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema //
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
AVŚ, 6, 119, 1.2 vaiśvānaro no adhipā vasiṣṭha ud in nayāti sukṛtasya lokam //
AVŚ, 6, 120, 1.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 6, 121, 2.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 4.1 vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam /
AVŚ, 6, 122, 3.1 anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 7, 83, 4.2 duṣvapnyaṃ duritaṃ niṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 7, 99, 1.2 hotṛṣadanam haritaṃ hiraṇyayaṃ niṣkā ete yajamānasya loke //
AVŚ, 8, 1, 1.2 ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke //
AVŚ, 8, 1, 4.2 mā chitthā asmāllokād agneḥ sūryasya saṃdṛśaḥ //
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
AVŚ, 8, 9, 1.1 kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ /
AVŚ, 8, 9, 15.2 pañca diśaḥ pañcadaśena kᄆptās tā ekamūrdhnīr abhi lokam ekam //
AVŚ, 9, 1, 23.2 madhumato lokān jayati ya evaṃ veda //
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 5.2 paryādhattāgninā śamitāraḥ śṛto gachatu sukṛtāṃ yatra lokaḥ //
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 12.2 sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu //
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 9, 5, 16.2 taṃ lokaṃ puṇyaṃ pra jñeṣam //
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 9, 5, 18.2 tena lokānt sūryavato jayema //
AVŚ, 9, 5, 19.2 sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām //
AVŚ, 9, 5, 22.1 aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe /
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 5, 28.1 samānaloko bhavati punarbhuvāparaḥ patiḥ /
AVŚ, 9, 6, 9.1 yad upariśayanam āharanti svargam eva tena lokam ava runddhe //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 59.1 sa upahūto lokeṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 6, 61.1 āpnotīmaṃ lokam āpnoty amum //
AVŚ, 9, 6, 62.1 jyotiṣmato lokān jayati ya evaṃ veda //
AVŚ, 9, 7, 4.0 viśvaṃ vāyuḥ svargo lokaḥ kṛṣṇadraṃ vidharaṇī niveṣyaḥ //
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 6, 16.2 taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan /
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 10.1 yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ /
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 28.2 skambhas tad agre prāsiñcaddhiraṇyaṃ loke antarā //
AVŚ, 10, 7, 29.1 skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
AVŚ, 10, 9, 6.1 sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ /
AVŚ, 10, 9, 10.2 lokānt sa sarvān āpnoti yo dadāti śataudanām //
AVŚ, 10, 10, 33.1 brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute /
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 11, 1, 8.2 atha gacchema sukṛtasya lokam //
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 35.2 sukṛtāṃ loke sīda tatra nau saṃskṛtam //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 1, 37.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 11, 3, 19.1 odanena yajñavataḥ sarve lokāḥ samāpyāḥ //
AVŚ, 11, 3, 51.1 bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda //
AVŚ, 11, 3, 52.1 etasmād vā odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ //
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 11, 4, 18.2 sarve tasmai baliṃ harān amuṣmiṃl loka uttame //
AVŚ, 11, 5, 4.2 brahmacārī samidhā mekhalayā śrameṇa lokāṃs tapasā piparti //
AVŚ, 11, 5, 6.2 sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat //
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 11, 7, 1.1 ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ /
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 11, 8, 11.2 śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat //
AVŚ, 11, 10, 12.1 sarvāṃl lokānt samajayan devā āhutyānayā /
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 9.2 ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 3, 3.1 sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu /
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
AVŚ, 12, 3, 7.1 prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 12, 3, 15.2 sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema //
AVŚ, 12, 3, 16.2 trayastriṃśad devatās tānt sacante sa naḥ svargam abhi neṣa lokam //
AVŚ, 12, 3, 17.1 svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma /
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 12, 3, 36.1 sarvānt samāgā abhijitya lokān yāvantaḥ kāmāḥ samatītṛpas tān /
AVŚ, 12, 3, 38.1 upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ /
AVŚ, 12, 3, 39.2 saṃ tat sṛjethāṃ saha vāṃ tad astu sampādayantau saha lokam ekam //
AVŚ, 12, 3, 45.1 idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa /
AVŚ, 12, 3, 47.2 kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat //
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
AVŚ, 12, 4, 36.2 athāhur nārakaṃ lokaṃ nirundhānasya yācitām //
AVŚ, 12, 4, 53.2 devānt sabrāhmaṇān ṛtvā jihmo lokān nirṛcchati //
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 12, 5, 38.0 aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca //
AVŚ, 12, 5, 57.0 ādāya jītaṃ jītāya loke 'muṣmin prayacchasi //
AVŚ, 12, 5, 64.0 yathāyād yamasādanāt pāpalokān parāvataḥ //
AVŚ, 13, 1, 16.2 ayaṃ bradhnasya viṣṭapi svar lokān vyānaśe //
AVŚ, 13, 2, 10.2 ubhā samudrau kratunā vibhāsi sarvāṃllokān paribhūr bhrājamānaḥ //
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 42.2 citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti //
AVŚ, 13, 4, 53.0 pratho varo vyaco loka iti tvopāsmahe vayam //
AVŚ, 14, 1, 19.2 ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai //
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 40.2 adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade //
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 2.2 ye 'ntarikṣe puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 3.2 ye divi puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 4.2 ye puṇyānāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 5.2 ya evāparimitāḥ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 20.1 asaṃbādhe pṛthivyā urau loke ni dhīyasva /
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
AVŚ, 18, 2, 47.2 te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ //
AVŚ, 18, 2, 53.1 agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam /
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 3, 25.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 26.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 27.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 28.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 29.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 30.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 31.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 32.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 33.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 34.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 35.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
AVŚ, 18, 4, 1.2 avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke //
AVŚ, 18, 4, 2.2 tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam //
AVŚ, 18, 4, 4.2 svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām //
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 13.1 yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 16.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 17.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 18.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 19.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 20.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 21.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 22.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 23.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 24.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 7.1 lokasaṃgrahaṇārthaṃ hi tad amantrāḥ striyo matāḥ //
BaudhDhS, 1, 11, 27.1 śeṣakriyāyāṃ loko 'nuroddhavyaḥ //
BaudhDhS, 1, 19, 7.1 lokasaṃgrahaṇārthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣī sākṣyaṃ brūyāt //
BaudhDhS, 2, 3, 1.2 ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt //
BaudhDhS, 2, 3, 48.1 bhartṛhite yatamānāḥ svargaṃ lokaṃ jayeran //
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 7, 23.2 brahmalokam abhijayatīti vijñāyate //
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 16, 6.1 putreṇa lokāñ jayati pautreṇānantyam aśnute /
BaudhDhS, 3, 7, 12.5 saha rayyeti catasro 'bhyāvartinīr hutvā samitpāṇir yajamānaloke 'vasthāya /
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
BaudhDhS, 3, 9, 12.1 aparā dvādaśa vedasaṃhitā adhītya tābhir uśanaso lokam avāpnoti //
BaudhDhS, 3, 9, 13.1 aparā dvādaśa vedasaṃhitā adhītya tābhir bṛhaspater lokam avāpnoti //
BaudhDhS, 3, 9, 14.1 aparā dvādaśa vedasaṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
BaudhDhS, 4, 8, 4.1 yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam /
BaudhDhS, 4, 8, 7.2 devavan modate bhūyaḥ svargaloke 'pi puṇyakṛt //
BaudhDhS, 4, 8, 14.3 mucyate sarvapāpebhyo brahmaloke mahīyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 2, 5, 26.2 yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ /
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 11, 29.1 yad vaḥ kravyād aṅgamadahaṃ lokānanayan praṇayan jātavedāḥ /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 9.2 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 6, 31.3 sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti //
BaudhŚS, 4, 4, 14.0 avaṭe 'po 'vanayati śundhatāṃ lokaḥ pitṛṣadana iti //
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
BaudhŚS, 16, 11, 3.0 agner ayaṃ loko vāyor antarikṣam asāv indrasya //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 17.0 suvargaṃ lokaṃ na prajānīyāt //
BaudhŚS, 16, 27, 20.0 sā prajānatī suvargaṃ lokam eti //
BaudhŚS, 18, 14, 11.0 uruṃ no lokam anuneṣi vidvān iti vaiśvadevasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 24.0 api vai khalu loke puṇyāha eva karmāṇi cikīrṣante //
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 2, 11, 4.8 yad vaḥ kravyād aṅgam adahal lokān ayaṃ praṇayañjātavedāḥ /
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 1, 10, 7.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā itītarau //
BhārŚS, 1, 10, 10.2 yatheha pitaro loke dīrghamāyuḥ prajīvitād iti prāśana āmnāto bhavati //
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BhārŚS, 7, 7, 13.0 avaṭe śeṣam avanayati śundhatāṃ lokaḥ pitṛṣadana iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.12 tasyeme lokā ātmānaḥ /
BĀU, 1, 3, 1.2 ta eṣu lokeṣv aspardhanta /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 28.15 taddhaitallokajid eva /
BĀU, 1, 4, 15.3 tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.7 ātmānam eva lokam upāsīta /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 4, 16.1 atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 16.2 sa yaj juhoti yad yajate tena devānāṃ lokaḥ /
BĀU, 1, 4, 16.7 yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ /
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 1, 5, 4.1 trayo lokā eta eva /
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 13.5 sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati /
BĀU, 1, 5, 13.6 atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati //
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 16.2 so 'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā /
BĀU, 1, 5, 16.3 karmaṇā pitṛlokaḥ /
BĀU, 1, 5, 16.4 vidyayā devalokaḥ /
BĀU, 1, 5, 16.5 devaloko vai lokānāṃ śreṣṭhaḥ /
BĀU, 1, 5, 16.5 devaloko vai lokānāṃ śreṣṭhaḥ /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.3 sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 1, 5, 17.13 sa putreṇaivāsmil loke pratitiṣṭhati /
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 18.1 sa yatraitat svapnyayā carati te hāsya lokāḥ /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 6.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 2, 4, 6.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 8.6 yā hutā ujjvalanti devalokam eva tābhir jayati /
BĀU, 3, 1, 8.7 dīpyata iva hi devalokaḥ /
BĀU, 3, 1, 8.8 yā hutā atinedante pitṛlokam eva tābhir jayati /
BĀU, 3, 1, 8.9 atīva hi pitṛlokaḥ /
BĀU, 3, 1, 8.10 yā hutā adhiśerate manuṣyalokam eva tābhir jayati /
BĀU, 3, 1, 8.11 adha iva hi manuṣyalokaḥ //
BĀU, 3, 1, 9.6 anantam eva sa tena lokaṃ jayati //
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 2, 12.4 anantam eva sa tena lokaṃ jayati //
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 3, 2.5 dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ /
BĀU, 3, 5, 1.6 etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti /
BĀU, 3, 5, 1.7 yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā /
BĀU, 3, 6, 1.5 antarikṣalokeṣu gārgīti /
BĀU, 3, 6, 1.6 kasmin nu khalv antarikṣalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.7 gandharvalokeṣu gārgīti /
BĀU, 3, 6, 1.8 kasmin nu khalu gandharvalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.9 ādityalokeṣu gārgīti /
BĀU, 3, 6, 1.10 kasmin nu khalv ādityalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.11 candralokeṣu gārgīti /
BĀU, 3, 6, 1.12 kasmin nu khalu candralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.13 nakṣatralokeṣu gārgīti /
BĀU, 3, 6, 1.14 kasmin nu khalu nakṣatralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.15 devalokeṣu gārgīti /
BĀU, 3, 6, 1.16 kasmin nu khalu devalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.17 indralokeṣu gārgīti /
BĀU, 3, 6, 1.18 kasmin nu khalv indralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.19 prajāpatilokeṣu gārgīti /
BĀU, 3, 6, 1.20 kasmin nu khalu prajāpatilokā otāś ca protāś ceti /
BĀU, 3, 6, 1.21 brahmalokeṣu gārgīti /
BĀU, 3, 6, 1.22 kasmin nu khalu brahmalokā otāś ca protāś ceti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 10.2 yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
BĀU, 3, 8, 10.3 atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ //
BĀU, 3, 9, 8.2 ima eva trayo lokāḥ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 26.17 etāny aṣṭāv āyatanāny aṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 7.2 sa hi svapno bhūtvemaṃ lokam atikrāmati mṛtyo rūpāṇi //
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.3 tasmin saṃdhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 32.2 eṣa brahmalokaḥ samrāṭ /
BĀU, 4, 3, 32.6 eṣo 'sya paramo lokaḥ /
BĀU, 4, 3, 33.2 atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 4, 3, 33.12 eṣa brahmalokaḥ samrāṭ /
BĀU, 4, 4, 6.4 tasmāllokāt punar aity asmai lokāya karmaṇe /
BĀU, 4, 4, 6.4 tasmāllokāt punar aity asmai lokāya karmaṇe /
BĀU, 4, 4, 8.3 tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ //
BĀU, 4, 4, 11.1 anandā nāma te lokā andhena tamasāvṛtāḥ /
BĀU, 4, 4, 13.2 sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva //
BĀU, 4, 4, 13.2 sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva //
BĀU, 4, 4, 21.11 eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya /
BĀU, 4, 4, 21.14 etam eva pravrājino lokam icchantaḥ pravrajanti //
BĀU, 4, 4, 22.11 eṣa brahmalokaḥ samrāṭ /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 7.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 4, 5, 7.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 5, 3, 1.10 eti svargaṃ lokaṃ ya evaṃ veda //
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 10, 1.1 yadā vai puruṣo 'smāllokāt praiti sa vāyum āgacchati /
BĀU, 5, 10, 1.12 sa lokam āgacchaty aśokam ahimam /
BĀU, 5, 11, 1.2 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.4 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.6 paramaṃ haiva lokaṃ jayati ya evaṃ veda //
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
BĀU, 6, 2, 2.3 vettho yathemaṃ lokaṃ punar āpadyantā3 iti /
BĀU, 6, 2, 2.5 vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti /
BĀU, 6, 2, 9.1 asau vai loko 'gnir gautama /
BĀU, 6, 2, 11.1 ayaṃ vai loko 'gnir gautama /
BĀU, 6, 2, 15.5 māsebhyo devalokam /
BĀU, 6, 2, 15.6 devalokād ādityam /
BĀU, 6, 2, 15.8 tān vaidyutān puruṣo mānasa etya brahmalokān gamayati /
BĀU, 6, 2, 15.9 te teṣu brahmalokeṣu parāḥ parāvato vasanti /
BĀU, 6, 2, 16.1 atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti /
BĀU, 6, 2, 16.5 māsebhyaḥ pitṛlokam /
BĀU, 6, 2, 16.6 pitṛlokāccandram /
BĀU, 6, 2, 16.15 lokān pratyutthāyinas ta evam evānuparivartante /
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
BĀU, 6, 4, 12.10 sa vā eṣa nirindriyo visukṛto 'smāllokāt praiti yam evaṃvid brāhmaṇaḥ śapati /
Chāndogyopaniṣad
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 8, 5.2 asau loka iti hovāca /
ChU, 1, 8, 5.3 amuṣya lokasya kā gatir iti /
ChU, 1, 8, 5.4 na svargaṃ lokam atinayed iti hovāca /
ChU, 1, 8, 5.5 svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 1, 8, 7.3 amuṣya lokasya kā gatir iti /
ChU, 1, 8, 7.4 ayaṃ loka iti hovāca /
ChU, 1, 8, 7.5 asya lokasya kā gatir iti /
ChU, 1, 8, 7.6 na pratiṣṭhāṃ lokam atinayed iti hovāca /
ChU, 1, 8, 7.7 pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 1, 9, 1.1 asya lokasya kā gatir iti /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 4.1 tathāmuṣmiṃl loke loka iti /
ChU, 1, 9, 4.1 tathāmuṣmiṃl loke loka iti /
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 13, 1.1 ayaṃ vāva loko hāukāraḥ /
ChU, 2, 2, 1.1 lokeṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 17, 1.6 etāḥ śakvaryo lokeṣu protāḥ //
ChU, 2, 17, 2.1 sa ya evam etāḥ śakvaryo lokeṣu protā veda /
ChU, 2, 17, 2.6 lokān na nindet /
ChU, 2, 21, 1.2 traya ime lokāḥ sa prastāvaḥ /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 2, 23, 1.5 sarva ete puṇyalokā bhavanti /
ChU, 2, 23, 2.1 prajāpatir lokān abhyatapat /
ChU, 2, 24, 2.1 kva tarhi yajamānasya loka iti /
ChU, 2, 24, 4.1 lokadvāram apāvārṇū /
ChU, 2, 24, 5.2 namo 'gnaye pṛthivīkṣite lokakṣite /
ChU, 2, 24, 5.3 lokaṃ me yajamānāya vinda /
ChU, 2, 24, 5.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 8.1 lokadvāram apāvārṇū /
ChU, 2, 24, 9.2 namo vāyave 'ntarikṣakṣite lokakṣite /
ChU, 2, 24, 9.3 lokaṃ me yajamānāya vinda /
ChU, 2, 24, 9.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 12.2 lokadvāram apāvārṇū /
ChU, 2, 24, 13.2 nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ /
ChU, 2, 24, 13.3 lokaṃ me yajamānāya vindata //
ChU, 2, 24, 14.1 eṣa vai yajamānasya lokaḥ /
ChU, 3, 13, 6.1 te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ /
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
ChU, 3, 13, 6.3 pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda //
ChU, 3, 13, 6.3 pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda //
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 11, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 12, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 13, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 14, 3.2 lokān vāva kila somya te 'vocan /
ChU, 4, 15, 4.2 eṣa hi sarveṣu lokeṣu bhāti /
ChU, 4, 15, 4.3 sarveṣu lokeṣu bhāti ya evaṃ veda //
ChU, 4, 17, 1.1 prajāpatir lokān abhyatapat /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 3, 3.1 vettha yathāsau loko na saṃpūryata3 iti /
ChU, 5, 3, 7.5 tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti /
ChU, 5, 4, 1.1 asau vāva loko gautamāgniḥ /
ChU, 5, 10, 4.1 māsebhyaḥ pitṛlokam /
ChU, 5, 10, 4.2 pitṛlokād ākāśam /
ChU, 5, 10, 8.3 tenāsau loko na saṃpūryate /
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
ChU, 5, 18, 1.4 sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 7, 3, 1.6 imaṃ ca lokam amuṃ ceccheyety athecchate /
ChU, 7, 3, 1.8 mano hi lokaḥ /
ChU, 7, 4, 2.11 karmaṇāṃ saṃkᄆptyai lokaḥ saṃkalpate /
ChU, 7, 4, 2.12 lokasya saṃkᄆptyai sarvaṃ saṃkalpate /
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 7, 7, 2.2 vijñānavato vai sa lokāñ jñānavato 'bhisidhyati /
ChU, 7, 8, 1.8 balena lokas tiṣṭhati /
ChU, 7, 9, 2.2 annavato vai sa lokān pānavato 'bhisidhyati /
ChU, 7, 11, 2.2 tejasvī vai sa tejasvato lokān bhāsvato 'pahatatamaskān abhisidhyati /
ChU, 7, 12, 2.2 ākāśavato vai sa lokān prakāśavato 'saṃbādhān urugāyavato 'bhisidhyati /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 25, 2.4 tasya sarveṣu lokeṣu kāmacāro bhavati /
ChU, 7, 25, 2.5 atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti /
ChU, 7, 25, 2.6 teṣāṃ sarveṣu lokeṣv akāmacāro bhavati //
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 2, 1.1 sa yadi pitṛlokakāmo bhavati /
ChU, 8, 2, 1.3 tena pitṛlokena sampanno mahīyate //
ChU, 8, 2, 2.1 atha yadi mātṛlokakāmo bhavati /
ChU, 8, 2, 2.3 tena mātṛlokena sampanno mahīyate //
ChU, 8, 2, 3.1 atha yadi bhrātṛlokakāmo bhavati /
ChU, 8, 2, 3.3 tena bhrātṛlokena sampanno mahīyate //
ChU, 8, 2, 4.1 atha yadi svasṛlokakāmo bhavati /
ChU, 8, 2, 4.3 tena svasṛlokena sampanno mahīyate //
ChU, 8, 2, 5.1 atha yadi sakhilokakāmo bhavati /
ChU, 8, 2, 5.3 tena sakhilokena sampanno mahīyate //
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 6.3 tena gandhamālyalokena sampanno mahīyate //
ChU, 8, 2, 7.1 atha yady annapānalokakāmo bhavati /
ChU, 8, 2, 7.3 tenānnapānalokena sampanno mahīyate //
ChU, 8, 2, 8.1 atha yadi gītavāditalokakāmo bhavati /
ChU, 8, 2, 8.3 tena gītavāditalokena sampanno mahīyate //
ChU, 8, 2, 9.1 atha yadi strīlokakāmo bhavati /
ChU, 8, 2, 9.3 tena strīlokena sampanno mahīyate //
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
ChU, 8, 4, 1.4 apahatapāpmā hy eṣa brahmalokaḥ //
ChU, 8, 4, 2.5 sakṛd vibhāto hy evaiṣa brahmalokaḥ //
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 4, 3.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 5, 3.4 tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 4.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 5.5 etad vai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho 'viduṣām //
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
ChU, 8, 8, 5.4 etena hy amuṃ lokaṃ jeṣyanto manyante //
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 12, 6.2 tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ /
ChU, 8, 12, 6.3 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti /
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Gautamadharmasūtra
GautDhS, 1, 3, 8.1 evaṃvṛtto brahmalokam āpnoti jitendriyaḥ //
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 1, 8, 5.1 lokavedavedāṅgavit //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 3, 7, 6.1 traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyeti //
GautDhS, 3, 7, 6.1 traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyeti //
GautDhS, 3, 10, 50.1 dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām //
Gopathabrāhmaṇa
GB, 1, 1, 3, 14.0 bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 5.0 sa tāṃs trīṃllokān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 9, 2.0 sa imāṃllokān vyaṣṭabhnāt //
GB, 1, 1, 13, 21.0 putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate //
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 13.0 putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 4, 13.0 svarge loke pitṝn nidadhāti //
GB, 1, 2, 9, 7.0 tasyeme lokāḥ pādāḥ //
GB, 1, 2, 15, 27.0 ādityā vā ita uttamā amuṃ lokam āyan //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 2.0 catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 20, 2.0 so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 2, 24, 5.1 tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye /
GB, 1, 2, 24, 5.2 etasya lokasya vijitaye //
GB, 1, 2, 24, 6.1 etasya lokasya saṃjitaye /
GB, 1, 2, 24, 6.2 etasya lokasyāvaruddhaye //
GB, 1, 2, 24, 7.1 etasya lokasya vivṛddhaye /
GB, 1, 2, 24, 7.2 etasya lokasya samṛddhaye //
GB, 1, 2, 24, 8.1 etasya lokasyodāttaye /
GB, 1, 2, 24, 8.2 etasya lokasya vyāptaye //
GB, 1, 2, 24, 9.1 etasya lokasya paryāptaye /
GB, 1, 2, 24, 9.2 etasya lokasya samāptaye //
GB, 1, 2, 24, 12.2 tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva //
GB, 1, 2, 24, 16.1 tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
GB, 1, 2, 24, 19.2 tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye //
GB, 1, 2, 24, 20.1 etasya lokasya vijitaye /
GB, 1, 2, 24, 20.2 etasya lokasya saṃjitaye //
GB, 1, 2, 24, 21.1 etasya lokasyāvaruddhaye /
GB, 1, 2, 24, 21.2 etasya lokasya vivṛddhaye //
GB, 1, 2, 24, 22.1 etasya lokasya samṛddhaye /
GB, 1, 2, 24, 22.2 etasya lokasyodāttaye //
GB, 1, 2, 24, 23.1 etasya lokasya vyāptaye /
GB, 1, 2, 24, 23.2 etasya lokasya paryāptaye //
GB, 1, 2, 24, 24.1 etasya lokasya samāptaye /
GB, 1, 3, 1, 3.0 tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 2, 16.0 putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 17.0 putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 8, 2.0 atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 10, 7.0 atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 21.0 pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati //
GB, 1, 3, 12, 26.0 yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām //
GB, 1, 3, 12, 27.0 yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai //
GB, 1, 3, 18, 34.0 bārhato vai svargo lokaḥ //
GB, 1, 3, 18, 35.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 3, 18, 36.0 bṛhatyā svarge loke pratitiṣṭhanti //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 4, 1, 4.0 ayaṃ vai loko gṛhapatiḥ //
GB, 1, 4, 1, 5.0 asmin vā idaṃ sarvaṃ loke pratiṣṭhitam //
GB, 1, 4, 2, 3.0 tad yā oṣadhīr veda sa eva brahmauṣadhīs tad anena lokena saṃdadhāti //
GB, 1, 4, 2, 5.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 4, 4, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
GB, 1, 4, 7, 17.0 svargāllokād udavasānīyām //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 8, 52.0 svargo loko devo devatā bhavanti //
GB, 1, 4, 8, 53.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 14.0 ebhyo lokebhyaśchandomaṃ tryaham //
GB, 1, 4, 9, 17.0 svargāllokād udayanīyam atirātram //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 37.0 ime lokā devā devatā bhavanti //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 46.0 svargo loko devo devatā bhavanti //
GB, 1, 4, 10, 47.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 12, 7.0 bārhato vai svargo lokaḥ //
GB, 1, 4, 12, 8.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 4, 12, 9.0 bṛhatyā svarge loke pratitiṣṭhati //
GB, 1, 4, 14, 14.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
GB, 1, 4, 20, 19.0 tathā rūḍhvā svargaṃ lokam adhyārohanti //
GB, 1, 4, 22, 15.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 12, 3.0 eṣa ha vā agnir bhūtvāsmiṃlloke saṃśāyayati //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 3.0 eṣa ha vai vāyurbhūtvāntarikṣaloke saṃrājati //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 3.0 eṣa ha vai sūryo bhūtvāmuṣmiṃlloke svarati //
GB, 1, 5, 14, 7.0 eṣa ha vai candramā bhūtvā sarvāṃllokān gacchati //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 24, 1.2 tato jajñe lokajit somajambhā ṛṣer ṛṣir aṅgirāḥ saṃbabhūva //
GB, 1, 5, 24, 2.1 ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya /
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
GB, 1, 5, 24, 7.1 māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān /
GB, 1, 5, 24, 16.1 vedair abhiṣṭuto loko nānāveśāparājitaḥ //
GB, 1, 5, 25, 3.2 moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān //
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
GB, 1, 5, 25, 15.2 ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ //
GB, 2, 1, 1, 22.0 trayo vai lokāḥ //
GB, 2, 1, 1, 23.0 lokān evābhijayati //
GB, 2, 1, 1, 25.0 trayo vai devalokāḥ //
GB, 2, 1, 1, 26.0 devalokān evābhijayati //
GB, 2, 1, 1, 33.0 atho saṃvatsaram evāsmā upadadhāti svargasya lokasya samaṣṭyai //
GB, 2, 1, 7, 19.0 mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 1, 25, 21.0 pitṛlokaḥ pitaraḥ //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
GB, 2, 2, 1, 17.0 etena ha vai yamo 'muṣmiṃlloka ārdhnot //
GB, 2, 2, 1, 18.0 pitṛloka evārdhnoti //
GB, 2, 2, 4, 16.0 pra vā etasmāllokāc cyavante ye somam āpyāyayanti //
GB, 2, 2, 4, 20.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃlloke pratitiṣṭhati pratitiṣṭhati //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 7, 9.0 ta ebhyo lokebhyo niraghnan //
GB, 2, 2, 7, 10.0 ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ //
GB, 2, 2, 7, 12.0 ta ebhyo lokebhyo nirhatā ṛtūn prāviśan //
GB, 2, 2, 7, 15.0 dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ //
GB, 2, 2, 7, 19.0 catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ //
GB, 2, 2, 7, 23.0 tān upasadbhir evaibhyo lokebhyo nudamānā āyan //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 7.0 te devā asuryān imāṃllokān nānvavaitum adhṛṣṇuvan //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 8, 11.0 ime vāva lokā yat sādhyā devāḥ //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 13, 17.0 trayo vai lokāḥ //
GB, 2, 2, 13, 18.0 lokeṣv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 17, 10.0 prācīnaṃ hi dhiṣṇyebhyo devānāṃ lokāḥ pratīcīnaṃ manuṣyāṇām //
GB, 2, 2, 17, 13.0 devalokaṃ hy adhyārohanti //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 3, 7, 12.0 āpnoty amṛtatvam akṣitaṃ svarge loke //
GB, 2, 3, 16, 18.0 ayaṃ vai lokaḥ prātaḥsavanam //
GB, 2, 3, 17, 5.0 svargo vai loko mādhyaṃdinaṃ savanam //
GB, 2, 3, 17, 6.0 yan mādhyaṃdine savane dakṣiṇā nīyante svargasya lokasya samaṣṭyai //
GB, 2, 3, 17, 9.0 svargasya lokasyākrāntyai prajākrāntyai //
GB, 2, 3, 17, 14.0 yan mādhyaṃdine savane dakṣiṇā nīyante svarga etena loke //
GB, 2, 3, 17, 21.0 etena ha sma vā aṅgirasaḥ svargaṃ lokam āyan //
GB, 2, 3, 18, 12.0 yāṃ śuśruvuṣa ārṣeyāya dadāti devaloke tayārdhnoti //
GB, 2, 3, 18, 13.0 yām aśuśruvuṣe 'nārṣeyāya dadāti manuṣyaloke tayārdhnoti //
GB, 2, 3, 19, 20.0 atho jyotir upariṣṭāddhārayati svargasya lokasya samaṣṭyai //
GB, 2, 3, 23, 6.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 10.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 21.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 4, 4, 15.0 antarikṣaloko mādhyaṃdinaṃ savanam //
GB, 2, 4, 7, 1.0 pūtir vā eṣo 'muṣmiṃlloke 'dhvaryuṃ ca yajamānaṃ cābhivahati //
GB, 2, 4, 8, 3.0 tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃlloke //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 4, 9, 5.0 yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 9.0 tān ya evaṃ vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 11, 2.0 devāsurā vā eṣu lokeṣu samayatanta //
GB, 2, 4, 18, 24.0 asau vai lokas tṛtīyasavanam //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 13, 4.0 ubhāv evainau tau lokāv ārabhate //
GB, 2, 5, 13, 7.0 svargam evaitābhir lokaṃ vivṛṇoti //
GB, 2, 5, 13, 14.0 svargam evaitayāharahar lokam avarunddhe //
GB, 2, 5, 14, 3.0 tenāsmāllokān na pracyavate //
GB, 2, 5, 14, 5.0 svargasya lokasyāptyai //
GB, 2, 5, 14, 7.0 evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca //
GB, 2, 5, 14, 11.0 tenāsmāllokān na pracyavate //
GB, 2, 5, 14, 13.0 svargasya lokasya samaṣṭyai //
GB, 2, 6, 7, 39.0 yad eva śilpāni śaṃsati tat svargasya lokasya rūpam //
GB, 2, 6, 16, 35.0 svargo vai lokaḥ ṣaṣṭham ahaḥ //
GB, 2, 6, 16, 36.0 asamāyī vai svargo lokaḥ //
GB, 2, 6, 16, 37.0 kaś cid vai svarge loke śamayatīti //
GB, 2, 6, 16, 39.0 yad eva na saṃśaṃsati tat svargasya lokasya rūpam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 19.2 yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ /
HirGS, 1, 19, 7.9 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 2, 11, 1.3 yadvaḥ kravyād aṅgam adahallokān ayaṃ praṇayañjātavedāḥ /
HirGS, 2, 11, 4.3 akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.6 akṣitamasi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.9 akṣitamasi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 12, 10.4 amuṣmiṃlloka upa vaḥ kṣarantu /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 1, 21, 6.5 adurmaṅgalīḥ patilokam āviśa śaṃ na edhi dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
JaimGS, 2, 4, 20.0 parāg vā asau loka iti brāhmaṇam //
JaimGS, 2, 8, 21.0 athāparā dvādaśa saṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
JaimGS, 2, 8, 22.0 athāparā dvādaśa saṃhitā adhītya tābhir uśanaso lokam avāpnoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 7, 2.1 sa naiṣu lokeṣu pāpmane bhrātṛvyāyāvakāśaṃ kuryāt /
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 2.2 tasminn āpaḥ pratiṣṭhitā apsu pṛthivī pṛthivyām ime lokāḥ //
JUB, 1, 10, 3.1 yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ //
JUB, 1, 10, 6.1 te haite lokā ūrdhvā eva śritāḥ /
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 12, 5.1 sa eṣa sarvair lokaiḥ samaḥ /
JUB, 1, 12, 5.2 tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma /
JUB, 1, 15, 1.1 devā vai svargaṃ lokam aipsan /
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 1, 15, 2.3 tathā no 'nuśādhi yathā svargaṃ lokam āpnuyāmeti //
JUB, 1, 15, 3.1 tān abravīt sāmnānṛcena svargaṃ lokam prayāteti /
JUB, 1, 15, 3.2 te sāmnānṛcena svargaṃ lokam prāyan //
JUB, 1, 15, 5.1 devā vai svargaṃ lokam āyan /
JUB, 1, 15, 5.3 te svargaṃ lokam ajayan //
JUB, 1, 16, 4.3 tenāsmāllokād asurān anudanta //
JUB, 1, 16, 5.2 sa yat te ṛci gāyati tenāsmāl lokād dviṣantam bhrātṛvyaṃ nudate /
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 16, 6.2 sa svargaṃ lokam ārohat //
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 19, 2.3 ima eva lokā ādiḥ /
JUB, 1, 19, 2.4 teṣu hīdaṃ lokeṣu sarvam āhitam /
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
JUB, 1, 20, 5.1 tad yathā mūtāḥ prabaddhāḥ pralamberann evaṃ haitasmin sarve lokāḥ prabaddhāḥ pralambante //
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 23, 3.3 ta eveme lokā abhavan //
JUB, 1, 23, 4.1 sa imāṃl lokān abhyapīᄆayat /
JUB, 1, 24, 4.6 devatās tṛptā lokāṃs tarpayanti /
JUB, 1, 24, 4.7 lokās tṛptā akṣaraṃ tarpayanti /
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 5.3 ye pratyañco lokās tāñ jayati //
JUB, 1, 36, 6.1 ya u enat tiryag veda ye tiryañco lokās tāñ jayati /
JUB, 1, 36, 7.3 ye tiryañco lokās tāñjayati //
JUB, 1, 36, 8.1 ya u enat samyag veda ye samyañco lokās tāñ jayati /
JUB, 1, 36, 8.3 ye samyañco lokās tāñ jayati //
JUB, 1, 37, 2.3 āgneyaṃ vai prātassavanam āgneyo 'yaṃ lokaḥ /
JUB, 1, 37, 2.4 svayāgayā prātassavanasyodgāyaty ṛdhnotīmaṃ lokam //
JUB, 1, 37, 3.3 aindraṃ vai mādhyandinaṃ savanam aindro 'sau lokaḥ /
JUB, 1, 37, 3.4 svayāgayā mādhyandinasya savanasyodgāyaty ṛdhnoty amuṃ lokam //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 20.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 4.2 sa dūro ha nāma lokaḥ /
JUB, 2, 8, 5.1 chandobhir eva vācā śaryātam mānavaṃ svargaṃ lokaṃ gamayāṃcakāra //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 2.1 chandobhir eva vācā yajamānaṃ svargaṃ lokaṃ gamayati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 22.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 7.2 etā me devatā asmiṃl loke gṛhān kariṣyanti /
JUB, 2, 12, 7.3 etā amuṣmiṃlloke bhavanti /
JUB, 2, 12, 7.4 tasmād u lokam pradāsyantīti //
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 4.1 śaśvaddha vā amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 4, 10.2 etad ime lokās triṇavā bhavanti //
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 11, 4.3 lokam abhijāyate //
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 7.1 atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke /
JUB, 3, 11, 7.1 atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke /
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 12, 2.2 taṃ ha svarge loke santam mṛtyur anvety aśanayā //
JUB, 3, 13, 7.4 anto vai sāmno nidhanam antaḥ svargo lokānām anto bradhnasya viṣṭapam //
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 13, 11.1 te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 11.1 te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 12.1 āditya eva devalokaś candramā manuṣyalokaḥ /
JUB, 3, 13, 12.1 āditya eva devalokaś candramā manuṣyalokaḥ /
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 2.3 tasya hāhorātre lokam āpnutaḥ //
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 6.3 tad amuṃ candramasam manuṣyalokam praviśati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 5.2 tān imāṃstrīṃllokāñjanayitvābhyaśrāmyat //
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 8.1 mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ //
JUB, 3, 17, 8.1 mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ //
JUB, 3, 19, 2.1 devā vā anayā trayyā vidyayā sarasayordhvāḥ svargaṃ lokam udakrāman /
JUB, 3, 19, 7.2 etasmin vā akṣara ṛtvijo yajamānam ādhāya svarge loke samudūhanti /
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 20, 10.2 lokajid asi lokaṃ jayyāsam /
JUB, 3, 20, 10.2 lokajid asi lokaṃ jayyāsam /
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 8.2 saha nāv ayaṃ loka iti //
JUB, 3, 21, 11.3 antarikṣalokam iti /
JUB, 3, 21, 11.4 tam antarikṣalokam abhipravahati //
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.2 saha nāv ayaṃ loka iti //
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 22, 5.3 ahorātrayor lokam iti /
JUB, 3, 22, 5.4 tam ahorātrayor lokam abhipravahanti //
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 22, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 2.2 saha no 'yaṃ loka iti //
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 2.2 saha nāv ayaṃ loka iti //
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 6.2 saha no 'yaṃ loka iti //
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 6.2 saha nāv ayaṃ loka iti //
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 15.2 saha nāv ayaṃ loka iti //
JUB, 3, 28, 1.2 brahmaṇo lokam iti /
JUB, 3, 28, 2.3 brahmaṇo lokam iti /
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ /
JUB, 3, 29, 2.1 sa hoccaiśśravāḥ kaupayeyo 'smāllokāt preyāya /
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 4, 5, 4.3 tābhyām me dhukṣvādhyāyam brahmacaryam prajāṃ paśūn svargaṃ lokaṃ sajātavanasyām //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.2 sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya /
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 13, 3.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 4, 13, 10.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan //
JUB, 4, 13, 11.1 apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 14, 3.1 sa yathobhayāpadī pratitiṣṭhaty evam eva svarge loke pratyatiṣṭhan /
JUB, 4, 14, 3.2 prati svarge loke tiṣṭhati ya evaṃ veda //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 7.1 taṃ hocuḥ svargaṃ vai lokam aipsiṣma /
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
JUB, 4, 18, 2.2 cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 21, 9.1 yo vā etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
JUB, 4, 26, 14.1 sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti //
Jaiminīyabrāhmaṇa
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 8, 8.0 sa yāvantaṃ prajāpatir lokam ajayat tāvantaṃ jayati //
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 11, 8.0 bahavo ha vā ādityāt parāñco lokāḥ //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 15, 4.0 sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate //
JB, 1, 17, 3.0 dvā u haiva lokau //
JB, 1, 17, 4.0 devaloko haivānyo manuṣyaloko 'nyaḥ //
JB, 1, 17, 4.0 devaloko haivānyo manuṣyaloko 'nyaḥ //
JB, 1, 17, 5.0 sā yā manuṣyayonir manuṣyaloka eva sa //
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 17, 13.0 athaiṣā devayonir devaloko yad āhavanīyaḥ //
JB, 1, 17, 14.0 eṣā ha vai devayonir devalokaḥ //
JB, 1, 17, 20.0 sa yad asmāl lokād evaṃvit praiti //
JB, 1, 18, 8.1 tasya hāhorātre lokam āpnutaḥ /
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 15.0 tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
JB, 1, 37, 4.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma hutvā prajāpataye pratyūhya svargaṃ lokam abhyuccakrāma //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 9.0 tad dvādaśāhaṃ hutvā pūrvebhyo manuṣyebhyaḥ pratyūhya svargamveva lokam abhyuccakramuḥ //
JB, 1, 39, 16.0 oṃ mām ahaṃ svargaṃ lokam abhīti brūyāt //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 40, 11.0 atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 6.0 sa ha tāntaḥ paraṃ lokaṃ jagāma //
JB, 1, 42, 7.0 sa hāmuṣmin loka ājagāma //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 16.0 mamaivaite lokā abhūvann iti //
JB, 1, 44, 19.0 sa hovāca na vai kilānyatrāgnihotrāl lokajityā avakāśo 'sti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
JB, 1, 46, 4.0 tasyā āhuter hutāyai puruṣo 'muṃ lokaṃ sambhavati //
JB, 1, 46, 5.0 so 'sya lokaḥ punarutthāyai bhavati //
JB, 1, 46, 14.0 tṛtīyena sahemaṃ lokam abhyavaiti //
JB, 1, 46, 15.0 sa yo hāsya dānajito loko bhavati tasmin niramate //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 11.0 tad enaṃ devalokaḥ pratyāgacchati //
JB, 1, 49, 12.0 atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 51, 9.0 imān vā eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 51, 11.0 kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 72, 19.0 imān evaitallokān rasenānakti //
JB, 1, 77, 10.0 asmād evaitallokād dviṣantaṃ bhrātṛvyam antareti //
JB, 1, 77, 12.0 amuṣmād eva tallokād dviṣantaṃ bhrātṛvyam antareti //
JB, 1, 77, 13.0 ubhābhyām ābhyāṃ lokābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
JB, 1, 80, 23.0 tad etaddha vāva sarveṣu lokeṣu jyotir yaddhiraṇyam //
JB, 1, 80, 24.0 sarveṣu lokeṣu jyotir dhatte ya evaṃ vidvān atrihiraṇyaṃ dadāti //
JB, 1, 81, 23.0 tāvimau lokau savāsinau karoti //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 85, 3.0 saṃtata iva vai svargo lokaḥ //
JB, 1, 85, 4.0 svargasyaiva lokasya saṃtatyā avyavacchedāya //
JB, 1, 85, 6.0 pratikūla iva vā itas svargo lokaḥ //
JB, 1, 85, 8.0 svargasya lokasya samaṣṭyā anapavyāthāya //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 86, 11.0 yad upāsyet svargaloko yajamānaḥ syād avāsmāllokācchidyeta //
JB, 1, 86, 11.0 yad upāsyet svargaloko yajamānaḥ syād avāsmāllokācchidyeta //
JB, 1, 86, 12.0 yad atyasyed asmin loke pratitiṣṭhed ava svargāllokācchidyeta //
JB, 1, 86, 12.0 yad atyasyed asmin loke pratitiṣṭhed ava svargāllokācchidyeta //
JB, 1, 86, 14.0 yat sā bahirvedi bhavati tenāsmāllokānnāvacchidyate //
JB, 1, 86, 18.0 yad upāsyati tena svargalokaḥ //
JB, 1, 86, 19.0 yad atyasyati tenāsmāl lokān nāvacchidyate //
JB, 1, 87, 11.0 eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ //
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 87, 14.0 svargaloko yajamāno bhavati //
JB, 1, 87, 20.0 yad evāda āvad uttamam akṣaraṃ bhavati tenāsmāl lokān nāvacchidyate //
JB, 1, 89, 21.0 yajamānam eva tat svargaṃ lokaṃ gamayanti //
JB, 1, 89, 23.0 yajamānam eva tat svarge loke samādadhati //
JB, 1, 90, 21.0 stomā evainaṃ svargaṃ lokaṃ gamayanti //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 100, 15.0 sa yo haivaṃ vidvāṃs tryudāsāṃ gāyaty abhi ha bhrātṛvyalokāya vijayate //
JB, 1, 100, 16.0 sa yo bhrātṛvyalokaṃ cichitsed dvyudāsām eva gāyet //
JB, 1, 100, 21.0 anyena bhrātṛvyalokaṃ cichitset //
JB, 1, 105, 1.0 devāsurā vā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 105, 2.0 te devā akāmayantemān lokāñ jayema jayemāsurān spardhāṃ bhrātṛvyān iti //
JB, 1, 105, 5.0 tair imān lokān ājayan //
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 105, 7.0 tad yad imān lokān ājayaṃs tad ājyānām ājyatvam //
JB, 1, 105, 8.0 emān lokāñ jayati jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 111, 11.0 ūrdhvo vai svargo lokaḥ svargasyaiva lokasya samaṣṭyai //
JB, 1, 111, 11.0 ūrdhvo vai svargo lokaḥ svargasyaiva lokasya samaṣṭyai //
JB, 1, 111, 13.0 trayo vā ime lokā eṣāṃ lokānām āptyai //
JB, 1, 111, 13.0 trayo vā ime lokā eṣāṃ lokānām āptyai //
JB, 1, 111, 18.0 trayo vā ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 111, 18.0 trayo vā ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 111, 19.0 sam asmā ime lokās tāyante ya evaṃ veda //
JB, 1, 116, 12.0 imau vai lokau saha santau vyaitām //
JB, 1, 116, 19.0 tāv imau lokau savāsināv akarot //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 120, 3.0 tayā devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 121, 2.0 te 'kāmayanta pūtā medhyāḥ śṛtāḥ syāma gacchema svargaṃ lokam iti //
JB, 1, 121, 12.0 asau vai loka utso devaḥ //
JB, 1, 121, 13.0 amum evaitena lokam upāsīdan //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 123, 3.0 rauraveṇa vai devā ūrdhvāḥ svargaṃ lokam ārohan //
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 123, 11.0 svargasya lokasya samaṣṭyai //
JB, 1, 123, 12.0 ṇyāyā au ho vā ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta //
JB, 1, 127, 9.0 uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 127, 12.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 127, 13.0 tad etal lokavit sāma //
JB, 1, 127, 14.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 131, 10.0 atho traya ime lokāḥ //
JB, 1, 135, 17.0 rathantareṇa vai devā ūrdhvāḥ svargaṃ lokam āyan //
JB, 1, 135, 18.0 tāny asurarakṣasāni navanavataya imān lokān avṛṇvan //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 136, 3.0 tāṃ tām aśanayām annena hatvā svargaṃ lokam ārohan //
JB, 1, 136, 4.0 bṛhatā vai devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 136, 12.0 yāvanty u ha vai bṛhatyā akṣarāṇy uṣṇikkakubhoś ca tāvad itaḥ svargo lokaḥ //
JB, 1, 136, 13.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 137, 7.0 trayo bṛhato rohā ima eva lokāḥ //
JB, 1, 139, 6.0 trayo vā ime lokāḥ //
JB, 1, 139, 8.0 prajāpatir lokānām abhinetā //
JB, 1, 139, 9.0 sa yo lokānām abhinetā sa no lokān abhinayād iti //
JB, 1, 139, 9.0 sa yo lokānām abhinetā sa no lokān abhinayād iti //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 22.0 nīvemaṃ lokaṃ spṛśati nīvāmum iti //
JB, 1, 145, 1.0 imau vai lokau saha santau vyaitām //
JB, 1, 146, 11.0 anantarhitān eveta ūrdhvān lokāñ jayati //
JB, 1, 146, 18.0 anantarhitān evāmuto 'rvāco lokāñ jayati //
JB, 1, 146, 19.0 ubhayān lokāñ jayati ye cordhvā ye cārvāñco ya evaṃ veda //
JB, 1, 154, 19.0 ta eṣu lokeṣv aspardhanta //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 23.0 tān kalayo gandharvā etyābruvann anu na eṣu lokeṣv ābhajateti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 155, 7.0 tenemam avāntaradeśaṃ duryantaṃ lokam apaśyat //
JB, 1, 155, 9.0 tad etal lokavit sāma //
JB, 1, 155, 10.0 vindate lokam etena tuṣṭuvānaḥ //
JB, 1, 155, 11.0 gandharvalokatāṃ ha tvāva nātijayati //
JB, 1, 155, 12.0 gandharvalokāntam ivaiva jayati //
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 155, 15.0 ta ime lokā vyavṛhyanta vi yajño 'vṛhyata //
JB, 1, 155, 16.0 te devā akāmayanta sam imān lokān dadhyāma saṃ yajñaṃ dadhyāmeti //
JB, 1, 155, 19.0 tenemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 20.0 tad yad imān lokān samadadhus tad vā asya svargyam //
JB, 1, 155, 21.0 tena gandharvalokatām atijayati //
JB, 1, 155, 23.0 yajñena ca vāva te tat stomena cemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 163, 20.0 śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 163, 21.0 so 'kāmayatānūtpateyaṃ svargaṃ lokaṃ pratisattribhiḥ saṃgaccheyeti //
JB, 1, 164, 2.0 tam ai ho vā ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 164, 6.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 18.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 166, 19.0 tad etal lokavit sāma //
JB, 1, 166, 20.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 173, 15.0 tad āhur ūrdhvā vā ete svargaṃ lokaṃ rohanti ye yajante //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 175, 3.0 vaya evainaṃ śakuno bhūtvā svargaṃ lokaṃ vahati //
JB, 1, 182, 5.0 tad enān aśva eva bhūtvā svargaṃ lokam avahat //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 9.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 183, 2.0 aṅgirasaḥ svargaṃ lokaṃ yata ebhyo lokebhyo rakṣāṃsy anvasacanta //
JB, 1, 183, 2.0 aṅgirasaḥ svargaṃ lokaṃ yata ebhyo lokebhyo rakṣāṃsy anvasacanta //
JB, 1, 183, 6.0 tenaibhyo lokebhyo rakṣāṃsy apāghnata //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 183, 8.0 tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan //
JB, 1, 183, 8.0 tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 185, 9.0 ime vai lokāḥ saha santas tredhā vyāyan //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 185, 15.0 tenaiṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha //
JB, 1, 185, 17.0 tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam //
JB, 1, 192, 7.0 tato ye catustriṃśe akṣare sāmnas tābhyāṃ loko vidhīyata ity āhuḥ //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 194, 9.0 yathā ha vai sūrmy atyādhāyaivaṃ ṣoḍaśī stotrāṇāṃ svargasya lokasya samaṣṭyai //
JB, 1, 194, 10.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 198, 20.0 abhi bhrātṛvyalokaṃ jayati ya evaṃ veda //
JB, 1, 205, 13.0 bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati //
JB, 1, 207, 3.0 naiṣāṃ lokānām eka ekaḥ //
JB, 1, 207, 4.0 ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 212, 2.0 ime vai lokās trivṛtaḥ //
JB, 1, 212, 3.0 ebhir evaināṃs tal lokair abhinyadadhuḥ //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 212, 5.0 ebhir hi lokair abhinihitāḥ //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 218, 5.0 aurdhvasadmanena vai devā eṣu lokeṣūrdhvā asīdan //
JB, 1, 218, 6.0 yad eṣu lokeṣūrdhvā asīdaṃs tad aurdhvasadmanasyaurdhvasadmanatvam //
JB, 1, 218, 8.0 ūrdhva evaitena svarge loke sīdati ya evaṃ veda //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 218, 14.0 tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 7.0 yāś catasro 'muṣmin loke tāsu sarvāsu pratitiṣṭhāmeti //
JB, 1, 219, 12.0 ya u ha vā eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 224, 6.0 ghṛtaścuc ca vai madhuścuc cāṅgirasāv aṅgirasāṃ svargaṃ lokaṃ yatām ahīyetām //
JB, 1, 224, 7.0 tāv akāmayetām anūtpateva svargaṃ lokam iti //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 224, 12.0 anto vai payasāṃ ghṛtam antaḥ svargo lokānām //
JB, 1, 224, 13.0 anto vai rasānāṃ madhv antaḥ svargo lokānām //
JB, 1, 224, 14.0 antyābhyāṃ vāva tau tat sāmabhyām antyaṃ svargaṃ lokam āśnuvātām //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 224, 19.0 tair u paśubhir iṣṭvā svargam eva lokam agacchatām //
JB, 1, 224, 21.0 ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 2.0 ime vai lokā etāni sāmāni //
JB, 1, 229, 3.0 ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat //
JB, 1, 229, 4.0 tasmād evam eva kāryam eṣāṃ lokāṇāṃ samārohāyeti //
JB, 1, 229, 12.0 śrīr vai svargo lokaḥ //
JB, 1, 229, 13.0 bṛhad aśnute śriyaṃ gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 229, 14.0 atho ha bhrātṛvyalokam eva nāvajahāti //
JB, 1, 230, 6.0 ime vai lokās trivṛtaḥ //
JB, 1, 230, 7.0 eṣv idaṃ lokeṣu sarvaṃ pratiṣṭhitam //
JB, 1, 230, 8.0 ima idaṃ lokāḥ sarvaṃ pratyudyacchanti //
JB, 1, 230, 9.0 ima idaṃ lokāḥ sarvaṃ prati prati //
JB, 1, 232, 7.0 agninā vā ayaṃ loko jyotiṣmān ādityenāsau //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 233, 10.0 yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 238, 2.0 sa evam etā apo vyūhya vinudyāsmin loke 'nnam atti //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 240, 11.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 241, 13.0 na haiva tāvad evaṃvido lokaḥ kṣayyaḥ //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 241, 19.0 asya ha sa lokasya trātṝṇām eko bhavati ya evaṃ veda //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 245, 1.0 kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate //
JB, 1, 245, 5.0 navaitā bahiṣpavamānyo bhavanti nava devalokāḥ //
JB, 1, 246, 9.0 saiṣā daivī virāḍ yad ime lokāḥ //
JB, 1, 246, 29.0 bahupuruṣam asmin loke 'nnam atti //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 247, 8.0 sa eṣo 'har ahar imān lokān anuvartate //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 251, 35.0 traya ime lokāḥ //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 252, 7.0 catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau //
JB, 1, 253, 19.0 trivṛtpañcadaśābhyāṃ puruṣo 'smin loke pratiṣṭhitaḥ //
JB, 1, 259, 2.0 tad yan mithunāj jāyate tad asmai lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 277, 5.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 277, 14.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 284, 27.0 api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 28.0 svargaṃ lokam iti //
JB, 1, 285, 29.0 bṛhatī hy eva svargo lokaḥ //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 287, 24.0 tasmāt triṣṭubho loke dakṣiṇā nīyante //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 9.0 itaḥpradānāddhy asau loko jīvati //
JB, 1, 291, 10.0 yā hīta āhutayo gacchanti tā asau loka upajīvati //
JB, 1, 291, 16.0 bahur imaṃ lokam apavadati //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 291, 22.0 amutaḥpradānāddhy ayaṃ loko jīvati //
JB, 1, 291, 23.0 yā hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
JB, 1, 292, 6.0 ekaikam u ha vā eteṣāṃ svargasya lokasyeśe //
JB, 1, 292, 7.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 29.0 etāny asya pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante ya evaṃ veda //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 300, 11.0 traya ime lokāḥ //
JB, 1, 300, 14.0 dvāv imau lokāv āviṣṭamāv iva //
JB, 1, 303, 4.0 svargo lokaḥ pratnaḥ //
JB, 1, 303, 7.0 yat pratnavata iyāt svargāt tal lokād iyāt //
JB, 1, 304, 19.0 trayo vā ime lokāḥ //
JB, 1, 304, 21.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 307, 4.0 ayaṃ vai loka iḍā //
JB, 1, 307, 6.0 paśavo 'yaṃ lokaḥ //
JB, 1, 307, 10.0 asāv eva loko nidhanam //
JB, 1, 307, 13.0 evaṃ hīme lokā yathāpūrvam //
JB, 1, 311, 10.0 ayaṃ vai loka ekarcaḥ //
JB, 1, 311, 11.0 avacchinna iva vā ayam ābhyāṃ lokābhyām //
JB, 1, 311, 13.0 trayo vā ime lokāḥ //
JB, 1, 311, 14.0 ime hi lokās tṛcaḥ //
JB, 1, 312, 3.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 3.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 9.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 9.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 312, 18.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 18.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 24.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 24.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 30.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 30.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 7.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 7.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 12.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 12.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 20.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 20.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 26.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 26.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 313, 32.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 32.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 39.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 39.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 45.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 45.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 323, 23.0 trayo vā ime lokāḥ //
JB, 1, 323, 25.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 325, 8.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā ādiḥ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 325, 10.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā upadravaḥ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 325, 12.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā nidhanaṃ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 325, 14.0 svarga eṣa lokaḥ //
JB, 1, 325, 19.0 so 'pahatya pāpmānaṃ svargaṃ lokam eti //
JB, 1, 326, 10.0 tayor yat satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 14.0 satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 17.0 ṛksāmne u ha vai svargasya lokasyeśāte //
JB, 1, 326, 18.0 taṃ ha vā ete svargaṃ lokaṃ gamayataḥ //
JB, 1, 326, 19.0 sa svargasya lokasyeśe ya ene evaṃ gāyati //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 28.0 saptama u loke brahma //
JB, 1, 334, 1.0 upodako nāma loko yasminn ayam agniḥ //
JB, 1, 334, 7.0 viṣṭapa eva saptamo brahmaloko yasminn etad brahma //
JB, 1, 334, 8.0 tat saptamena praroheṇa viṣṭape brahmaloka ātmānaṃ dadhyāt //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 334, 14.0 tad v imaṃ lokam āgamayati //
JB, 1, 335, 14.0 athaiṣa svarga eva loko viśva eva devāḥ //
JB, 1, 335, 15.0 svarga eva tal loke viśveṣu deveṣu pratitiṣṭhanti //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 339, 11.0 atho svargasya lokasya vyāptir iti //
JB, 1, 339, 15.0 tat tṛtīyena praroheṇa svargaṃ lokam ārohati //
JB, 1, 340, 18.0 etasminn eva tat svarge loke 'ntataḥ pratitiṣṭhanti //
JB, 1, 345, 12.0 tṛtīyo vā itaḥ pitṛlokaḥ //
JB, 1, 345, 13.0 pitṛlokam evainaṃ gamayanti //
JB, 1, 345, 15.0 parāñcam evainaṃ tad amuṃ lokaṃ gamayanti //
JB, 1, 345, 17.0 yamalokam evainaṃ gamayanti //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 345, 23.0 amuṣminn evainaṃ tal loke nidhuvate //
JB, 1, 345, 24.0 abhy enam amuṣmin loke vāyuḥ pavate //
JB, 1, 346, 4.0 asaṃmito hy asau lokaḥ //
JB, 1, 346, 5.0 amum evaitena lokam upasīdanti //
JB, 1, 346, 13.0 prajāpatiḥ svargasya lokasyābhinetā //
JB, 1, 346, 14.0 sa yaḥ svargasya lokasyābhinetā sa mā svargaṃ lokam abhinayād iti //
JB, 1, 346, 14.0 sa yaḥ svargasya lokasyābhinetā sa mā svargaṃ lokam abhinayād iti //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 6.0 tān imāṃs trīn lokāñ janayitvābhyaśrāmyat //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 359, 4.0 sa brūyād amuṃ vai lokaṃ manuṣyāḥ pūrvapakṣe vardhayanty amum āpyāyayanty amuṃ prajanayanti //
JB, 1, 359, 5.0 pūrvapakṣe yajamāno vidyād amum idaṃ lokaṃ vardhayāmy amum āpyāyayāmy amuṃ prajanayāmi //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 9.0 aparapakṣe yajamāno vidyād imam idaṃ lokaṃ vardhayāmīmam āpyāyayāmīmaṃ prajanayāmi //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 362, 16.0 traya ime lokāḥ //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
JB, 1, 364, 2.0 tad yad vai bhūr iti tad ayaṃ lokaḥ //
JB, 1, 364, 4.0 yat svar iti tad asau lokaḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 251, 1.0 tad āhur nāmuṣmin loke sahasrasyāvakāśo 'sti //
JB, 2, 251, 3.0 tad āhuḥ kiyad ita svargo loka iti //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
JB, 2, 297, 7.0 ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda //
JB, 2, 297, 13.0 svargo vai lokaḥ pṛṣṭhāni //
JB, 2, 297, 14.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 4.0 ete ha vai svargasya lokasya vikramā yacchamyāparāsāḥ //
JB, 2, 298, 5.0 svargasyaiva tallokasya vikramān kramamāṇā yanti //
JB, 2, 298, 13.0 pratīpam iva vai svargo lokaḥ //
JB, 2, 298, 14.0 svargam eva tallokaṃ pratipadyante //
JB, 2, 298, 16.0 prāṅ iva ha vā udaṅ svargo lokaḥ //
JB, 2, 298, 17.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 20.0 yatro ha vai vāco 'ntas tat svargo lokaḥ //
JB, 2, 298, 21.0 svargam evaitallokaṃ gacchanti //
JB, 2, 419, 11.0 svargasya sma lokasya patho 'ñjasāyanān meta //
JB, 2, 419, 19.0 svarge sma loke pratitiṣṭhata //
JB, 3, 146, 4.0 pavamāne saṃvāśayed yaḥ kāmayetāmuṣmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 5.0 amuṣmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 6.0 abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 7.0 asmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 8.0 ubhayatra saṃvāśayed yaḥ kāmayetobhayor me lokayoḥ kāmadughāḥ syur iti //
JB, 3, 146, 9.0 ubhayor haivāsya lokayoḥ kāmadughā bhavanti //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
Jaiminīyaśrautasūtra
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 5, 11.0 trayo vā ime lokāḥ //
JaimŚS, 5, 12.0 eṣāṃ lokānāṃ vidhṛtyai //
JaimŚS, 9, 6.0 teṣu droṇakalaśam adhyūhatīdam ahaṃ mā brahmavarcase 'dhyūhāmi yajamānaṃ svarge loka iti //
JaimŚS, 11, 21.0 utthāyottare vedyante yajamānaṃ vikramayati mā svargāl lokād avacchaitsīr iti //
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 22, 14.0 trayo vā ime lokāḥ //
JaimŚS, 22, 15.0 eṣāṃ lokānāṃ samaṣṭyai //
Kauśikasūtra
KauśS, 1, 4, 13.0 tasmād antarā hotavyā devaloka eva hūyante //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 8, 2, 27.0 trayo lokā ity avakṣīṇān abhimṛśataḥ //
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 13, 7, 2.2 tad ādityaḥ pratarann etu sarvata āpa imāṃllokān anusaṃcaranti /
KauśS, 13, 11, 2.2 pareṇāpaḥ pṛthivīṃ saṃviśantv āpa imāṃllokān anusaṃcarantu /
KauśS, 13, 16, 2.10 tanūpāḥ sāmno vasuvidaṃ lokam anusaṃcarāṇi //
KauśS, 13, 33, 2.1 yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya lokān /
KauśS, 13, 33, 2.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokān /
KauśS, 13, 33, 2.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi /
KauśS, 13, 43, 9.21 taṃ viśo anuparyanti sarvāḥ karmāṇi loke parimohayanti /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 17.1 mayā ca svādhyāyavatā mātāpitarau svarge loke sukham edhiṣyete //
Kauṣītakagṛhyasūtra, 3, 12, 20.1 svādhyāyavataḥ sarve lokāḥ //
Kauṣītakagṛhyasūtra, 3, 15, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatrainān vettha sukṛtasya loke /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 1, 1, 2.0 te devāḥ svargaṃ lokam yanto 'gnim ūcuḥ //
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 21.0 trayo vā ime lokāḥ //
KauṣB, 1, 1, 22.0 imān eva tallokān āpnoti //
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 2, 1, 19.0 imāveva tallokau vitārayati //
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 2, 2, 8.0 tad imaṃ lokam āpnoti //
KauṣB, 2, 2, 26.0 uttarottariṇa eva tat svargāṃllokān āpnoti //
KauṣB, 2, 2, 28.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 2, 9, 4.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 7.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 3, 8, 21.0 ayaṃ vai loko 'dharauṣṭhaḥ //
KauṣB, 3, 8, 22.0 asau loka uttarauṣṭhaḥ //
KauṣB, 3, 8, 25.0 imān eva tallokān anusaṃtanvan prīṇāti //
KauṣB, 3, 10, 2.0 trayo vā ime lokāḥ //
KauṣB, 3, 10, 3.0 imān eva tallokān āpnoti //
KauṣB, 4, 7, 10.0 trayo vā ime lokāḥ //
KauṣB, 4, 7, 11.0 imān eva tallokān āpnoti //
KauṣB, 4, 10, 12.0 trayo vā ime lokāḥ //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 5, 9, 17.0 devaloko vā ādityaḥ //
KauṣB, 5, 9, 18.0 pitṛlokaḥ pitaraḥ //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 5, 10, 34.0 sukṛtāṃ yatra lokaḥ sukṛtāṃ yatra lokaḥ //
KauṣB, 5, 10, 34.0 sukṛtāṃ yatra lokaḥ sukṛtāṃ yatra lokaḥ //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 6, 4, 3.0 apānād antarikṣalokam //
KauṣB, 6, 4, 4.0 vyānād amuṃ lokam //
KauṣB, 6, 4, 5.0 sa etāṃstrīṃllokān abhyatapyata //
KauṣB, 6, 4, 6.0 so 'gnim evāsmāllokād asṛjata //
KauṣB, 6, 4, 7.0 vāyum antarikṣalokād ādityaṃ divaḥ //
KauṣB, 6, 9, 33.0 gamanāny eva bhavanti kāmasya kāmasya svargasya ca lokasya //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 7, 2, 14.0 etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
KauṣB, 7, 8, 10.0 evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 8, 17.0 evaṃ sa svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 20.0 evaṃ sa na svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 9, 4.0 svargaṃ vai lokaṃ prāyaṇīyenābhipraiti //
KauṣB, 7, 9, 6.0 svastyayanam eva tat kurute svargasya lokasya samaṣṭyai //
KauṣB, 7, 9, 9.0 imaṃ vai lokam udayanīyena pratyeti //
KauṣB, 7, 9, 11.0 svastyayanam eva tat kurute 'sya lokasya samaṣṭyai //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 7, 9, 19.0 svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 7, 10, 6.0 tad asmiṃlloke pratitiṣṭhati //
KauṣB, 7, 11, 3.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 10.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 8, 3, 6.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 8, 3, 15.0 utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 4, 12.0 atha yaikaśatatamī sa yajamānalokaḥ //
KauṣB, 8, 8, 15.0 trīṃllokānt stabdhvā tiṣṭhati //
KauṣB, 8, 9, 2.0 asurā eṣu lokeṣu puro 'kurvata //
KauṣB, 8, 9, 4.0 rajatām antarikṣaloke //
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 8, 9, 10.0 etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 10, 4.0 trayo vā ime lokāḥ //
KauṣB, 8, 10, 5.0 imān eva tallokān āpnoti //
KauṣB, 8, 10, 7.0 ṣaḍ vā ṛtavas traya ime lokāḥ //
KauṣB, 8, 10, 17.0 trayo vā ime lokāḥ //
KauṣB, 8, 10, 18.0 imān eva tallokān jyotiṣmataḥ karoti //
KauṣB, 8, 11, 2.0 gāyatro 'yaṃ lokaḥ //
KauṣB, 8, 11, 3.0 tad imaṃ lokam āpnoti //
KauṣB, 8, 11, 5.0 traiṣṭubho 'ntarikṣalokaḥ //
KauṣB, 8, 11, 6.0 tad antarikṣalokam āpnoti //
KauṣB, 8, 11, 8.0 jāgato 'sau lokaḥ //
KauṣB, 8, 11, 9.0 tad amuṃ lokam āpnoti //
KauṣB, 8, 11, 22.0 paraspara eva tallokān varīyasaḥ kurute //
KauṣB, 8, 11, 24.0 svargaṃ ha vā ete lokam abhiprayanti ya upasada upayanti //
KauṣB, 8, 12, 1.0 dvādaśo ha vā antaruṣyāt svargo lokaḥ //
KauṣB, 8, 12, 7.0 svargāṃllokān nānvaśnute //
KauṣB, 8, 12, 11.0 tat pūrvo gatvā svargasyaiva lokasyāvasyed iti //
KauṣB, 8, 12, 20.0 idam antarikṣalokāyatanena //
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
KauṣB, 9, 3, 37.0 saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati //
KauṣB, 9, 3, 42.0 ayaṃ vai loko dakṣiṇaṃ havirdhānam //
KauṣB, 9, 3, 43.0 pratiṣṭhā vā ayaṃ lokaḥ //
KauṣB, 10, 1, 13.0 tryaratniḥ syāllokānāṃ rūpeṇa //
KauṣB, 10, 4, 3.0 svargo loka āhavanīyaḥ //
KauṣB, 10, 4, 4.0 tad evainaṃ svargaṃ lokaṃ gamayati //
KauṣB, 10, 6, 15.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 10, 7, 24.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 11, 1, 14.0 ṛksaṃmitā vā ime lokāḥ //
KauṣB, 11, 1, 15.0 ayaṃ lokaḥ pūrvo 'rdharcaḥ //
KauṣB, 11, 1, 16.0 asau lokottaraḥ //
KauṣB, 11, 1, 19.0 ebhir eva tallokair yajamānaṃ samardhayati //
KauṣB, 11, 1, 20.0 eṣveva tallokeṣu yajamānaṃ dadhāti //
KauṣB, 11, 2, 5.0 tad imaṃ lokam āpnoti //
KauṣB, 11, 2, 7.0 tad antarikṣalokam āpnoti //
KauṣB, 11, 2, 9.0 tad amuṃ lokam āpnoti //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
KauṣB, 12, 3, 9.0 etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 6, 12.0 svargo vai lokaḥ svaraḥ sāma //
KauṣB, 12, 6, 13.0 svarge loke svare sāmany ātmānam atisṛjā iti //
Kauṣītakyupaniṣad
KU, 1, 1.4 gautamasya putrāsti saṃvṛtaṃ loke yasmin mā dhāsyasyanyatamo vādhvā tasya /
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
KU, 1, 2.4 etadvai svargasya lokasya dvāraṃ yaccandramāḥ /
KU, 1, 3.1 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati /
KU, 1, 3.2 sa vāyulokam /
KU, 1, 3.3 sa ādityalokam /
KU, 1, 3.4 sa varuṇalokam /
KU, 1, 3.5 sa indralokam /
KU, 1, 3.6 sa prajāpatilokam /
KU, 1, 3.7 sa brahmalokam /
KU, 1, 3.8 tasya ha vā etasya lokasyāro hradaḥ /
KU, 1, 7.28 tam āha āpo vai khalu me lokam /
Kaṭhopaniṣad
KaṭhUp, 1, 3.2 anandā nāma te lokās tān sa gacchati tā dadat //
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 12.2 ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke //
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā /
KaṭhUp, 1, 18.2 sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke //
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
KaṭhUp, 3, 1.1 ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
KaṭhUp, 3, 16.2 uktvā śrutvā ca medhāvī brahmaloke mahīyate //
KaṭhUp, 5, 8.3 tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 6, 1.3 tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 6, 4.2 tataḥ sargeṣu lokeṣu śarīratvāya kalpate //
KaṭhUp, 6, 5.1 yathādarśe tathātmani yathā svapne tathā pitṛloke /
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 15.0 adhīvāsena pracchādayati svarge loka iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.7 jīvaputrā patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
Kāṭhakasaṃhitā
KS, 6, 6, 48.0 evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 7, 43.0 tās tā amuṣmai lokāya sapta grāmyāḥ //
KS, 7, 8, 7.0 ta īśvarā amuṃ lokam anupadaḥ //
KS, 7, 8, 9.0 asminn evaināṃl loke yacchati //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 7, 9, 16.0 yat somam āharann amuṣmāl lokāt svasti punar āgacchan saha somena //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 7, 9, 41.0 ubhau lokā ājayati //
KS, 7, 9, 55.0 ima evainaṃ lokāḥ pānti //
KS, 7, 15, 37.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 7, 15, 43.0 tebhya eva procya svargaṃ lokam ārohati //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 3, 27.0 etasmin vai loke prajāpatiḥ prajā asṛjata //
KS, 8, 4, 34.0 vīmaṃ lokam achindan //
KS, 8, 4, 43.0 anayor lokayor vyavagṛhītyai //
KS, 8, 4, 46.0 atho anayor eva lokayor vyavagṛhītyai //
KS, 8, 5, 7.0 stomapurogā vai devā ebhyo lokebhyo 'surān prāṇudanta //
KS, 8, 5, 10.0 stomapurogā evaibhyo lokebhyo bhrātṛvyaṃ praṇudate //
KS, 8, 7, 32.0 śreyāṃsaṃ śreyāṃsaṃ lokam abhyutkrāmati ya evaṃ veda //
KS, 8, 8, 32.0 traya ime lokāḥ //
KS, 8, 8, 33.0 imān eva lokān āpnoti //
KS, 8, 8, 64.0 ime vai lokā etāni havīṃṣi //
KS, 8, 8, 66.0 imān eva lokān āpṛṇāti //
KS, 8, 8, 68.0 lokaṃ prajananāya //
KS, 8, 8, 72.0 lokam eva prajananāyākaḥ //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 9, 1.0 agnir vā imaṃ lokaṃ nopākāmayata //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 9, 29.0 ime vai lokā etāni havīṃṣi //
KS, 8, 9, 31.0 nānā hīme lokāḥ pratiṣṭhitāḥ //
KS, 8, 12, 35.0 traya ime lokāḥ //
KS, 8, 12, 36.0 imān eva lokān āpnoti //
KS, 8, 12, 38.0 imaṃ tena lokam āpnoti //
KS, 9, 2, 7.0 etāṃ somasyājyabhāgasya loke kuryāt //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 3, 27.0 te 'muṃ lokaṃ gatvā vyatṛṣyan //
KS, 9, 3, 32.0 ādityā vā asmiṃl loka ṛddhāḥ //
KS, 9, 3, 36.0 ubhayor eva lokayor ṛdhnoti ya evaṃ vidvān etam ādhatte //
KS, 9, 12, 41.0 na ha vai tasminn amuṣmiṃl loke dakṣiṇām icchanti //
KS, 9, 14, 70.0 svargasyaivaiṣa lokasya parigrahaḥ //
KS, 9, 16, 46.0 aṅgirasaś ca vā ādityāś ca svarge loke 'spardhanta //
KS, 9, 16, 49.0 tata ādityās svargaṃ lokam āyan //
KS, 9, 16, 61.0 saṃvatsaras svargo lokaḥ //
KS, 9, 16, 62.0 ṛtuṣv eva saṃvatsare pratiṣṭhāya svargaṃ lokam eti //
KS, 9, 17, 44.0 indrāgnī evāsmā ojasā vīryeṇa lokaṃ vindataḥ //
KS, 10, 10, 45.0 tad imāṃl lokān ūrdhvam anūdaśrayata //
KS, 10, 10, 49.0 traya ime lokāḥ //
KS, 10, 10, 50.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 10, 10, 52.0 uttara uttaro hy eṣāṃ lokāṇāṃ jyāyān //
KS, 10, 10, 60.0 eṣāṃ lokānāṃ saṃtatyai //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 12, 4, 2.0 traya ime lokāḥ //
KS, 12, 4, 3.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 4, 6.0 evam iva hīme lokāḥ //
KS, 12, 4, 16.0 rohita ivāyaṃ lokaḥ //
KS, 12, 4, 20.0 antarikṣeṇeme lokās saṃtatāḥ //
KS, 12, 4, 21.0 eṣām lokānām anusaṃtatyai //
KS, 12, 6, 25.0 sūryam eva devatām etaṃ lokam upapratigṛhṇāti //
KS, 12, 6, 34.0 traya ime lokāḥ //
KS, 12, 11, 30.0 tṛtīye hi loke pitaraḥ //
KS, 13, 3, 2.0 viṣṇur vā imāṃl lokān udajayat //
KS, 13, 3, 3.0 sa ebhyo lokebhyo 'surān prāṇudata //
KS, 13, 3, 4.0 imān eva lokān ujjayati //
KS, 13, 3, 5.0 ebhyo lokebhyo bhrātṛvyaṃ praṇudate //
KS, 13, 3, 7.0 viṣamā iva hīme lokāḥ //
KS, 13, 3, 18.0 sa samaiṣad uttitṛtsann imāṃl lokān paśyan //
KS, 13, 4, 45.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 13, 4, 46.0 te 'surā devān anudantāsmāl lokāt //
KS, 13, 12, 71.0 yāvān eva paśus taṃ svargaṃ lokaṃ gamayati //
KS, 13, 12, 78.0 imān evaināṃl lokān gamayati //
KS, 13, 12, 80.0 svargam evaināṃl lokaṃ gamayati //
KS, 14, 5, 34.0 eṣu lokeṣu trīṇi turīyāṇi //
KS, 14, 6, 28.0 devalokam eva somagrahair abhijayati //
KS, 14, 6, 29.0 manuṣyalokaṃ surāgrahaiḥ //
KS, 14, 6, 33.0 vājapeyayājī tvā amuṣmiṃl loke sambhavatīti //
KS, 14, 7, 22.0 dakṣiṇayā vai devās svargaṃ lokam āyan //
KS, 14, 7, 24.0 dakṣiṇayaiva svargaṃ lokam eti //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 14, 7, 39.0 svargasya lokasya samaṣṭyai //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 14, 8, 20.0 sahaivānnādyena svargaṃ lokam eti //
KS, 14, 8, 25.0 saṃvatsaras svargo lokaḥ //
KS, 14, 8, 26.0 saṃvatsaram evāsmai svarge loka upādhāt //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 33.0 tenāsmāl lokān naiti //
KS, 14, 9, 19.0 asminn eva loke 'gniṣṭomena pratitiṣṭhati //
KS, 14, 9, 21.0 svarge loke ṣoḍaśinas stotreṇa //
KS, 14, 9, 24.0 etāvanto vai devalokāḥ //
KS, 14, 9, 25.0 yāvanta eva devalokās tān āpnoti //
KS, 14, 9, 29.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 14, 9, 33.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
KS, 14, 9, 33.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
KS, 14, 9, 34.0 yasyāvadyanti sa devalokaḥ //
KS, 14, 9, 35.0 yasya nāvadyanti so 'suralokaḥ //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 14, 9, 37.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 14, 10, 17.0 svargasya lokasya samaṣṭyai //
KS, 14, 10, 21.0 yad vā atiricyate 'muṃ tal lokam abhyatiricyate //
KS, 14, 10, 22.0 bṛhat tvā amuṃ lokam āptum arhati //
KS, 19, 1, 7.0 chandobhir evainām ebhyo lokebhya āvartayati //
KS, 19, 1, 25.0 etaṃ lokam anvacarad yat suṣiraḥ //
KS, 19, 3, 38.0 traya ime lokāḥ //
KS, 19, 3, 39.0 ebhya eva lokebhyo rakṣāṃsy apahanti //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 6, 14.0 traya ime lokāḥ //
KS, 19, 6, 15.0 imān eva lokān āpnoti //
KS, 19, 9, 8.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 19, 10, 37.0 eṣa vā agnīnāṃ svargyaḥ svargasya lokasya samaṣṭyai //
KS, 19, 11, 5.0 ekaviṃśatir devalokāḥ //
KS, 19, 11, 8.0 asmād evainaṃ lokān nirbādhate //
KS, 19, 11, 10.0 ubhābhyām evainaṃ lokābhyāṃ nirbhajati //
KS, 19, 11, 38.0 divaṃ gaccha svaḥ pateti svargasya lokasya samaṣṭyai //
KS, 19, 11, 39.0 asurāṇāṃ vā ime lokā āsan //
KS, 19, 11, 46.0 te devā imāṃllokān asurāṇām avindanta //
KS, 19, 11, 48.0 ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bhrātṛvyasya vindate //
KS, 19, 11, 80.0 traya ime lokāḥ //
KS, 19, 11, 81.0 eṣv eva lokeṣv ṛdhnoti //
KS, 20, 1, 20.0 chandobhir devās svargaṃ lokam āyan //
KS, 20, 1, 27.0 gāyatrī svargaṃ lokam añjasā veda //
KS, 20, 1, 28.0 svargasya lokasya prajñātyai //
KS, 20, 1, 44.0 traya ime lokāḥ //
KS, 20, 1, 45.0 eṣv eva lokeṣv ṛdhnoti //
KS, 20, 1, 47.0 ekavṛd eva svargaṃ lokam eti //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 2, 24.0 devaloka āhavanīyaḥ //
KS, 20, 2, 25.0 yad āhavanīyam upatiṣṭhate devalokam evopāvartate //
KS, 20, 5, 19.0 ekaviṃśatir devalokāḥ //
KS, 20, 5, 27.0 yajamānalokam evaitena dādhāra //
KS, 20, 6, 2.0 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyai svargasya lokasyānukśātyai //
KS, 20, 6, 28.0 bhrātṛvyalokam eva dviyajuṣā vṛṅkte //
KS, 20, 6, 29.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 20, 6, 31.0 hiraṇyajyotir eva svargaṃ lokam eti //
KS, 20, 6, 65.0 ime vai lokās tryālikhitāḥ //
KS, 20, 6, 66.0 imān evaitayā lokān āpnoti //
KS, 20, 7, 16.0 eṣa vai svargasya lokasyottamapadī //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
KS, 20, 7, 34.0 eṣāṃ vā etal lokānāṃ jyotir avarunddhe //
KS, 20, 8, 13.0 yamalokād evainad vṛṅkte //
KS, 20, 8, 15.0 traya ime lokāḥ //
KS, 20, 8, 16.0 ebhya evainal lokebhyo vṛṅkte //
KS, 20, 10, 9.0 imān evaitayā lokān dādhāra //
KS, 20, 11, 6.0 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyai svargasya lokasyānukśātyai //
KS, 20, 11, 10.0 devānāṃ vai svargaṃ lokaṃ yatāṃ teṣāṃ diśas samavlīyanta //
KS, 20, 13, 39.0 ime vai lokās triṇavaḥ //
KS, 20, 13, 40.0 eṣv eva lokeṣu pratitiṣṭhati //
KS, 20, 13, 54.0 svargo vai loko nākaḥ //
KS, 20, 13, 55.0 svarga eva loke yajamānaṃ pratiṣṭhāpayati //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 47.0 nākasadbhir vai devās svargaṃ lokam āyan //
KS, 21, 2, 48.0 yad etā upadhīyante svargasya lokasyābhijityai //
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
KS, 21, 2, 57.0 etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate //
KS, 21, 2, 63.0 tābhir eva svargaṃ lokam eti //
KS, 21, 3, 4.0 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyai svargasya lokasyānukśātyai //
KS, 21, 3, 44.0 tābhir eva svargaṃ lokam eti //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 3, 47.0 sarve 'smā ime lokā jyotiṣmanto bhavanti //
KS, 21, 3, 50.0 lokaṃ pṛṇa chidraṃ pṛṇeti //
KS, 21, 4, 37.0 śyeno vai vayasāṃ kṣepiṣṭhaḥ svargasya lokasya samaṣṭyai //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 42.0 saśīrṣaivāmuṣmiṃl loke bhavati //
KS, 21, 4, 66.0 śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti //
KS, 21, 4, 67.0 śmaśānacitā vai yamo 'muṣmiṃl loka ārdhnot //
KS, 21, 4, 68.0 pitṛloka evardhnoti //
KS, 21, 4, 70.0 agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
KS, 21, 4, 73.0 ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 6, 1.0 saṃvatsaro vā antarā tamas svargaṃ lokam //
KS, 21, 6, 6.0 sahasrasaṃmitā hīme lokāḥ //
KS, 21, 6, 11.0 tā enaṃ kāmadughā amuṣmiṃl loka upatiṣṭhante //
KS, 21, 6, 45.0 aṅgiraso vai svargaṃ lokaṃ yantas te 'jāyāṃ gharmaṃ prāsiñcan //
KS, 21, 6, 54.0 tābhir eva svargaṃ lokam eti //
KS, 21, 7, 7.0 traya ime lokāḥ //
KS, 21, 7, 8.0 ebhya evainaṃ lokebhyaś śamayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 4.0 dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi //
MS, 1, 1, 13, 1.3 lokaṃ me lokakṛtau kṛṇutam /
MS, 1, 1, 13, 1.3 lokaṃ me lokakṛtau kṛṇutam /
MS, 1, 2, 11, 1.4 śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 11, 1.8 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.4 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 15, 5.5 lokavid asi /
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.7 lokaṃ mahyam /
MS, 1, 2, 15, 5.8 lokaṃ paśubhyaḥ /
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 3, 37, 7.5 anavahāyāsmān devayānena pathā sukṛtāṃ loke sīdata /
MS, 1, 4, 3, 6.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 1, 4, 3, 15.1 patni patny eṣa te lokaḥ /
MS, 1, 4, 5, 31.0 tā dakṣiṇato yajamānalokam upatiṣṭhante //
MS, 1, 4, 5, 41.0 devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 22.0 saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 7, 41.0 saha svarge loke bhavataḥ //
MS, 1, 4, 8, 20.0 eṣa khalu vai paśūnāṃ loko yad antarāgnī //
MS, 1, 4, 8, 21.0 sve vā etalloke yajamāno bhrātṛvyasya paśūn vṛṅkte //
MS, 1, 4, 8, 29.0 saha svarge loke bhavataḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 9, 17.0 imān eva lokān agrahīt //
MS, 1, 4, 12, 28.0 yajamānam eva svargaṃ lokaṃ gamayati //
MS, 1, 4, 12, 48.0 etad vā antarāhutīnāṃ lokaḥ //
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti //
MS, 1, 4, 13, 26.0 imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityai //
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 10.0 devān vā eṣa prayujya svargaṃ lokam eti //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 5, 26.0 svarga eva loke pratitiṣṭhati //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 5, 11, 19.0 eṣa vā imā ubhau lokau samīyate //
MS, 1, 5, 11, 30.0 imān eva lokān upāsarat //
MS, 1, 5, 11, 31.0 ebhyo lokebhya ātmānaṃ paridhatte 'hiṃsāyai //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 6, 6, 18.0 tā andhe tamasīmāṃllokān anuvyanaśyan //
MS, 1, 6, 6, 23.0 taṃ yā asmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 25.0 taṃ yā uttarasmiṃlloka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 27.0 taṃ yā uttarasmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 11.0 ye vā eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 7, 36.0 agnir vai kravyād viśvadāvya imāṃl lokān adahat //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 11, 24.0 sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 35.0 yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 1, 6, 12, 38.0 nainaṃ svargāl lokāt pratinudante //
MS, 1, 6, 12, 49.0 trayo vā ime lokāḥ //
MS, 1, 6, 12, 50.0 imān eva lokān āpnoti //
MS, 1, 6, 12, 56.0 sa devānt svargaṃ lokaṃ yatto 'nūdait //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 5, 17.0 ādityā vā ita uttamāḥ svargaṃ lokam āyan //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 4, 14.0 pūrvo yajamānasya loko 'paraḥ patnyāḥ //
MS, 1, 8, 6, 2.0 jyāyān vā ekasyā dugdhād agnihotriṇo lokaḥ //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 6, 38.0 tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti //
MS, 1, 8, 6, 52.0 divā ha vā asmā asmiṃlloke bhavati //
MS, 1, 8, 6, 53.0 prāsmā asau loko bhāti ya evaṃ veda //
MS, 1, 8, 6, 55.0 ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 8, 6, 55.0 ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 8, 7, 40.0 evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
MS, 1, 8, 9, 3.0 tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 9, 5, 46.0 svargāya lokāya kaṃ saumyo 'dhvara ijyate //
MS, 1, 9, 5, 47.0 eti svargaṃ lokaṃ ya evaṃ veda //
MS, 1, 10, 5, 1.0 devāś ca vā asurāś cāsmiṃlloka āsan //
MS, 1, 10, 7, 7.0 āhavanīyaḥ svargo lokaḥ //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
MS, 1, 10, 17, 2.0 svargo vai loko 'mṛtatvam //
MS, 1, 10, 17, 3.0 saṃvatsaraḥ svargo lokaḥ //
MS, 1, 10, 17, 35.0 svadhā vā etā amuṣmiṃl loke //
MS, 1, 10, 18, 9.0 ekalokā hi pitaraḥ //
MS, 1, 10, 18, 11.0 tṛtīye hi loke pitaraḥ //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 11, 5, 32.0 eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyam //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 7, 26.0 tam ito 'dhy amuṃ lokam aharan //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 8, 3.0 patnyā saha svarge loke bhavataḥ //
MS, 1, 11, 8, 8.0 sa sarvo bhūtvā svargaṃ lokam eti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 16.0 saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 1, 11, 8, 24.0 tenāsmiṃlloke dhṛtaḥ //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 14.0 yasyāvadyati sa devalokaḥ //
MS, 1, 11, 9, 15.0 yasya nāvadyati so 'suralokaḥ //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 33.0 citravatīr ārbhave pavamāne bhavanti svargasya lokasya samaṣṭyai //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 1, 11, 10, 5.0 viṣṇus tryakṣarayā trīṇ imāṃllokān udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 1, 1, 33.0 ojasaivāsmai vīryeṇa lokaṃ vindataḥ //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 10, 32.0 ato vai viṣṇur imāṃl lokān udajayat //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 1, 10, 34.0 praibhyo lokebhyo bhrātṛvyaṃ nudate //
MS, 2, 2, 8, 5.0 tad imāṃl lokān ūrdhvam anūdaśrayata //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 8, 10.0 uttara uttaro hi loko jyāyān //
MS, 2, 2, 8, 21.0 eṣāṃ lokānāṃ pratiprajñātyai //
MS, 2, 2, 13, 32.0 yat prājāpatyo 'muṃ tena lokam //
MS, 2, 2, 13, 36.0 trayo vā ime lokāḥ //
MS, 2, 2, 13, 37.0 imān asmai lokān dhenur akaḥ //
MS, 2, 2, 13, 38.0 imān asmai lokān pradāpayati //
MS, 2, 2, 13, 39.0 prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 3, 9, 38.0 yat tisras tṛtīye hi loke pitaraḥ //
MS, 2, 4, 5, 17.0 uttarauttaro hi loko jyāyān //
MS, 2, 4, 8, 42.0 imān eva lokān vṛṣṭyai saṃmṛśati //
MS, 2, 5, 3, 7.0 tato viṣṇur imāṃllokān udajayat //
MS, 2, 5, 3, 8.0 tato devā asurān ebhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 3, 11.0 ato vai viṣṇur imāṃllokān udajayat //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 3, 13.0 praibhyo lokebhyo bhrātṛvyaṃ nudate //
MS, 2, 5, 3, 15.0 viṣamān iva hīmāṃllokān devā udajayan //
MS, 2, 5, 3, 16.0 nimān eva lokān ujjayati //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 9, 46.0 devā asurān hatvaibhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 58.0 yamo 'muṣya lokasyādhipatyam ānaśe //
MS, 2, 5, 11, 60.0 sa enam amuṣya lokasyādhipatyaṃ gamayati //
MS, 2, 5, 11, 61.0 ekadhā vā etena yamaloka ṛdhnoti //
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 3, 8.1 sīda hotaḥ sva u loke cikitvānt sādayā yajñaṃ sukṛtasya yonau /
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 16, 3.4 bhūr asi bhuvanasya retā iṣṭakā svargo lokaḥ /
MS, 2, 7, 16, 3.8 sūr asi suvanasya retā iṣṭakā svargo lokaḥ /
MS, 2, 7, 16, 7.8 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam //
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 8, 9, 10.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 20.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 30.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 40.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 50.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 2.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 2, 13, 3, 9.0 digbhyaḥ svargaṃ lokam anusaṃtanu //
MS, 2, 13, 10, 12.2 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam //
MS, 3, 6, 9, 7.0 atho trayo vā ime lokāḥ //
MS, 3, 6, 9, 8.0 ebhya evainaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 10.0 ebhyo hy enaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
MS, 3, 9, 6, 8.0 vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan //
MS, 3, 9, 6, 10.0 vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.2 annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam //
MuṇḍU, 1, 2, 1.3 tāny ācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke //
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
MuṇḍU, 1, 2, 9.2 yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante //
MuṇḍU, 1, 2, 10.2 nākasya pṛṣṭhe te sukṛte 'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti //
MuṇḍU, 1, 2, 12.1 parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena /
MuṇḍU, 2, 1, 6.2 saṃvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ //
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
MuṇḍU, 2, 2, 2.1 yad arcimad yad aṇubhyo 'ṇu ca yasmiṃllokā nihitā lokinaśca /
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
Mānavagṛhyasūtra
MānGS, 1, 11, 20.2 dhātuśca yonau sukṛtasya loke 'riṣṭāṃ mā saha patyā dadhātu /
MānGS, 1, 13, 6.2 āroha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva /
Nirukta
N, 1, 2, 3.0 vyāptimattvāttu śabdasyāṇīyastvācca śabdena sañjñākaraṇaṃ vyavahārārthaṃ loke //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 2, 3, 5.0 varṣukaḥ parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa vyatiṣajati //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 1, 8.0 yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti //
PB, 4, 1, 8.0 yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti //
PB, 4, 2, 2.0 prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 4.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 6, 18.0 mūrdhānaṃ diva iti svargaṃ lokam ārabhante //
PB, 4, 6, 19.0 aratiṃ pṛthivyā ity asmiṃlloke pratitiṣṭhanti //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 4, 6, 24.0 samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti //
PB, 4, 6, 24.0 samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 9, 2.0 ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti //
PB, 4, 9, 2.0 ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti //
PB, 4, 9, 7.0 tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti //
PB, 4, 9, 22.0 śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 5, 5, 3.0 prādeśamātrī bhavaty asya lokasyānuddhānāya //
PB, 5, 5, 4.0 chandobhir ārohati svargam eva tal lokam ārohati //
PB, 5, 5, 5.0 chandobhir upāvarohaty asmiṃlloke pratitiṣṭhati //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 5, 8.0 saha nidhanena pratiṣṭhām upayanty eṣveva lokeṣu pratitiṣṭhante //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 5, 6, 5.0 ātmany eva tad aṅgāni pratidadhati svargasya lokasya samaṣṭyai //
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 4.0 eṣu lokeṣu pratitiṣṭhati ya evaṃ veda //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 6, 7, 3.0 ete vā eṣāṃ lokānām adhipatayas tān bhāgadheyenopāsarat //
PB, 6, 7, 9.0 bahiṣpavamānaṃ sarpanti svargam eva tallokaṃ sarpanti //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 17.0 yajamāno vai prastaro yajamānam eva tat svargaṃ lokaṃ harati //
PB, 6, 7, 22.0 yajamānaṃ tu svargāl lokād avagṛhṇāti //
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 10, 17.0 devāṁ anu prabhūṣata ity asmin loke pratiṣṭhāpayati //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 10.0 yad anyac chando 'ntarā vyaveyād imāṃl lokān vicchindyāt //
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 3, 20.0 triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 3, 20.0 triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 3, 23.0 anidhanam antato bhavati svargasya lokasyānatipādāya //
PB, 7, 3, 24.0 yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 12.0 kṣipraṃ geyaṃ svargasya lokasya samaṣṭyai //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 7, 10, 5.0 ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 7.0 kᄆptān imāṃllokān upāste ya evaṃ veda //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 2, 5.0 ātharvaṇaṃ lokakāmāya brahmasāma kuryāt //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 2.0 ebhyo vai lokebhyo bhrātṛvyaṃ kālayate ya evaṃ veda //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 8, 9, 15.0 ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃ lokam ārohan //
PB, 8, 9, 16.0 tad ya evaṃ vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃ lokam ārohati //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 31.0 svargo loko bṛhat svarga eva loke pratitiṣṭhati //
PB, 9, 1, 31.0 svargo loko bṛhat svarga eva loke pratitiṣṭhati //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 8, 4.0 yāmena stuvanti yamalokam evainaṃ gamayanti //
PB, 9, 8, 5.0 tisṛbhiḥ stuvanti tṛtīye hi loke pitaraḥ //
PB, 9, 8, 6.0 parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ //
PB, 9, 8, 10.0 stutam anuśaṃsaty amuṣminn evainaṃ loke nidhunvanti //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 3.0 tam u pratiṣṭhetyāhus trivṛddhy evaiṣu lokeṣu pratiṣṭhitaḥ //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 3, 10.0 jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 10.0 ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 5, 22.0 sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 11, 5, 25.0 lokavindu sāma vindate lokaṃ kāvena tuṣṭuvānaḥ //
PB, 11, 5, 25.0 lokavindu sāma vindate lokaṃ kāvena tuṣṭuvānaḥ //
PB, 11, 8, 11.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vṛṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 10, 16.0 plavau vā etāv upohante svargasya lokasya samaṣṭyai //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 4, 14.0 anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 11, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 12.0 svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
PB, 12, 11, 12.0 svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 13, 26.0 aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣyāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 5, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
PB, 13, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 3, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 14, 3, 9.0 sauparṇaṃ bhavati svargasya lokasya samaṣṭyai //
PB, 14, 3, 24.0 pravatā vai devāḥ svargaṃ lokaṃ prāyannudvatodāyan //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 10.0 gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 21.0 svargasya lokasya samaṣṭyai sauparṇaṃ kriyate //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 9, 40.0 pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 14, 10, 5.0 sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 11, 6.0 hinvanti sūram usraya iti gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 21.0 kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 36.0 tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.13 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr adhi lokam ekaṃ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 14.1 yo ha vai sāmnaḥ pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
SVidhB, 1, 1, 17.2 te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti /
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
SVidhB, 1, 1, 17.4 taiḥ svargaṃ lokam āyan //
SVidhB, 1, 1, 18.0 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.2 tābhyāṃ svargaṃ lokam āyan //
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 16.1 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.1 te suvargāya lokāyāgnim acinvanta /
TB, 1, 1, 2, 5.5 te suvargaṃ lokam ā prārohan /
TB, 1, 1, 4, 3.8 etasmin vai loke prajāpatiḥ prajā asṛjata /
TB, 1, 1, 4, 6.2 bhadrā bhūtvā suvargaṃ lokam eṣyanti /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
TB, 1, 1, 4, 7.1 praty asmiṃl loke sthāsyasi /
TB, 1, 1, 4, 7.2 abhi suvargaṃ lokaṃ jeṣyasīti /
TB, 1, 1, 4, 7.7 tiryaṅṅ iva vā ayaṃ lokaḥ /
TB, 1, 1, 4, 7.8 asminn eva tena loke pratyatiṣṭhat /
TB, 1, 1, 4, 7.10 tenaiva suvargaṃ lokam abhyajayat //
TB, 1, 1, 4, 8.3 praty asmiṃl loke tiṣṭhati /
TB, 1, 1, 4, 8.4 abhi suvargaṃ lokaṃ jayati /
TB, 1, 1, 5, 2.4 asminn eva loke pratitiṣṭhati /
TB, 1, 1, 5, 2.6 suvarga eva loke pratitiṣṭhati /
TB, 1, 1, 5, 2.8 traya ime lokāḥ /
TB, 1, 1, 5, 2.9 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 3.1 suvargāya vā eṣa lokāyādhīyate /
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 1, 5, 7.7 traya ime lokāḥ /
TB, 1, 1, 5, 7.8 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 6, 8.6 tṛtīyam evāsmai lokam ucchiṃṣati prajananāya /
TB, 1, 1, 8, 1.1 ime vā ete lokā agnayaḥ /
TB, 1, 1, 8, 1.10 rāthantaro vā ayaṃ lokaḥ //
TB, 1, 1, 8, 2.1 asminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 2.8 bārhato vā asau lokaḥ /
TB, 1, 1, 8, 2.9 amuṣminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 6.5 traya ime lokāḥ /
TB, 1, 1, 8, 6.6 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 2, 1, 7.5 uruṃ no lokam anuprabhāhi /
TB, 1, 2, 1, 9.5 uruṃ no lokam anuneṣi vidvān /
TB, 1, 2, 1, 15.1 prajayā paśubhir brahmavarcasena suvarge loke /
TB, 1, 2, 1, 15.6 ubhau lokau sanemaham /
TB, 1, 2, 1, 15.7 ubhayor lokayor ṛddhvā /
TB, 1, 2, 1, 16.10 akrann imaṃ pitaro lokam asmai //
TB, 1, 2, 1, 20.5 putraḥ pitre lokakṛj jātavedaḥ /
TB, 1, 2, 1, 23.8 triṣu lokeṣu jāgṛhi /
TB, 1, 2, 2, 1.2 nava vai suvargā lokāḥ /
TB, 1, 2, 2, 1.4 navasv eva tat suvargeṣu lokeṣu satriṇaḥ pratitiṣṭhanto yanti /
TB, 1, 2, 2, 1.6 agniṣṭomasaṃmitaḥ suvargo loka iti /
TB, 1, 2, 2, 2.9 suvargo vai loko jyotiḥ /
TB, 1, 2, 2, 3.1 suvargam eva tena lokam abhijayanti /
TB, 1, 2, 2, 4.2 imān evaitair lokān saṃtanvanti /
TB, 1, 2, 2, 4.7 bṛhad vai suvargo lokaḥ /
TB, 1, 2, 2, 4.8 bṛhataiva suvargaṃ lokaṃ yanti /
TB, 1, 2, 3, 3.7 sa imāṃl lokān abhyajayat /
TB, 1, 2, 3, 3.8 tasyāsau loko 'nabhijita āsīt /
TB, 1, 2, 3, 4.1 suvargasya lokasyābhijityai /
TB, 1, 2, 3, 4.2 pra vā ete 'smāl lokāc cyavante /
TB, 1, 2, 3, 4.13 ubhayor lokayoḥ pratitiṣṭhanti /
TB, 1, 2, 4, 1.3 ādityam ita uttamaṃ suvargaṃ lokam ārohayan /
TB, 1, 2, 4, 1.9 tasmād antaremau lokau yan /
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
TB, 1, 2, 4, 2.1 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 2.4 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 2, 1, 3, 3.5 pracyutaṃ vā etad asmāl lokāt /
TB, 2, 1, 3, 3.6 agataṃ devalokam /
TB, 2, 1, 8, 1.2 pitṛlokam eva tena jayati /
TB, 2, 1, 8, 1.4 devalokam eva tena jayati /
TB, 2, 1, 8, 1.6 manuṣyalokam eva tena jayati /
TB, 2, 1, 8, 3.7 pra suvargaṃ lokaṃ jānāti /
TB, 2, 1, 11, 1.8 tāvad asya lokasya /
TB, 2, 2, 3, 3.1 prajāḥ paśava ime lokāḥ /
TB, 2, 2, 3, 4.9 imāṃllokān ity abruvan /
TB, 2, 2, 3, 5.9 ādityāś cāṅgirasaś ca suvarge loke 'spardhanta /
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 2, 3, 6.7 saṃvatsaraḥ suvargo lokaḥ /
TB, 2, 2, 3, 6.9 suvargaṃ lokam eti /
TB, 2, 2, 3, 7.11 traya ime lokāḥ /
TB, 2, 2, 4, 3.8 etā vai vyāhṛtaya ime lokāḥ /
TB, 2, 2, 4, 3.9 imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta /
TB, 2, 2, 4, 6.7 sa saptahotraiva suvargaṃ lokam ait /
TB, 2, 2, 4, 6.8 triṇavena stomenaibhyo lokebhyo 'surān prāṇudata /
TB, 2, 2, 4, 7.3 saptahotraiva suvargaṃ lokam eti /
TB, 2, 2, 4, 7.4 triṇavena stomenaibhyo lokebhyo bhrātṛvyān praṇudate /
TB, 2, 2, 5, 4.9 suvargaṃ lokaṃ gamayati /
TB, 2, 2, 5, 6.9 sa evainam amuṣmiṃlloke kāma āgacchati /
TB, 2, 2, 5, 6.11 kāma eva tad yajamāno 'muṣmiṃlloke dakṣiṇām icchati /
TB, 2, 2, 6, 1.7 traya ime lokāḥ /
TB, 2, 2, 6, 1.8 ebhya eva lokebhyo 'nnādyam avarundhate /
TB, 2, 2, 6, 4.8 bhrātṛvyasyaiva tal lokaṃ vṛṅkte /
TB, 2, 2, 6, 4.14 etāvantam evāsmai lokam ucchiṃṣati /
TB, 2, 2, 7, 3.4 suvargaṃ lokam āyan /
TB, 2, 2, 7, 3.5 te 'muṣmiṃlloke vyakṣudhyan /
TB, 2, 2, 7, 4.10 abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 2, 7, 4.10 abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 2, 7, 4.13 tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante /
TB, 2, 2, 7, 4.13 tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante /
TB, 2, 2, 8, 1.3 abhi suvargaṃ lokam ajayan /
TB, 2, 2, 8, 1.6 abhi suvargaṃ lokaṃ jayati /
TB, 2, 2, 8, 1.8 amuṣmai vai lokāya ṣaḍḍhotā /
TB, 2, 2, 8, 2.1 ṛjudhaivainam amuṃ lokaṃ gamayati /
TB, 2, 2, 8, 2.8 yajamānam eva suvargaṃ lokaṃ gamayati /
TB, 2, 2, 9, 5.3 etad vā eṣāṃ lokānāṃ janma /
TB, 2, 2, 9, 5.4 ya evam eṣāṃ lokānāṃ janma veda /
TB, 2, 2, 9, 5.5 naiṣu lokeṣv ārtim ārcchati /
TB, 2, 2, 11, 5.3 suvargaṃ lokam āyan /
TB, 2, 2, 11, 5.4 te 'muṣmiṃlloke vyakṣudhyan /
TB, 2, 3, 3, 1.2 viśīrṣā sapāpmāmuṣmiṃlloke bhavati /
TB, 2, 3, 3, 1.4 saśīrṣā vipāpmāmuṣmiṃlloke bhavati /
TB, 2, 3, 5, 2.4 kenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 5, 2.7 tenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 5, 3.7 kenemāṃllokānt samatanvann iti /
TB, 2, 3, 5, 3.10 tenemāṃllokān samatanvann iti //
TB, 3, 1, 4, 8.2 pitṛloka ṛdhnuyāmeti /
TB, 3, 1, 4, 8.4 tato vai te pitṛloka ārdhnuvan /
TB, 3, 1, 4, 8.5 pitṛloke ha vā ṛdhnoti /
TB, 3, 1, 4, 13.2 kāmacāram eṣu lokeṣv abhijayeyam iti /
TB, 3, 1, 4, 13.4 tato vai sa kāmacāram eṣu lokeṣv abhyajayat /
TB, 3, 1, 4, 13.5 kāmacāraṃ ha vā eṣu lokeṣv abhijayati /
TB, 3, 1, 5, 1.2 mitradheyam eṣu lokeṣv abhijayeyam iti /
TB, 3, 1, 5, 1.4 tato vai sa mitradheyam eṣu lokeṣv abhyajayat /
TB, 3, 1, 5, 1.5 mitradheyaṃ ha vā eṣu lokeṣv abhijayati /
TB, 3, 1, 5, 6.2 brahmalokam abhijayeyam iti /
TB, 3, 1, 5, 6.4 tato vai tad brahmalokam abhyajayat /
TB, 3, 1, 5, 6.5 brahmalokaṃ ha vā abhijayati /
TB, 3, 1, 5, 6.10 brahmalokāya svāhābhijityai svāheti //
TB, 3, 8, 1, 2.5 suvargasya lokasya samaṣṭyai /
TB, 3, 8, 1, 2.13 suvargasya lokasya guptyai /
TB, 3, 8, 1, 2.15 suvargasya lokasya samaṣṭyai //
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 1, 11, 2.8 etā asadant sukṛtasya loke /
TS, 1, 1, 12, 1.7 lokam me lokakṛtau kṛṇutam /
TS, 1, 1, 12, 1.7 lokam me lokakṛtau kṛṇutam /
TS, 1, 3, 1, 1.5 śundhatāṃ lokaḥ pitṛṣadanaḥ /
TS, 1, 3, 6, 1.2 śundhatāṃ lokaḥ pitṛṣadanaḥ /
TS, 1, 5, 4, 34.1 ādityā vā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 4, 34.1 ādityā vā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 4, 35.1 te 'muṣmiṃ loke vyatṛṣyan //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 4, 38.1 te suvargaṃ lokam āyan //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 7, 6.1 prajām eva paśūn imaṃ lokam upaiti //
TS, 1, 5, 7, 8.1 suvargo vai lokaḥ pratnaḥ //
TS, 1, 5, 7, 9.1 suvargam eva lokaṃ samārohati //
TS, 1, 5, 7, 12.1 atho devalokād eva manuṣyaloke pratitiṣṭhati //
TS, 1, 5, 7, 12.1 atho devalokād eva manuṣyaloke pratitiṣṭhati //
TS, 1, 5, 8, 21.1 pra vā eṣo 'smāl lokāc cyavate ya āhavanīyam upatiṣṭhate //
TS, 1, 5, 8, 23.1 asminn eva loke pratitiṣṭhati //
TS, 1, 5, 9, 26.1 ādityo vā asmāl lokād amuṃ lokam ait //
TS, 1, 5, 9, 26.1 ādityo vā asmāl lokād amuṃ lokam ait //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 5, 9, 28.1 sa imaṃ lokam āgatya mṛtyor abibhet //
TS, 1, 5, 9, 29.1 mṛtyusaṃyuta iva hy ayaṃ lokaḥ //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 33.1 sa enaṃ stutaḥ suvargaṃ lokam agamayat //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 6, 5, 1.3 prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena /
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 1, 7, 1, 3.1 saiṣāntarā prayājānūyājān yajamānasya loke 'vahitā /
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 3, 43.1 kṣīyate vā amuṣmiṃ loke 'nnam //
TS, 1, 7, 3, 44.1 itaḥpradānaṃ hy amuṣmiṃ loke prajā upajīvanti //
TS, 1, 7, 3, 47.1 nāsyāmuṣmiṃ loke 'nnaṃ kṣīyate //
TS, 1, 7, 4, 35.1 devāśvair eva yajamānaṃ suvargaṃ lokaṃ gamayati //
TS, 1, 7, 5, 13.1 prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 5, 16.1 ayaṃ vai prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 1, 7, 5, 42.1 viṣṇur eva bhūtvā yajamānaś chandobhir imāṁ lokān anapajayyam abhijayati //
TS, 1, 7, 5, 49.1 chandobhir evemāṁ lokān yathāpūrvam abhijayati //
TS, 1, 7, 6, 4.1 suvargam eva lokam eti //
TS, 1, 7, 6, 14.1 pra vā eṣo 'smāl lokāc cyavate yo viṣṇukramān kramate //
TS, 1, 7, 6, 15.1 suvargāya hi lokāya viṣṇukramāḥ kramyante //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 18.1 eṣa vā asya lokasya pratyavarohaḥ //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 1, 7, 6, 24.1 asminn eva loke pratitiṣṭhati //
TS, 2, 1, 3, 1.1 devāsurā eṣu lokeṣv aspardhanta /
TS, 2, 1, 3, 1.4 tato vai sa imāṃllokān abhyajayat /
TS, 2, 1, 3, 1.6 viṣṇur eva bhūtvemāṃllokān abhijayati /
TS, 2, 1, 3, 1.8 viṣamā iva hīme lokāḥ /
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 4, 8.3 ime vā etasmai lokā apaśuṣkā viḍ apaśuṣkā /
TS, 2, 1, 4, 8.5 sa evāsmā imāṃllokān viśam pradāpayati /
TS, 2, 1, 4, 8.6 prāsmā ime lokāḥ snuvanti /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 2, 5, 2, 2.4 sa imāṃllokān avṛṇot /
TS, 2, 5, 2, 2.5 yad imāṃllokān avṛṇot tad vṛtrasya vṛtratvam /
TS, 3, 4, 3, 5.7 jīvantīm evaināṃ suvargaṃ lokam gamayati /
TS, 3, 4, 3, 6.4 eṣv evaināṃ lokeṣu pratiṣṭhāpayati /
TS, 3, 4, 3, 6.6 suvarga evāsmai loke jyotir dadhāti /
TS, 3, 4, 3, 6.8 imān evāsmai lokāñ jyotiṣmataḥ karoti /
TS, 5, 1, 2, 62.1 ebhyo vā etaṃ lokebhyaḥ prajāpatiḥ samairayat //
TS, 5, 1, 5, 60.1 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 1, 5, 78.1 vā imau lokau vyaitām //
TS, 5, 1, 5, 79.1 agna āyāhi vītaya iti yad āha anayor lokayor vītyai //
TS, 5, 1, 6, 42.1 traya ime lokāḥ //
TS, 5, 1, 6, 43.1 eṣāṃ lokānām āptyai //
TS, 5, 1, 8, 16.1 traya ime lokāḥ //
TS, 5, 1, 8, 17.1 ebhya evainal lokebhyo vṛṅkte //
TS, 5, 1, 8, 58.1 parāṅ iva hi suvargo lokaḥ //
TS, 5, 1, 8, 75.1 suvargasya lokasyānukhyātyai //
TS, 5, 1, 9, 61.1 traya ime lokāḥ //
TS, 5, 1, 9, 62.1 eṣv eva lokeṣv āvidaṃ gacchati //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 1, 10, 32.1 etāvanto vai devalokāḥ //
TS, 5, 1, 10, 61.1 suvargam evainaṃ lokaṃ gamayati //
TS, 5, 1, 11, 11.2 vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat //
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
TS, 5, 2, 1, 1.8 chandobhir evemāṃllokān yathāpūrvam abhijayati /
TS, 5, 2, 1, 6.8 stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin /
TS, 5, 2, 1, 7.1 imam eva tena lokam abhijayati /
TS, 5, 2, 1, 7.2 yad viṣṇukramān kramate 'mum eva tair lokam abhijayati /
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 3, 32.1 chandobhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 2, 3, 33.1 teṣāṃ suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 2, 3, 45.1 gāyatrī suvargaṃ lokam añjasā veda //
TS, 5, 2, 3, 46.1 suvargasya lokasya prajñātyai //
TS, 5, 2, 3, 58.1 traya ime lokāḥ //
TS, 5, 2, 3, 59.1 eṣv eva lokeṣu pratitiṣṭhanti //
TS, 5, 2, 3, 61.1 ekadhā vai suvargo lokaḥ //
TS, 5, 2, 3, 62.1 ekavṛtaiva suvargaṃ lokam eti //
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 2, 7, 16.1 yajamānalokasya vidhṛtyai //
TS, 5, 2, 7, 19.1 dādhāra yajamānalokam //
TS, 5, 2, 7, 43.1 pūrṇe evainam amuṣmiṃ loka upatiṣṭhete //
TS, 5, 2, 8, 11.1 atho suvargasya lokasyānukhyātyai //
TS, 5, 2, 8, 44.1 ime vai lokās tryālikhitāḥ //
TS, 5, 2, 8, 45.1 ebhya eva lokebhyo bhrātṛvyam antareti //
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 9, 1.1 eṣāṃ vā etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 2.1 yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 15.1 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyā atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 3, 49.1 ime vai lokās triṇavaḥ //
TS, 5, 3, 3, 50.1 eṣv eva lokeṣu pratitiṣṭhati //
TS, 5, 3, 3, 64.1 suvargo vai loko nākaḥ //
TS, 5, 3, 3, 65.1 suvargasya lokasya samaṣṭyai //
TS, 5, 3, 4, 70.1 anayor lokayoḥ savīryatvāya //
TS, 5, 3, 4, 71.1 tasmād imau lokau samāvadvīryau //
TS, 5, 3, 5, 20.1 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 37.1 tābhir vai te suvargaṃ lokam āyan //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 6, 11.1 tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 7, 1.0 nākasadbhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 4.0 suvargo vai loko nākaḥ //
TS, 5, 3, 7, 11.0 apsarasa evainam etā bhūtā amuṣmiṃ loka upaśere //
TS, 5, 3, 7, 37.0 atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 9, 12.0 ime vai lokā maṇḍaleṣṭakāḥ //
TS, 5, 3, 9, 13.0 ime khalu vai lokā devapurāḥ //
TS, 5, 3, 9, 17.0 imān evaitābhir lokāñ jyotiṣmataḥ kurute //
TS, 5, 3, 9, 20.0 tā evānvārabhya suvargaṃ lokam eti //
TS, 5, 3, 10, 9.0 saṃyānībhir vai devā imāṃ lokānt samayuḥ //
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
TS, 5, 3, 11, 14.0 abhīmāṃ lokāñ jayati //
TS, 5, 3, 11, 22.0 imān evaitābhir lokān draviṇāvataḥ kurute //
TS, 5, 4, 1, 21.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 4, 1, 26.0 ubhayor asmai lokayor jyotir bhavati //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 1, 35.0 vṛṣṭyā eva lokaṃ karoti //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 2, 34.0 tā enaṃ kāmadughā amutrāmuṣmiṃ loka upatiṣṭhante //
TS, 5, 4, 3, 16.0 aṅgirasaḥ suvargaṃ lokaṃ yanto 'jāyāṃ gharmam prāsiñcan //
TS, 5, 4, 3, 27.0 traya ime lokāḥ //
TS, 5, 4, 3, 28.0 imān eva lokānt samāvadvīryān karoti //
TS, 5, 4, 3, 30.0 traya ime lokāḥ //
TS, 5, 4, 3, 31.0 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 4, 3, 42.0 tābhir evainaṃ suvargaṃ lokaṃ gamayati //
TS, 5, 4, 4, 4.0 sa enaṃ tṛpto 'kṣudhyann aśocann amuṣmiṃ loka upatiṣṭhate //
TS, 5, 4, 6, 39.0 virājemau lokau vidhṛtau //
TS, 5, 4, 6, 40.0 anayor lokayor vidhṛtyai //
TS, 5, 4, 7, 2.0 devalokam evaitayopāvartate //
TS, 5, 4, 7, 4.0 imān evaitayā lokān kramate //
TS, 5, 4, 7, 6.0 imān evaitayā lokānt samārohati //
TS, 5, 4, 7, 8.0 suvargam evaitayā lokam eti //
TS, 5, 4, 7, 13.0 yāvān eva yajñas tena saha suvargaṃ lokam eti //
TS, 5, 4, 8, 3.0 ghṛtasya vā enam eṣā dhārāmuṣmiṃ loke pinvamānopatiṣṭhate //
TS, 5, 4, 9, 33.0 agnicitaṃ ha vā amuṣmiṃ loke vāto 'bhipavate //
TS, 5, 4, 9, 35.0 abhy evainam amuṣmiṃ loke vātaḥ pavate //
TS, 5, 4, 9, 37.0 traya ime lokāḥ //
TS, 5, 4, 9, 38.0 ebhya eva lokebhyo vātam avarunddhe //
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 5.0 sa enaṃ yuktaḥ suvargaṃ lokam abhivahati //
TS, 5, 4, 10, 20.0 pra vā eṣo 'smāl lokāc cyavate yo 'gniṃ cinute //
TS, 5, 5, 1, 38.0 puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin //
TS, 5, 5, 1, 39.0 yaḥ kāmayetāmuṣmiṃ loka ṛdhnuyām iti sa puroḍāśaṃ kurvīta //
TS, 5, 5, 1, 40.0 amuṣminn eva loka ṛdhnoti //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 1, 45.0 asminn eva loka ṛdhnoti //
TS, 5, 5, 1, 58.0 traya ime lokā eṣāṃ lokānāṃ rohāya //
TS, 5, 5, 1, 58.0 traya ime lokā eṣāṃ lokānāṃ rohāya //
TS, 5, 5, 2, 22.0 etāvanta evainam amuṣmiṃ loka upajīvanti //
TS, 5, 5, 4, 21.0 yo vā apaśīrṣāṇam agniṃ cinute 'paśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 22.0 yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 26.0 saśīrṣāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 5, 4, 27.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 5, 27.0 ime vai lokāḥ svayamātṛṇṇāḥ //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 5, 31.0 agninā vai devāḥ suvargaṃ lokam ajigāṃsan //
TS, 5, 5, 5, 35.0 tena sarvataścakṣuṣā suvargaṃ lokam āyan //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 6, 32.0 imān evāsmai lokāñ jyotiṣmataḥ karoti //
TS, 5, 5, 7, 1.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 7, 3.0 yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt //
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 5, 5, 8, 30.0 yo vā apātmānam agniṃ cinute 'pātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 31.0 yaḥ sātmānaṃ cinute sātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 35.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 7, 3, 4.8 tābhir eva yajamāno 'muṣmiṃlloke 'gniṃ duhe //
TS, 6, 1, 1, 3.0 yat prācīnavaṃśaṃ karoti devalokam eva tad yajamāna upāvartate //
TS, 6, 1, 1, 5.0 antarhito hi devaloko manuṣyalokāt //
TS, 6, 1, 1, 5.0 antarhito hi devaloko manuṣyalokāt //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 7.0 dikṣv atīkāśān karoty ubhayor lokayor abhijityai //
TS, 6, 1, 1, 12.0 aṅgirasaḥ suvargaṃ lokam yanto 'psu dīkṣātapasī prāveśayan //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 1, 77.0 traya ime lokāḥ //
TS, 6, 1, 1, 78.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 2, 22.0 asmā evainā lokāya śamayati //
TS, 6, 1, 2, 23.0 tasmāc chāntā imaṃ lokam āgacchanti //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 5, 46.0 asminn eva loke pratitiṣṭhati //
TS, 6, 1, 6, 24.0 tasmāt triṣṭubho loke mādhyaṃdine savane dakṣiṇā nīyante //
TS, 6, 1, 8, 5.10 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ /
TS, 6, 1, 8, 5.11 yad gārhapatya upavaped asmiṃlloke paśumānt syāt /
TS, 6, 1, 8, 5.12 yad āhavanīye 'muṣmiṃlloke paśumānt syāt /
TS, 6, 1, 8, 5.14 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 1, 10, 42.0 ete vā amuṣmiṃ loke somam arakṣan //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 46.0 ete 'syāmuṣmiṃ loke somaṃ rakṣanti //
TS, 6, 2, 2, 53.0 pra vā ete 'smāl lokāc cyavante ye somam āpyāyayanti //
TS, 6, 2, 2, 56.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃ loke pratitiṣṭhanti //
TS, 6, 2, 3, 13.0 sa tisraḥ puro bhittvaibhyo lokebhyo 'surān prāṇudata //
TS, 6, 2, 3, 19.0 parāca evaibhyo lokebhyo yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 3, 21.0 praṇudyaivaibhyo lokebhyo bhrātṛvyāñ jitvā bhrātṛvyalokam abhyārohati //
TS, 6, 2, 3, 21.0 praṇudyaivaibhyo lokebhyo bhrātṛvyāñ jitvā bhrātṛvyalokam abhyārohati //
TS, 6, 2, 3, 27.0 traya ime lokāḥ //
TS, 6, 2, 3, 28.0 imān eva lokān prīṇāti //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 40.0 asminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 3, 41.0 parovarīyasīm avāntaradīkṣām upeyād yaḥ kāmayetāmuṣmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 43.0 amuṣminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 4, 1.0 suvargaṃ vā ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 5, 34.0 suvargaṃ lokam āyan //
TS, 6, 2, 6, 3.0 abhi suvargaṃ lokaṃ jayed iti //
TS, 6, 2, 6, 6.0 abhi suvargaṃ lokaṃ jayati //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 22.0 suvargam eva lokam eti //
TS, 6, 2, 7, 22.0 ya evaiṣu lokeṣv agnayas tān evāvarunddhe //
TS, 6, 2, 8, 31.0 pautudravān paridhīn paridadhāty eṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 2, 9, 24.0 suvargam evaine lokaṃ gamayati //
TS, 6, 2, 10, 13.0 ebhya evainaṃ lokebhyaḥ prokṣati //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 2, 10, 63.0 yajamānaloke vai dakṣiṇāni chadīṃṣi bhrātṛvyaloka uttarāṇi //
TS, 6, 2, 10, 63.0 yajamānaloke vai dakṣiṇāni chadīṃṣi bhrātṛvyaloka uttarāṇi //
TS, 6, 3, 1, 2.7 dhiṣṇiyā vā amuṣmiṃlloke somam arakṣan /
TS, 6, 3, 2, 1.1 suvargāya vā etāni lokāya hūyante yad vaisarjanāni /
TS, 6, 3, 2, 1.8 suvargam evainaṃ lokaṃ gamayati /
TS, 6, 3, 2, 1.9 devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan /
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 2, 2.9 aptum eva yajamānaṃ kṛtvā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 2, 3.6 suvargasya lokasyābhinītyai /
TS, 6, 3, 2, 5.6 prajayaiva paśubhiḥ sahemaṃ lokam upāvartate /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 1.2 parāñcam prokṣati parāṅ iva hi suvargo lokaḥ /
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.1 yad yūpam minoti suvargasya lokasya prajñātyai /
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 3, 8, 1.4 suvargāya vā eṣa lokāya nīyate yat //
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 4, 2, 51.0 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ //
TS, 6, 4, 2, 52.0 yad gārhapatya upasādayed asmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 53.0 yad āhavanīye 'muṣmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 55.0 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 4, 4, 23.0 ebhya evainaṃ lokebhyaḥ saṃbharati //
TS, 6, 4, 5, 69.0 traya ime lokāḥ //
TS, 6, 4, 5, 70.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 4, 6, 10.0 ebhir eva lokair yajamāno bhrātṛvyān antardhatte //
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 3, 3.0 te saṃvatsareṇa yopayitvā suvargaṃ lokam āyan //
TS, 6, 5, 3, 5.0 yad ṛtugrahā gṛhyante suvargasya lokasya prajñātyai //
TS, 6, 5, 3, 28.0 setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 5, 4, 1.0 suvargāya vā ete lokāya gṛhyante yad ṛtugrahāḥ //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 5, 7, 8.0 eṣa gāyatriyai loke gṛhyate yad āgrayaṇaḥ //
TS, 6, 5, 8, 8.0 devā vā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan //
TS, 6, 5, 8, 9.0 te suvargaṃ lokaṃ na prājānan //
TS, 6, 5, 8, 12.0 tato vai te suvargaṃ lokam prājānan //
TS, 6, 5, 8, 13.0 yat pātnīvato gṛhyate suvargasya lokasya prajñātyai //
TS, 6, 5, 9, 17.0 etāvatīr evāsyāmuṣmiṃ loke kāmadughā bhavanti //
TS, 6, 5, 11, 2.0 yāni parācīnāni prayujyante 'mum eva tair lokam abhijayati //
TS, 6, 5, 11, 3.0 parāṅ iva hy asau lokaḥ //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 6, 1, 1.0 suvargāya vā etāni lokāya hūyante yad dākṣiṇāni //
TS, 6, 6, 1, 7.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 9.0 amum evainaṃ lokaṃ samārohayati //
TS, 6, 6, 1, 10.0 nayavatyarcāgnīdhre juhoti suvargasya lokasyābhinītyai //
TS, 6, 6, 1, 14.0 suvargam evainaṃ lokam gamayati //
TS, 6, 6, 1, 32.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 40.0 jyotir eva purastād dhatte suvargasya lokasyānukhyātyai //
TS, 6, 6, 2, 11.0 traya ime lokāḥ //
TS, 6, 6, 2, 12.0 imān eva lokān prīṇāti //
TS, 6, 6, 3, 10.0 traya ime lokāḥ //
TS, 6, 6, 3, 11.0 ebhya eva lokebhyo rakṣāṃsy apahanti //
TS, 6, 6, 4, 5.0 yad antarvedi minuyād devalokam abhijayed yad bahirvedi manuṣyalokam //
TS, 6, 6, 4, 6.0 vedyantasya saṃdhau minoty ubhayor lokayor abhijityai //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 17.0 ākramaṇam eva tat setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 8, 26.0 ime lokā jyotiṣmantaḥ samāvadvīryāḥ kāryā ity āhuḥ //
TS, 6, 6, 8, 27.0 āgneyenāsmiṃ loke jyotir dhatta aindreṇāntarikṣe //
TS, 6, 6, 8, 29.0 sauryeṇāmuṣmiṃ loke jyotir dhatte //
TS, 6, 6, 8, 30.0 jyotiṣmanto 'smā ime lokā bhavanti //
TS, 6, 6, 8, 33.0 tābhyām ime lokāḥ parāñcaś cārvāñcaś ca prābhuḥ //
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 6, 6, 9, 15.0 jīvantam evainaṃ suvargaṃ lokaṃ gamayati //
TS, 6, 6, 11, 9.0 devebhyo vai suvargo loko na prābhavat //
TS, 6, 6, 11, 12.0 tato vai tebhyaḥ suvargo lokaḥ prābhavat //
TS, 6, 6, 11, 13.0 yat ṣoḍaśī gṛhyate suvargasya lokasyābhijityai //
TS, 6, 6, 11, 45.0 tato vai te 'surāṇāṃ lokam avṛñjata //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
TS, 6, 6, 11, 58.0 etasmin vai loka indro vṛtram ahan //
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
Taittirīyopaniṣad
TU, 1, 3, 4.10 brahmavarcasenānnādyena suvargyeṇa lokena //
TU, 1, 5, 1.8 bhūriti vā ayaṃ lokaḥ /
TU, 1, 5, 1.10 suvarityasau lokaḥ //
TU, 1, 5, 2.2 ādityena vāva sarve lokā mahīyante /
TU, 2, 6, 1.5 utāvidvānamuṃ lokaṃ pretya kaścana gacchatī3 /
TU, 2, 6, 1.6 āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3 u /
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 3, 10, 5.1 sa ya evaṃvit asmāllokātpretya /
TU, 3, 10, 5.7 imāṃllokān kāmānnī kāmarūpyanusaṃcaran /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 4, 3.2 nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya //
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 4.1 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 5, 1, 6.9 na suvargaṃ lokam abhyajayan /
TĀ, 5, 1, 7.10 abhi suvargaṃ lokam ajayan /
TĀ, 5, 1, 7.15 abhi suvargaṃ lokaṃ jayati /
TĀ, 5, 2, 8.2 traya ime lokāḥ /
TĀ, 5, 2, 8.3 ebhya eva lokebhyo yajñasya śiraḥ saṃbharati /
TĀ, 5, 3, 3.8 traya ime lokāḥ /
TĀ, 5, 3, 3.9 eṣāṃ lokānām āptyai /
TĀ, 5, 3, 8.2 imān evāsmai lokān kalpayati /
TĀ, 5, 4, 9.3 tasmād asāv ādityo 'muṣmin loke raśmibhiḥ paryūḍhaḥ /
TĀ, 5, 4, 13.10 suvargasya lokasya samaṣṭyai /
TĀ, 5, 6, 1.7 traya ime lokāḥ /
TĀ, 5, 6, 1.8 ebhya eva lokebhyo yajñasya śiro 'varunddhe /
TĀ, 5, 6, 7.2 hotrābhir evemān lokānt saṃdadhāti /
TĀ, 5, 7, 12.10 rauhiṇābhyām eva tad yajamānaḥ suvargaṃ lokam eti /
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
TĀ, 5, 7, 12.14 tasmād asāv ādityo 'muṣmiṃlloke 'horātrābhyāṃ dhṛtaḥ //
TĀ, 5, 8, 3.7 suvargam evainaṃ lokaṃ gamayati /
TĀ, 5, 8, 3.9 eṣv evainaṃ lokeṣu pratiṣṭhāpayati /
TĀ, 5, 9, 1.2 chandobhir evāsyaibhyo lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.5 traya ime lokāḥ /
TĀ, 5, 9, 1.6 ebhya eva lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.9 diva evemāṃllokān dādhāra /
TĀ, 5, 9, 2.1 eṣv eva lokeṣu prajā dādhāra /
TĀ, 5, 9, 3.5 sātmā 'muṣmiṃlloke bhavati /
TĀ, 5, 9, 4.6 traya ime lokāḥ /
TĀ, 5, 9, 4.7 ebhya eva lokebhyo rakṣāṃsy apahanti /
TĀ, 5, 9, 11.11 pra vā eṣo 'smāllokāccyavate /
TĀ, 5, 9, 11.14 ayaṃ vai loko gārhapatyaḥ /
TĀ, 5, 9, 11.15 asminn eva loke pratitiṣṭhati /
TĀ, 5, 9, 11.16 asau khalu vā ādityaḥ suvargo lokaḥ /
TĀ, 5, 9, 11.18 tenaiva suvargāl lokān naiti //
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
TĀ, 5, 12, 3.6 tasmād itaḥ parāṅ amūṃ lokāṃstapann eti /
TĀ, 5, 12, 3.8 tasmād amuto 'rvāṅ imāṃllokāṃstapann eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 2, 1.6 tasya pade prathamaṃ jyotir ādadhe sa mā vahāti sukṛtāṃ yatra lokaḥ /
VaitS, 2, 2, 1.8 tvayā vadheyaṃ dviṣataḥ sapatnān svargaṃ me lokaṃ yajamānāya dhehi /
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
VaitS, 3, 9, 16.3 yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ /
VaitS, 7, 1, 29.2 svargeṇa lokena saṃprorṇuvāthām adhāma sakthyor ava gudaṃ dhehi /
VaitS, 8, 5, 32.1 yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca //
Vasiṣṭhadharmasūtra
VasDhS, 1, 3.1 praśasyatamo bhavati loke pretya ca svargalokaṃ samaśnute //
VasDhS, 1, 3.1 praśasyatamo bhavati loke pretya ca svargalokaṃ samaśnute //
VasDhS, 6, 6.1 durācāro hi puruṣo loke bhavati ninditaḥ /
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 8, 18.1 brahmalokād iti //
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 17, 2.1 anantāḥ putriṇāṃ lokā nāputrasya loko 'sti //
VasDhS, 17, 2.1 anantāḥ putriṇāṃ lokā nāputrasya loko 'sti //
VasDhS, 17, 5.1 putreṇa lokāñjayati pautreṇānantyam aśnute /
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 21, 14.2 tāsāṃ tu lokāḥ patibhiḥ samānā gomāyulokā vyabhicāriṇīnām //
VasDhS, 21, 14.2 tāsāṃ tu lokāḥ patibhiḥ samānā gomāyulokā vyabhicāriṇīnām //
VasDhS, 27, 3.1 hatvāpi sa imāṃllokān bhuñjāno 'pi yatas tataḥ /
VasDhS, 28, 7.1 trīṇi striyaḥ pātakāni loke dharmavido viduḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 30.2 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt //
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 5, 26.6 śundhantāṃ lokāḥ pitṛṣadanāḥ /
VSM, 6, 1.6 śundhantāṃ lokāḥ pitṛṣadanāḥ /
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 8, 26.2 deva somaiṣa te lokas tasmiñ chaṃ ca vakṣva pari ca vakṣva //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 9, 31.3 viṣṇus tryakṣareṇa trīṃllokān udajayat tān ujjeṣam /
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 11, 35.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
VSM, 12, 35.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā loke /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 13, 31.2 purīṣaṃ vasānaḥ sukṛtasya loke tatra gaccha yatra pūrve paretāḥ //
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 14, 24.2 dhātuśca yonau sukṛtasya loke hṛṣṭā saṃ saha patyā bhūyāsam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 79.1 maṅgalāni lokataḥ //
VārŚS, 1, 1, 2, 19.3 sa mahyaṃ lokaṃ yajamānāya vindatv acchidraṃ yajñaṃ bhūriretāḥ kṛṇotu /
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 10.2 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānāya dhehi /
VārŚS, 1, 1, 6, 6.2 uruṃ no lokam anuneṣi vidvāṃt svarvij jyotir abhayaṃ svasti /
VārŚS, 1, 2, 2, 20.2 tad indrāgnī jinvatāṃ sūnṛtāvat tad yajamānam api svarge loke dadhātu /
VārŚS, 1, 2, 3, 1.3 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudātv asmāt /
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 7, 17.2 ṛtasya yonau sukṛtasya loke 'riṣṭāhaṃ saha patyā bhūyāsam /
VārŚS, 1, 4, 1, 16.1 śalkair agnim indhāna ubhau lokau sanomy aham /
VārŚS, 1, 4, 1, 16.2 ubhayor lokayor ṛdhnomi mṛtyuṃ tarāmy aham /
VārŚS, 1, 4, 2, 7.1 adṛṃhathāḥ śarkarābhis triviṣṭapy ajayo lokān pradiśaś catasraḥ /
VārŚS, 1, 6, 3, 1.4 śundhantāṃ lokā iti yūpāvaṭam //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 6, 2.0 śīrṣāvyavasesthāpyaya iti loko madhye svayamātṛṇṇālokaḥ //
VārŚS, 2, 1, 6, 2.0 śīrṣāvyavasesthāpyaya iti loko madhye svayamātṛṇṇālokaḥ //
VārŚS, 2, 1, 6, 9.0 purastāt prācīnās tena svayamātṛṇṇālokam abhyasthāṃ viśvā ity ākramayati //
VārŚS, 2, 1, 7, 13.1 yady ekaṃ syād anuparihāram upadadhyāl lokān vopatiṣṭhetotsargaiś ca //
VārŚS, 2, 1, 8, 2.1 prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu //
VārŚS, 2, 2, 1, 2.1 dhruvakṣitir iti pañcāśvinīr lokeṣu //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 1, 23.1 rājñy asi prācī dig iti pañca nākasado lokeṣu //
VārŚS, 2, 2, 1, 25.1 purovātasanir asīti pañca vṛṣṭisanayo lokeṣu saṃyānyāv upadhāyāmbā ca bulā ceti ṣoḍaśa //
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 6, 21.0 yaṃ kāmayeta pitṛloka ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 3, 4, 4, 5.5 sa imaṃ lokam ajayad yasminn agniḥ /
VārŚS, 3, 4, 4, 5.6 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.10 so 'ntarikṣaṃ lokam ajayad yasmin vāyuḥ /
VārŚS, 3, 4, 4, 5.11 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.16 so 'muṃ lokam ajayad yasminn ādityaḥ /
VārŚS, 3, 4, 4, 5.17 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 20, 9.0 evam ubhau lokāv abhijayati //
ĀpDhS, 1, 22, 5.1 yad idam id ihed iha loke viṣayam ucyate /
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 2, 1, 12.0 nityaṃ loka upadiśanti //
ĀpDhS, 2, 2, 3.2 tac cakravad ubhayor lokayoḥ sukha eva vartate //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 4, 15.0 evaṃvṛttāv anantalokau bhavataḥ //
ĀpDhS, 2, 7, 5.0 priyā apriyāś cātithayaḥ svargaṃ lokaṃ gamayantīti vijñāyate //
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
ĀpDhS, 2, 11, 4.0 evaṃvṛtto rājobhau lokāv abhijayati //
ĀpDhS, 2, 16, 1.1 saha devamanuṣyā asmiṃlloke purā babhūvuḥ /
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
ĀpDhS, 2, 20, 23.0 evam ubhau lokāv abhijayati //
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 26, 1.0 bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca dadad brāhmaṇebhyo yathārham anantāṃllokān abhijayati //
ĀpDhS, 2, 29, 14.3 evam ubhau lokāv abhijayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 9, 4.2 hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadhāmīti dvitīyām /
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 6, 11, 5.2 ātmasani prajāsani paśusany abhayasani lokasani vṛṣṭisani /
ĀpŚS, 6, 13, 8.1 yad āhavanīye hutvāparayor juhuyād yathā svargāl lokāt pratyavarohet tādṛk tad iti vijñāyate //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 7, 1, 1.0 sarvāṃllokān paśubandhayājy abhijayati //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 23, 10.2 iṣṭakā svargo lokaḥ /
ĀpŚS, 16, 23, 10.7 iṣṭakā svargo lokaḥ /
ĀpŚS, 16, 25, 2.3 saṃsarpa trīn samudrān svargāṃllokān apāṃpatir vṛṣabha iṣṭakānām /
ĀpŚS, 16, 29, 1.2 tān gāyatrī nayatu prajānatī svarge loke amṛtaṃ duhānā /
ĀpŚS, 16, 29, 1.3 ye jyotīṃṣi saṃdadhati svar ārohanto amṛtasya lokam /
ĀpŚS, 16, 29, 1.4 te yantu prajānanto yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 16, 29, 1.8 tenātiṣṭhad divam antarikṣaṃ yajñaṃ gṛhītvā sukṛtasya lokam /
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 19, 12, 17.1 lokaṃ pṛṇeti lokaṃpṛṇā upadadhāti //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
ĀpŚS, 20, 15, 13.2 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.4 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
ĀpŚS, 20, 20, 9.4 taveme lokāḥ pradiśo diśaś ca parāvato nivata udvataś ca /
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 22, 9.2 sarve te puṇyalokā bhavantīti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.2 āyuṣmān gupto devatābhiḥ śatam jīva śarado loke 'sminn iti //
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 7.0 sa evaṃvidā dahyamānaḥ sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 2, 13.3 ta ubhaya evāmuṃ lokaṃ samārurukṣāṃcakrur divam eva /
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 1, 4, 11.2 etāvad vā idaṃ sarvaṃ yāvad ime lokāḥ /
ŚBM, 2, 1, 4, 25.5 trayo vā ime lokāḥ /
ŚBM, 2, 1, 4, 25.6 tad imān evaital lokān āpnoti /
ŚBM, 2, 2, 1, 14.1 sa etās tisras tanūr eṣu lokeṣu vinyadhatta /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 18.3 imān hi lokānt samārohann eti //
ŚBM, 2, 2, 2, 7.1 tad yathā yonau reto dadhyād evam evaitad ṛtvijo yajamānaṃ loke dadhati /
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 2, 2, 3, 9.4 tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 4.2 tadimāneva lokānmithunīkṛtya teṣvenamadhi dīkṣayati //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 23.1 svargasyo haiṣa lokasya samārohaṇaḥ kriyate /
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 4, 5, 3, 6.2 trayo vā ime lokāḥ /
ŚBM, 4, 5, 3, 6.3 tad imān eva lokāṃs tisṛbhiḥ sraktibhir āpnoti /
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 11.5 yadi dakṣiṇeyāt kṣipre 'smāl lokād yajamānaḥ praiṣyatīti vidyāt /
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 4, 6, 1, 1.6 sa ha sarvatanūr eva yajamāno 'muṣmiṃl loke sambhavati //
ŚBM, 4, 6, 1, 4.2 trayo vā ime lokāḥ /
ŚBM, 4, 6, 1, 4.3 tad imān eva lokāṃs tisṛbhir āpnoti /
ŚBM, 4, 6, 1, 4.4 prajāpatir vā atīmāṃl lokāṃś caturthaḥ /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 4, 6, 7, 14.4 nāntarikṣaloka itarau lokau pratyāsa //
ŚBM, 4, 6, 7, 14.4 nāntarikṣaloka itarau lokau pratyāsa //
ŚBM, 4, 6, 7, 15.2 katham antarikṣaloka itarau lokau pratisyād iti //
ŚBM, 4, 6, 7, 15.2 katham antarikṣaloka itarau lokau pratisyād iti //
ŚBM, 4, 6, 7, 16.3 tato 'ntarikṣaloka itarau lokau pratibhaviṣyatīti //
ŚBM, 4, 6, 7, 16.3 tato 'ntarikṣaloka itarau lokau pratibhaviṣyatīti //
ŚBM, 4, 6, 7, 17.4 tato 'ntarikṣaloka itarau lokau pratyāsīt /
ŚBM, 4, 6, 7, 17.4 tato 'ntarikṣaloka itarau lokau pratyāsīt /
ŚBM, 4, 6, 7, 17.6 tasmād ayam antarikṣaloko niruktaḥ sann aniruktaḥ //
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 2, 5.1 sa imāṃllokānt sṛṣṭvākāmayata /
ŚBM, 6, 1, 2, 5.2 tāḥ prajāḥ sṛjeya yā ma eṣu lokeṣu syuriti //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 7.2 tasmādeṣāṃ lokānāmantarataśca bāhyataśca diśo 'parimitametena karotyaparimitā hi diśaḥ //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 12.2 atra haiṣāṃ lokānāmantāḥ samāyanti tad evaināṃstaddṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 4.5 vi nākam akhyat savitā vareṇya iti svargo vai loko nākaḥ /
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.3 etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.3 agnir vā asmiṃlloke raso 'gnir upajīvanaṃ /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.4 tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta /
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.5 tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati //
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
ŚBM, 6, 7, 3, 10.10 jagatī hemāṃllokān amuto 'rvāco vyaśnute //
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.2 tad ebhya evainam etal lokebhyo 'śamayan /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 6, 7, 3, 16.2 traya ime lokāḥ /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
ŚBM, 6, 7, 4, 10.3 madhye ha saṃvatsarasya svargo lokaḥ /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
ŚBM, 6, 8, 2, 3.3 tad etad āha srabhiṣṭha enal loke kurudhvam iti /
ŚBM, 10, 1, 2, 1.1 prajāpatir imāṃl lokān aipsat /
ŚBM, 10, 1, 2, 1.4 tenemaṃ lokam āpnot /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 1, 2, 2.3 saha hīme lokā asṛjyanta /
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 5, 4.2 sāyaṃ prātar ha vā amuṣmiṃl loke 'gnihotrahud aśnāti /
ŚBM, 10, 2, 1, 1.1 prajāpatiḥ svargaṃ lokam ajigāṃsat /
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 2, 2, 2.6 svargo vai loko nākaḥ /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 2, 4, 4.2 ekaśatadhā vā asāv ādityo vihitaḥ saptasu devalokeṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 2, 4, 4.4 ete vai sapta devalokāḥ /
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 5, 1.4 ta etāḥ puro 'paśyann upasada imān eva lokān /
ŚBM, 10, 2, 5, 1.5 ime vai lokāḥ puraḥ /
ŚBM, 10, 2, 5, 8.2 trayo vā ime lokāḥ /
ŚBM, 10, 2, 5, 8.3 ime lokā upasadaḥ /
ŚBM, 10, 2, 5, 8.5 amuṃ tad ādityam eṣu lokeṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 8.6 tasmād eṣa eṣu lokeṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 6, 4.1 tasyaitasya purastāt kāmapro lokaḥ /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 7.7 eta u vāva lokā yad ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsaraḥ //
ŚBM, 10, 2, 6, 8.1 tad ye 'rvāgviṃśeṣu varṣeṣu prayanti ahorātreṣu te lokeṣu sajyante /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 4, 2, 18.5 atha yat kṣudrāḥ santa imāṃl lokān āpūrayanti tasmāl lokampṛṇāḥ //
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 19.6 tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā /
ŚBM, 10, 4, 3, 20.1 atha yā lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 4, 5, 3.1 chelaka u ha smāha śāṇḍilyāyana ima eva lokās tisraḥ svayamātṛṇṇavatyaś citayaḥ /
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 5, 2, 1.2 sa ṛcāṃ lokaḥ /
ŚBM, 10, 5, 2, 1.4 sa sāmnāṃ lokaḥ /
ŚBM, 10, 5, 2, 1.6 sa yajuṣāṃ lokaḥ //
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 5, 4, 1.1 ayaṃ vāva loka eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 3.3 yathā ha vā idaṃ kośaḥ samubjita evam ime lokā apsv antaḥ /
ŚBM, 10, 5, 4, 3.4 tad yā imāṃl lokān pareṇāpas tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 3.6 yad evaitasmiṃl loke 'nnaṃ tat sūdadohāḥ /
ŚBM, 10, 5, 4, 6.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 6.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 6.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 9.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 9.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 9.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 11.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 11.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 11.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 13.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 13.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 13.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 10, 5, 4, 16.3 evaṃvidāṃ haiva sa lokaḥ //
ŚBM, 10, 5, 4, 19.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 19.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 19.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 5, 5.1 yady u vā enam uttānam acaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 10, 5, 5, 5.2 na tvā svargaṃ lokam abhivakṣyati /
ŚBM, 10, 5, 5, 9.3 kṣipre 'muṃ lokam eṣyatīti /
ŚBM, 10, 6, 2, 11.2 etāvatī vai dīptir asmiṃś ca loke 'muṣmiṃś ca /
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //
ŚBM, 10, 6, 5, 8.8 tasyeme lokā ātmānaḥ /
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 10, 1.0 yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 8, 1, 1.8 te hāmuṣmiṃl loke 'kṛtaśmaśānasya sādhukṛtyām upadambhayanti /
ŚBM, 13, 8, 1, 5.8 etasyāṃ ha diśi pitṛlokasya dvāram /
ŚBM, 13, 8, 1, 5.9 dvāraivainam pitṛlokam prapādayati /
ŚBM, 13, 8, 1, 6.3 tad enaṃ manuṣyaloka ābhajati /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 7.2 dakṣiṇāpravaṇo vai pitṛlokaḥ /
ŚBM, 13, 8, 1, 7.3 tad enam pitṛloka ābhajatīti /
ŚBM, 13, 8, 1, 17.2 yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute /
ŚBM, 13, 8, 1, 20.5 atho oṣadhiloko vai pitaraḥ /
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /
ŚBM, 13, 8, 2, 1.3 te devā asurānt sapatnān bhrātṛvyān asmāl lokād anudanta /
ŚBM, 13, 8, 2, 2.5 aparimito hy asau lokaḥ //
ŚBM, 13, 8, 2, 3.3 paṇīnevaitad asumnān devapīyūn asurarakṣasāny asmāl lokād apahanti /
ŚBM, 13, 8, 2, 3.4 asya lokaḥ sutāvata iti /
ŚBM, 13, 8, 2, 3.7 tad enam ṛtubhiś cāhorātraiś ca salokaṃ karoti //
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 8.4 aparimito hy asau lokaḥ //
ŚBM, 13, 8, 3, 3.3 prajāpatau tvā devatāyām upodake loke nidadhāmy asāv iti nāma gṛhṇāti /
ŚBM, 13, 8, 3, 3.4 ayam vai loka upodakaḥ /
ŚBM, 13, 8, 3, 3.5 tad enam prajāpatau devatāyām upodake loke nidadhāti //
ŚBM, 13, 8, 4, 1.4 brahmapurogavam evainaṃ svargaṃ lokaṃ gamayati /
ŚBM, 13, 8, 4, 2.3 te hainam amuṣmiṃl loke 'kṣite kulye upadhāvataḥ /
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
ŚBM, 13, 8, 4, 7.2 tat tamasaḥ pitṛlokād ādityaṃ jyotir abhyāyanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 3, 13, 3.1 vaha vapāṃ jātavedaḥ pitṛbhyo yatrainān vettha sukṛtasya loke /
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
ŚāṅkhGS, 5, 9, 4.4 teṣāṃ śrīr mayi kalpatām asmin loke śataṃ samāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 21.0 tad imāṃllokān saṃdadhāti etad ukthaṃ śaṃsiṣyate //
ŚāṅkhĀ, 1, 7, 16.0 udyatataro ha vā eṣo 'smāllokād bhavati //
ŚāṅkhĀ, 1, 7, 17.0 tad yat pratiṣṭhāpayati tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhĀ, 2, 17, 14.0 trayo vā ime lokāḥ //
ŚāṅkhĀ, 2, 17, 15.0 imān eva tallokān āpnoti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 2, 17, 31.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 2, 4.0 etad vai svargasya lokasya dvāraṃ yaccandramāḥ //
ŚāṅkhĀ, 3, 3, 1.0 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati //
ŚāṅkhĀ, 3, 3, 2.0 sa vāyulokam //
ŚāṅkhĀ, 3, 3, 3.0 sa varuṇalokam //
ŚāṅkhĀ, 3, 3, 4.0 sa indralokam //
ŚāṅkhĀ, 3, 3, 5.0 sa prajāpatilokam //
ŚāṅkhĀ, 3, 3, 6.0 sa brahmalokam //
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 7, 26.0 tam āhāpo vai khalu me loko 'yaṃ te 'sāv iti //
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 2, 8.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
ŚāṅkhĀ, 5, 8, 34.0 eṣa lokapālaḥ //
ŚāṅkhĀ, 5, 8, 35.0 eṣa lokādhipatiḥ //
ŚāṅkhĀ, 5, 8, 36.0 eṣa lokeśaḥ //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 7, 2, 11.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 16.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 15, 2.0 prāṇaḥ pavamānena pavamāno viśvair devair viśve devāḥ svargeṇa lokena svargo loko brahmaṇā saiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 2.0 prāṇaḥ pavamānena pavamāno viśvair devair viśve devāḥ svargeṇa lokena svargo loko brahmaṇā saiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
Ṛgveda
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 29, 8.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 60, 9.2 pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam //
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 8, 15, 4.2 u lokakṛtnum adrivo hariśriyam //
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 113, 7.1 yatra jyotir ajasraṃ yasmiṃl loke svar hitam /
ṚV, 9, 113, 7.2 tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava //
ṚV, 9, 113, 9.2 lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 85, 43.2 adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 90, 14.2 padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
Ṛgvedakhilāni
ṚVKh, 1, 12, 7.2 tasminn ṛjrāśve cakṣuṣī adhattam āviṣkṛṇutaṃ punar asya lokam //
ṚVKh, 2, 1, 3.1 garuᄆasya jātamātreṇa trayo lokāḥ prakampitāḥ /
ṚVKh, 2, 6, 5.1 candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke devajuṣṭām udārām /
ṚVKh, 2, 9, 2.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmiṃs tāṁ loke savitābhirakṣatu //
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
ṚVKh, 3, 10, 2.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 10, 18.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 12, 3.1 yatra tat paramaṃ padaṃ viṣṇor loke mahīyate /
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 3.2 viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye //
Ṛgvidhāna
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 19.1 ūnākṣarā gāyatrī pṛṣṭheṣu vāmadevye yajamānaloka eva sa madhye hi yajñasya yajamānaḥ //
ṢB, 1, 5, 7.5 so 'yaṃ loko 'bhavat /
ṢB, 1, 5, 7.7 so 'ntarikṣaloko 'bhavat /
ṢB, 1, 5, 7.9 sa svargo loko 'bhavat //
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 9.2 antarikṣaloko vā anvāhāryapacano 'ntarikṣaloko yajurvedaḥ /
ṢB, 1, 5, 9.2 antarikṣaloko vā anvāhāryapacano 'ntarikṣaloko yajurvedaḥ /
ṢB, 1, 5, 9.3 tad vā antarikṣalokaṃ ca yajurvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 10.2 svargo vai loka āhavanīyaḥ /
ṢB, 1, 5, 10.3 svargo lokaḥ sāmavedaḥ /
ṢB, 1, 5, 10.4 tad vai svargaṃ ca lokaṃ sāmavedaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 1.1 ye virājam atiyajante virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.2 atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 2, 1, 3.1 traya ime lokā eṣāṃ lokānām avaruddhyai tribhyaś ca retaḥ sicyate //
ṢB, 2, 1, 3.1 traya ime lokā eṣāṃ lokānām avaruddhyai tribhyaś ca retaḥ sicyate //
ṢB, 2, 2, 1.1 tā vā etā devalokāya yujyante yat parācyaḥ //
ṢB, 2, 2, 2.1 pratīcyo manuṣyalokāya //
ṢB, 2, 2, 16.2 pra svargaṃ lokaṃ jānāti //
ṢB, 2, 3, 1.1 devāś ca vā asurāś caiṣu lokeṣv aspardhanta /
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.2 brahmalokapadānveṣī rudrārādhanatatparaḥ //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 3, 15.1 tasyātikrame lokaḥ saṃkarād ucchidyeta //
ArthaŚ, 1, 3, 17.2 trayyābhirakṣito lokaḥ prasīdati na sīdati //
ArthaŚ, 1, 4, 16.1 caturvarṇāśramo loko rājñā daṇḍena pālitaḥ /
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 14, 3, 23.2 ye devā devalokeṣu mānuṣeṣu ca brāhmaṇāḥ //
Avadānaśataka
AvŚat, 1, 1.2 tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ //
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 2.9 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 2.13 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 21, 2.5 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.22 catasra ārūpyasamāpattīrbodhyaṅgaviyuktā loke prabhāvayanti /
ASāh, 3, 16.23 pañcābhijñā bodhyaṅgaviprayuktā loke prabhāvayanti /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 7, 1.7 sarvalokanirupalepā bhagavan prajñāpāramitā /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
ASāh, 9, 3.15 anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā /
ASāh, 9, 3.16 hitāya sukhāya pratipannā lokasya /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.65 tatkasya hetoḥ lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ /
ASāh, 11, 1.65 tatkasya hetoḥ lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ /
ASāh, 12, 1.4 duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.12 asyāḥ sarvajñatāyā darśayitrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.14 prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.20 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī //
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.3 ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ //
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.4 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī /
ASāh, 12, 3.6 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 4.6 evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 44.0 lokasarvalokāṭ ṭhañ //
Aṣṭādhyāyī, 5, 1, 44.0 lokasarvalokāṭ ṭhañ //
Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 1, 25.2 loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ //
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
BCar, 1, 71.2 asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ //
BCar, 1, 73.1 vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena /
BCar, 1, 75.2 lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ //
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 3, 33.2 evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ //
BCar, 3, 36.2 na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ //
BCar, 3, 44.2 evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ //
BCar, 3, 46.1 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
BCar, 3, 59.2 hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ //
BCar, 3, 61.1 iyaṃ ca niṣṭhā niyatā prajānāṃ pramādyati tyaktabhayaśca lokaḥ /
BCar, 4, 85.1 nāvajānāmi viṣayān jāne lokaṃ tadātmakam /
BCar, 5, 11.2 idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak //
BCar, 5, 64.1 aśucirvikṛtaśca jīvaloke vanitānāmayamīdṛśaḥ svabhāvaḥ /
BCar, 6, 48.1 yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam /
BCar, 7, 8.1 lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya /
BCar, 7, 18.1 evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
BCar, 7, 20.2 lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām //
BCar, 7, 24.2 sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ //
BCar, 8, 64.2 sukhaṃ vibhīrmāmapahāya roṣaṇāṃ mahendraloke 'psaraso jighṛkṣati //
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 10, 35.1 dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni /
BCar, 11, 4.1 ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ /
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
BCar, 11, 9.1 kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke /
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 34.2 kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ //
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
BCar, 11, 49.2 tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ //
BCar, 12, 42.1 ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ /
BCar, 12, 51.2 brahmalokamavāpnoti paritoṣeṇa vañcitaḥ //
BCar, 13, 1.2 tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ //
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
BCar, 13, 5.1 yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam /
BCar, 13, 9.2 bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya //
BCar, 13, 9.2 bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya //
BCar, 13, 32.2 dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣe //
BCar, 13, 48.2 so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ //
BCar, 13, 61.1 tallokamārtaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam /
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
BCar, 14, 5.2 atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat //
BCar, 14, 8.2 dadarśa nikhilaṃ lokamādarśa iva nirmale //
BCar, 14, 27.2 pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam //
Carakasaṃhitā
Ca, Sū., 1, 12.2 śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca //
Ca, Sū., 1, 37.1 aho sādhviti nirghoṣo lokāṃs trīn anvavādayat /
Ca, Sū., 1, 43.2 vakṣyate yan manuṣyāṇāṃ lokayor ubhayor hitam //
Ca, Sū., 1, 46.2 lokastiṣṭhati saṃyogāttatra sarvaṃ pratiṣṭhitam //
Ca, Sū., 8, 32.1 nṛlokam āpūrayate yaśasā sādhusaṃmataḥ /
Ca, Sū., 8, 33.1 parān sukṛtino lokān puṇyakarmā prapadyate /
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 16, 38.1 dharmasyārthasya kāmasya nṛlokasyobhayasya ca /
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 3, 25.3 guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 4, 13.1 evamayaṃ lokasaṃmitaḥ puruṣaḥ /
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 5, 3.1 'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ /
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.3 evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṃ vidyāditi //
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 5, 7.4 tatra saṃyogāpekṣī lokaśabdaḥ /
Ca, Śār., 5, 7.5 ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ //
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Ca, Śār., 5, 8.4 tasya hetuḥ sarvalokasāmānyajñānam /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 20.1 loke vitatamātmānaṃ lokaṃ cātmani paśyataḥ /
Ca, Śār., 5, 20.1 loke vitatamātmānaṃ lokaṃ cātmani paśyataḥ /
Ca, Śār., 5, 25.2 saprayojanamuddiṣṭaṃ lokasya puruṣasya ca /
Ca, Śār., 6, 19.2 āyurvedaṃ sa kārtsnyena veda lokasukhapradam //
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Indr., 5, 21.2 sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param //
Ca, Indr., 11, 3.2 ratiṃ na labhate yāti paralokaṃ samāntaram //
Ca, Indr., 11, 4.2 lokāntaragataḥ piṇḍaṃ bhuṅkte saṃvatsareṇa saḥ //
Ca, Indr., 12, 4.2 vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ //
Ca, Cik., 3, 25.1 tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi /
Ca, Si., 12, 36.1 siddhiṃ cānuttamāṃ loke prāpnoti vidhinā paṭhan /
Ca, Cik., 1, 3, 63.2 loke dṛṣṭāstatasteṣāṃ prayogaḥ pratiṣidhyate //
Ca, Cik., 1, 4, 26.1 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke /
Ca, Cik., 2, 1, 7.1 dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ /
Ca, Cik., 2, 1, 8.2 nānābhaktyā tu lokasya daivayogācca yoṣitām //
Ca, Cik., 2, 1, 22.1 yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṃśritāḥ /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 69.1 adhivāsayati sma bhagavāṃsteṣāṃ devaputrāṇāṃ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 1, 76.1 adhivāsayati sma bhagavāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 2, 11.1 kiṃcāpi vimalacakṣo paśyasi buddhān daśādiśi loke /
LalVis, 2, 11.2 dharmaṃ śṛṇoṣi ca tatastaṃ dharmavaraṃ vibhaja loke //
LalVis, 2, 15.1 kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 18.3 tatra yadā brāhmaṇaguruko loko bhavati tadā brāhmaṇakule upapadyante /
LalVis, 3, 18.4 yadā kṣatriyaguruko loko bhavati tadā kṣatriyakule upapadyante /
LalVis, 3, 18.5 etarhi bhikṣavaḥ kṣatriyaguruko lokaḥ /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 43.1 na vidyate kanya manuṣyaloke gandharvaloke 'tha ca devaloke /
LalVis, 3, 43.1 na vidyate kanya manuṣyaloke gandharvaloke 'tha ca devaloke /
LalVis, 3, 43.1 na vidyate kanya manuṣyaloke gandharvaloke 'tha ca devaloke /
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 40.6 brahmā cāha brahmaloke sa bhagavan /
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 52.6 dharmatā khalveṣā bodhisattvasya pūrvakeṇa ca praṇidhānena iyaṃ cetanā ṛddhāvavaśyaṃ bodhisattvena mahāsattvena manuṣyaloka upapattavyamabhiniṣkramya cānuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmacakraṃ pravartayitavyam /
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 32.8 saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ /
LalVis, 7, 32.8 saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ /
LalVis, 7, 33.2 mahataśca pṛthivīcālasya loke prādurbhāvo 'bhūt bhairavasya romaharṣaṇasya /
LalVis, 7, 34.3 sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan /
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 10, 10.1 āścaryaṃ śuddhasattvasya loke lokānuvartino /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 11, 11.1 loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ /
LalVis, 11, 13.1 ajñānatimire loke prādurbhūtaḥ pradīpakaḥ /
LalVis, 12, 89.1 tatra khalvapi bodhisattvaś caturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma /
LalVis, 12, 100.2 na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 1, 1.8 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā /
MBh, 1, 1, 1.29 sākṣāllokān pāvayamānaḥ kavimukhyaḥ /
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 1, 24.1 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ /
MBh, 1, 1, 26.1 idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam /
MBh, 1, 1, 36.3 yaccānyad api tat sarvaṃ sambhūtaṃ lokasākṣikam //
MBh, 1, 1, 39.2 anādinidhanaṃ loke cakraṃ samparivartate //
MBh, 1, 1, 50.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam //
MBh, 1, 1, 54.5 taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate /
MBh, 1, 1, 57.5 tacchrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 63.7 smṛtvājagāma bhagavān brahmā lokaguruḥ svayam /
MBh, 1, 1, 63.8 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā /
MBh, 1, 1, 63.42 tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ /
MBh, 1, 1, 63.49 lokagarbhagṛhaṃ kṛtsnaṃ yathāvat saṃprakāśitam /
MBh, 1, 1, 64.5 triṃśacchatasahasraṃ ca devaloke pratiṣṭhitam /
MBh, 1, 1, 65.3 asmiṃs tu mānuṣe loke vaiśampāyana uktavān /
MBh, 1, 1, 82.2 tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca //
MBh, 1, 1, 84.1 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām /
MBh, 1, 1, 111.6 kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 118.2 ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 1, 125.2 kṛṣṇaṃ lokān darśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 145.1 yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye /
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 1, 184.1 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ /
MBh, 1, 1, 191.1 kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
MBh, 1, 1, 195.1 lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ /
MBh, 1, 1, 212.4 tadā prabhṛti loke 'smin mahābhāratam ucyate /
MBh, 1, 1, 214.8 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ /
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 1, 214.19 munināpi ca kāmārthau matvā lokamanoharau /
MBh, 1, 1, 214.23 lokacintāvatārārthaṃ varṇayitvā ca tena tau /
MBh, 1, 2, 12.2 yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ //
MBh, 1, 2, 32.2 svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk //
MBh, 1, 2, 43.1 indralokābhigamanaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 77.5 yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam //
MBh, 1, 2, 107.3 mahendralokagamanam astrārthe ca kirīṭinaḥ /
MBh, 1, 2, 162.1 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ /
MBh, 1, 2, 214.2 lokāntaragatān vīrān apaśyat punarāgatān //
MBh, 1, 2, 232.16 samāgamaśca vīrāṇāṃ svargaloke mahātmanām /
MBh, 1, 2, 237.2 pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 3, 138.1 praviśya ca nāgalokaṃ svabhavanam agacchat /
MBh, 1, 5, 26.13 nānṛtaṃ hi sadā loke pūjyate dānavottama //
MBh, 1, 6, 5.1 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ /
MBh, 1, 7, 14.2 agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ /
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 7, 18.1 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca /
MBh, 1, 7, 18.2 tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ /
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 1, 13, 38.2 samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ //
MBh, 1, 14, 21.8 sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat //
MBh, 1, 16, 15.12 tenaiva tāpitā lokāstasya pratikuruṣva ha /
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 16, 15.17 tacchrutvā devadeveśo lokasyāsya hitepsayā /
MBh, 1, 16, 15.19 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā /
MBh, 1, 16, 32.5 prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā /
MBh, 1, 16, 36.17 prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ /
MBh, 1, 20, 15.19 sūryatejovinihatāṃllokān dagdhuṃ mahārathaḥ /
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 20, 15.29 tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ /
MBh, 1, 20, 15.31 tato 'rdharātrasamaye sarvalokabhayāvahaḥ /
MBh, 1, 20, 15.37 eṣa lokavināśāya ravir udyantum udyataḥ /
MBh, 1, 20, 15.38 dṛśyanneva hi lokān sa bhasmarāśīkariṣyati /
MBh, 1, 20, 15.43 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām /
MBh, 1, 21, 11.1 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 24, 2.4 pāpināṃ naṣṭalokānāṃ nirghṛṇānāṃ durātmanām /
MBh, 1, 25, 7.4 kaccicca mānuṣe loke tavānnaṃ vidyate bahu /
MBh, 1, 25, 10.2 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam /
MBh, 1, 26, 9.2 lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam //
MBh, 1, 27, 27.2 bhaviṣyato mahābhāgau putrau te lokapūjitau //
MBh, 1, 27, 29.2 lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 28, 5.2 kṛtvā lokān nirālokāṃstena devān avākirat //
MBh, 1, 30, 6.1 sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān /
MBh, 1, 36, 9.3 tathā vikhyātavāṃlloke parikṣid abhimanyujaḥ //
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 38, 5.3 utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā //
MBh, 1, 38, 9.2 kṣamāvatām ayaṃ lokaḥ paraścaiva kṣamāvatām //
MBh, 1, 38, 10.2 kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān //
MBh, 1, 38, 37.4 vijñātaviṣavidyo 'haṃ brāhmaṇo lokapūjitaḥ /
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 41, 14.2 yena tvāṃ nābhijānīmo loke vikhyātapauruṣam //
MBh, 1, 41, 16.2 lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho //
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 44, 19.2 nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta //
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 46, 25.8 āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā /
MBh, 1, 46, 25.13 takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām /
MBh, 1, 49, 7.2 tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha //
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 53, 20.2 sāyaṃ prātaḥ suprasannātmarūpā loke viprā mānavāścetare 'pi /
MBh, 1, 53, 26.2 sarvapāpair vinirmukto brahmaloke mahīyate /
MBh, 1, 55, 2.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ /
MBh, 1, 55, 14.1 svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ /
MBh, 1, 56, 10.2 asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ //
MBh, 1, 56, 12.4 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ /
MBh, 1, 56, 24.2 nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ //
MBh, 1, 56, 26.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
MBh, 1, 56, 26.3 sarvavidyāvadātānāṃ loke prathitakarmaṇām /
MBh, 1, 56, 26.4 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn /
MBh, 1, 56, 26.7 vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet /
MBh, 1, 56, 33.3 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha /
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 68.84 iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ /
MBh, 1, 57, 68.85 iha loke duṣkṛtino narakaṃ yānti nirghṛṇāḥ /
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 57, 69.39 putrasparśāt tu lokeṣu nānyat sukham atīva hi /
MBh, 1, 57, 69.43 putralābhāt paraṃ loke nāstīha prasavārthinām /
MBh, 1, 57, 83.1 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ /
MBh, 1, 57, 83.1 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ /
MBh, 1, 58, 5.1 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati /
MBh, 1, 58, 25.1 tataḥ samudite loke mānuṣe bharatarṣabha /
MBh, 1, 58, 30.2 diteḥ putrā danoścaiva tasmāllokād iha cyutāḥ //
MBh, 1, 58, 38.2 dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam //
MBh, 1, 58, 42.2 surāsurāṇāṃ lokānām aśeṣeṇa manogatam //
MBh, 1, 59, 3.1 te 'marārivināśāya sarvalokahitāya ca /
MBh, 1, 59, 9.3 surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam /
MBh, 1, 59, 36.2 tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ //
MBh, 1, 60, 5.1 trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ /
MBh, 1, 60, 8.2 viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ //
MBh, 1, 60, 15.1 saptaviṃśati somasya patnyo loke pariśrutāḥ /
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 60, 20.3 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
MBh, 1, 60, 30.2 niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ //
MBh, 1, 60, 31.2 śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ //
MBh, 1, 60, 32.2 nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ //
MBh, 1, 60, 33.2 jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ //
MBh, 1, 60, 35.2 teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ //
MBh, 1, 60, 49.2 loke dhātā vidhātā ca yau sthitau manunā saha //
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 61, 5.2 sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ //
MBh, 1, 61, 30.1 candrastu ditijaśreṣṭho loke tārādhipopamaḥ /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 74.2 mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 79.2 viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam //
MBh, 1, 61, 85.2 nakulaḥ sahadevaśca sarvalokamanoharau //
MBh, 1, 61, 94.2 babhūvur mānuṣe loke nārāyaṇaparigrahaḥ //
MBh, 1, 64, 19.2 devalokapratīkāśaṃ sarvataḥ sumanoharam //
MBh, 1, 64, 30.1 brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca /
MBh, 1, 64, 34.2 nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ //
MBh, 1, 64, 40.2 brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ //
MBh, 1, 65, 16.2 ūrdhvaretā mahābhāgo bhagavāṃllokapūjitaḥ /
MBh, 1, 65, 30.2 yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ //
MBh, 1, 65, 36.1 tejasā nirdahellokān kampayed dharaṇīṃ padā /
MBh, 1, 67, 17.7 khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ /
MBh, 1, 67, 17.9 lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru /
MBh, 1, 67, 28.1 mahātmā janitā loke putrastava mahābalaḥ /
MBh, 1, 68, 1.13 śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava /
MBh, 1, 68, 1.16 nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ /
MBh, 1, 68, 9.16 etenaiva ca vṛttena puṇyāṃllokān avāpya ca /
MBh, 1, 68, 9.17 tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam /
MBh, 1, 68, 9.38 tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca /
MBh, 1, 68, 13.27 adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ /
MBh, 1, 68, 13.28 evaṃvidhajanopetam indralokam ivāparam /
MBh, 1, 68, 13.45 indralokastham ātmānaṃ mene harṣasamanvitaḥ /
MBh, 1, 68, 13.49 jayanteneva paulomī indralokād ihāgatā /
MBh, 1, 68, 13.88 evaṃrūpasamāyuktā svargalokād ihāgatā /
MBh, 1, 68, 38.3 putreṇa lokāñ jayati putreṇānantyam aśnute /
MBh, 1, 68, 40.3 bhāryā śreṣṭhatamā loke /
MBh, 1, 68, 46.2 yad āpnoti patir bhāryām iha loke paratra ca /
MBh, 1, 68, 51.4 paṇḍitasyāpi lokeṣu strīṣu sṛṣṭiḥ pratiṣṭhitā /
MBh, 1, 68, 57.3 putreṇa lokāñ jayati śrutir eṣā sanātanī /
MBh, 1, 68, 57.6 anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam /
MBh, 1, 68, 57.8 putrasparśāt sukhataraḥ sparśo loke na vidyate //
MBh, 1, 68, 69.23 tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam //
MBh, 1, 68, 80.2 sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ /
MBh, 1, 69, 14.1 ato hāsyataraṃ loke kiṃcid anyan na vidyate /
MBh, 1, 69, 14.3 dāruṇāllokasaṃkleśād duḥkham āpnotyasaṃśayam //
MBh, 1, 69, 16.2 tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute /
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 69, 40.1 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha /
MBh, 1, 69, 40.2 lokasyāyaṃ parokṣastu saṃbandho nau purābhavat /
MBh, 1, 69, 40.3 kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ /
MBh, 1, 69, 41.1 manyate caiva lokaste strībhāvān mayi saṃgatam /
MBh, 1, 69, 44.7 kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān /
MBh, 1, 69, 45.2 bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat //
MBh, 1, 70, 4.2 sambhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ //
MBh, 1, 70, 19.1 sanatkumārastaṃ rājan brahmalokād upetya ha /
MBh, 1, 70, 21.1 sa hi gandharvalokastha urvaśyā sahito virāṭ /
MBh, 1, 70, 45.2 pauravo vaṃśa iti te khyātiṃ loke gamiṣyati //
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 71, 55.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve /
MBh, 1, 73, 23.10 sarvalokaguruḥ kāvyastvaṃ tasya duhitāsi vai /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 74, 12.2 na hyato duṣkarataraṃ manye lokeṣvapi triṣu /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 77, 21.4 tvatto 'patyavatī loke careyaṃ dharmam uttamam /
MBh, 1, 77, 21.7 tasyā janma vṛthā loke gatistasyā na vidyate //
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 1, 80, 18.8 jyeṣṭhāṃśahāro guṇakṛd iha loke paratra ca /
MBh, 1, 82, 2.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī /
MBh, 1, 82, 2.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī /
MBh, 1, 82, 5.21 kathayasva punar me 'dya lokavṛttāntam uttamam //
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 83, 6.2 tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim /
MBh, 1, 84, 1.3 prabhraṃśitaḥ surasiddharṣilokāt paricyutaḥ prapatāmyalpapuṇyaḥ //
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 84, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MBh, 1, 84, 11.5 mātāmahaṃ sarvaguṇopapannaṃ tatra sthitaṃ svargaloke yathāvat //
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 16.1 devasya devasya niveśane ca vijitya lokān avasaṃ yatheṣṭam /
MBh, 1, 85, 5.1 tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma /
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 85, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām /
MBh, 1, 85, 23.2 tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti //
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 86, 6.1 rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca /
MBh, 1, 86, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt //
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 13.2 pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ /
MBh, 1, 87, 14.2 santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni /
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 1.2 pṛcchāmi tvāṃ vasumanā rauśadaśvir yadyasti loko divi mahyaṃ narendra /
MBh, 1, 88, 2.3 lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti //
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 5.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 6.2 pṛcchāmi tvāṃ śibir auśīnaro 'haṃ mamāpi lokā yadi santīha tāta /
MBh, 1, 88, 7.3 tenānantā divi lokāḥ śritāste vidyudrūpāḥ svanavanto mahāntaḥ //
MBh, 1, 88, 8.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 88, 9.2 yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ /
MBh, 1, 88, 9.3 tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam //
MBh, 1, 88, 10.2 na ced ekaikaśo rājaṃllokān naḥ pratinandasi /
MBh, 1, 88, 12.36 tapasā nirjitāṃllokān pratigṛhṇīṣva māmakān /
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 89, 55.23 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ //
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 91, 2.4 saṃsmaraṃścākṣayāṃllokān viditāṃśca svakarmaṇā //
MBh, 1, 91, 6.2 uktaśca jāto martyeṣu punar lokān avāpsyasi /
MBh, 1, 91, 6.3 manuṣyeṣu ciraṃ sthitvā lokān prāpsyasi śobhanān /
MBh, 1, 91, 6.5 sā te vai mānuṣe loke vipriyāṇyācariṣyati /
MBh, 1, 91, 16.3 bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati //
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 92, 19.1 saṃsmaraṃścākṣayāṃllokān vijitān svena karmaṇā /
MBh, 1, 92, 24.2 babhūva sarvalokasya satyavāg iti saṃmataḥ /
MBh, 1, 92, 52.2 vasavaste sutā jātā rājaṃllokasya kīrtaye /
MBh, 1, 92, 52.3 janayitvā vasūn aṣṭau jitā lokāstvayākṣayāḥ //
MBh, 1, 92, 55.5 teṣāṃ lokān avāpnoti vasūnāṃ vasudhādhipa //
MBh, 1, 93, 3.1 īśānāḥ sarvalokasya vasavaste ca vai katham /
MBh, 1, 93, 21.1 asti me mānuṣe loke naradevātmajā sakhī /
MBh, 1, 93, 22.2 duhitā prathitā loke mānuṣe rūpasaṃpadā //
MBh, 1, 93, 37.2 dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā //
MBh, 1, 93, 41.2 mokṣārthaṃ mānuṣāllokād yathāvat kṛtavatyaham //
MBh, 1, 93, 42.2 dyau rājan mānuṣe loke ciraṃ vatsyati bhārata /
MBh, 1, 94, 1.3 dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ /
MBh, 1, 94, 8.1 śaṃtanupramukhair gupte loke nṛpatibhistadā /
MBh, 1, 94, 61.3 apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ /
MBh, 1, 94, 88.2 aputrasyāpi me lokā bhaviṣyantyakṣayā divi /
MBh, 1, 96, 6.8 mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata /
MBh, 1, 96, 22.6 asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam /
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
MBh, 1, 96, 53.88 ubhau ca lokau kīrtiśca samūlau saphalau hṛtau /
MBh, 1, 96, 53.90 kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati /
MBh, 1, 96, 53.104 vyudastāṃ sarvalokeṣu tapasā saṃśitavratām /
MBh, 1, 97, 18.3 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 97, 20.2 icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā //
MBh, 1, 98, 3.3 evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā //
MBh, 1, 98, 5.3 loke 'pyācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ /
MBh, 1, 98, 17.26 adya prabhṛti maryādā mayā loke pratiṣṭhitā /
MBh, 1, 99, 3.25 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 99, 3.36 icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama /
MBh, 1, 99, 10.2 tamasā lokam āvṛtya naugatām eva bhārata //
MBh, 1, 99, 14.2 loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca //
MBh, 1, 100, 26.3 dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ //
MBh, 1, 101, 21.4 sa tena tapasā lokān vijigye durlabhān paraiḥ /
MBh, 1, 101, 21.5 aṇīmāṇḍavya iti ca tato lokeṣu kathyate //
MBh, 1, 101, 26.1 maryādāṃ sthāpayāmyadya loke dharmaphalodayām /
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 102, 21.2 tato nirvacanaṃ loke sarvarāṣṭreṣvavartata //
MBh, 1, 104, 9.1 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam /
MBh, 1, 104, 11.2 ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ /
MBh, 1, 104, 16.2 loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 105, 4.2 viśrutā triṣu lokeṣu mādrī madrapateḥ sutā //
MBh, 1, 105, 23.3 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ //
MBh, 1, 107, 31.3 ekena kuru vai kṣemaṃ lokasya ca kulasya ca //
MBh, 1, 107, 37.30 tato dauhitrajāllokād abāhyo 'sau patir mama /
MBh, 1, 109, 21.1 nṛśaṃsaṃ karma sumahat sarvalokavigarhitam /
MBh, 1, 109, 28.3 tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi //
MBh, 1, 110, 27.1 praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe /
MBh, 1, 111, 4.10 samavāyo mahān adya brahmaloke mahātmanām /
MBh, 1, 111, 13.2 na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam //
MBh, 1, 111, 23.1 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā /
MBh, 1, 111, 25.2 anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan //
MBh, 1, 113, 8.1 asmiṃstu loke nacirān maryādeyaṃ śucismite /
MBh, 1, 113, 10.25 lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī /
MBh, 1, 113, 10.25 lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī /
MBh, 1, 113, 40.34 śaśvad abhyasyate loke veda eva ca sarvaśaḥ /
MBh, 1, 113, 40.50 lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate //
MBh, 1, 113, 41.4 apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam //
MBh, 1, 114, 7.1 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ /
MBh, 1, 114, 10.3 jātamātre kumāre tu sarvalokasya pārthivāḥ /
MBh, 1, 114, 15.2 kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti //
MBh, 1, 114, 16.1 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 61.11 ete cānye ca bahavo naralokādhipāstathā /
MBh, 1, 114, 61.12 devalokād ihāgamya praikṣanta bharatarṣabham /
MBh, 1, 115, 9.4 kulasya mama saṃtānaṃ lokasya ca kuru priyam //
MBh, 1, 116, 22.52 lokanāthasya putrāḥ smo na sanāthā bhavāmahe /
MBh, 1, 116, 22.53 kṣaṇenaiva mahārāja aho lokasya citratā /
MBh, 1, 116, 30.40 bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām /
MBh, 1, 116, 30.68 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ /
MBh, 1, 117, 20.8 svargalokaṃ gantukāmaṃ tāpasā vinivārya tam /
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 117, 29.1 sā gatā saha tenaiva patilokam anuvratā /
MBh, 1, 119, 38.83 udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ /
MBh, 1, 119, 38.95 nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ /
MBh, 1, 120, 8.2 loke 'pratimasaṃsthānām utphullanayano 'bhavat //
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 1, 122, 38.17 tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ /
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 123, 28.1 atha kasmān madviśiṣṭo lokād api ca vīryavān /
MBh, 1, 123, 76.1 asāmānyam idaṃ tāta lokeṣvastraṃ nigadyate /
MBh, 1, 123, 78.3 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ //
MBh, 1, 124, 2.3 trayāṇām iva lokānāṃ prajāpatim iva sthitam //
MBh, 1, 126, 18.2 ye lokāstān hataḥ karṇa mayā tvaṃ pratipatsyase //
MBh, 1, 129, 16.2 avajñātā bhaviṣyāmo lokasya jagatīpate //
MBh, 1, 129, 18.26 guṇavāṃl lokavikhyāto nagare ca pratiṣṭhitaḥ /
MBh, 1, 129, 18.68 avijñātā bhaviṣyāmo lokasya jagatīpate /
MBh, 1, 130, 5.2 guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ /
MBh, 1, 131, 7.2 ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam //
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 138, 21.1 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ /
MBh, 1, 138, 24.2 sa jīvet susukhaṃ loke grāme druma ivaikajaḥ //
MBh, 1, 138, 26.2 te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ //
MBh, 1, 143, 9.4 bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ //
MBh, 1, 143, 36.13 yathā hi rāvaṇo loke indrajid vā mahābalaḥ /
MBh, 1, 143, 36.14 varṣmavīryasamo loke viśiṣṭaścābhavaṃ nṛṣu //
MBh, 1, 144, 12.8 sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane /
MBh, 1, 145, 20.2 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam /
MBh, 1, 145, 35.2 yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha /
MBh, 1, 145, 37.1 yasmiṃllokāḥ prasūtiśca sthitā nityam atho sukham /
MBh, 1, 146, 4.1 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
MBh, 1, 146, 5.2 bhavatyamutra cākṣayyaṃ loke 'smiṃśca yaśaskaram //
MBh, 1, 146, 13.3 strījanma garhitaṃ nātha loke duṣṭajanākule /
MBh, 1, 146, 19.1 avajñātā ca lokasya tathātmānam ajānatī /
MBh, 1, 147, 7.1 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi /
MBh, 1, 147, 18.2 amṛte vasatī loke bhaviṣyāmi sukhānvitā /
MBh, 1, 148, 12.2 rājanyasati loke 'smin kuto bhāryā kuto dhanam /
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 1, 150, 21.2 kṣatriyaḥ sa śubhāṃllokān prāpnuyād iti me śrutam //
MBh, 1, 150, 22.2 vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca //
MBh, 1, 150, 23.2 sa sarveṣvapi lokeṣu prajā rañjayate dhruvam //
MBh, 1, 151, 25.65 kim āścaryam ito loke kālo hi duratikramaḥ /
MBh, 1, 151, 25.66 mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam /
MBh, 1, 151, 25.70 lokastad veda yaccaiva tathā yājena naḥ śrutam /
MBh, 1, 151, 25.101 ko hi jānāti lokeṣu prajāpatividhiṃ śubham /
MBh, 1, 152, 17.2 tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam //
MBh, 1, 153, 9.1 tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ /
MBh, 1, 158, 2.3 abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati /
MBh, 1, 158, 42.1 yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana /
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 159, 6.2 viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam /
MBh, 1, 160, 3.3 viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām //
MBh, 1, 160, 7.2 viśrutā triṣu lokeṣu tapatī tapasā yutā //
MBh, 1, 160, 10.1 na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata /
MBh, 1, 160, 23.2 dadarśāsadṛśīṃ loke kanyām āyatalocanām //
MBh, 1, 160, 30.2 lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam //
MBh, 1, 160, 31.2 kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇastadā //
MBh, 1, 161, 17.1 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam /
MBh, 1, 161, 20.2 asya lokapradīpasya savituḥ kṣatriyarṣabha //
MBh, 1, 162, 18.8 ajāya lokatrayabhāvanāya /
MBh, 1, 163, 23.5 ādityalokaṃ ca tato jagāma bharatarṣabha /
MBh, 1, 164, 5.6 jitārayo jitā lokāḥ panthānaśca jitā divaḥ //
MBh, 1, 165, 2.3 pārtha sarveṣu lokeṣu yathāvat tan nibodha me //
MBh, 1, 165, 3.2 gādhīti viśruto loke satyadharmaparāyaṇaḥ //
MBh, 1, 165, 44.1 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā /
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 167, 6.3 sā vipāśeti vikhyātā nadī lokeṣu bhārata /
MBh, 1, 168, 14.2 khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ //
MBh, 1, 169, 3.2 garbhasthena tato loke parāśara iti smṛtaḥ //
MBh, 1, 169, 9.2 sarvalokavināśāya matiṃ cakre mahāmanāḥ //
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 1, 170, 8.1 anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ /
MBh, 1, 170, 9.2 bhārgavastu munir mene sarvalokaparābhavam //
MBh, 1, 170, 10.1 sa cakre tāta lokānāṃ vināśāya mahāmanāḥ /
MBh, 1, 170, 11.2 sarvalokavināśāya tapasā mahataidhitaḥ //
MBh, 1, 170, 12.1 tāpayāmāsa lokān sa sadevāsuramānuṣān /
MBh, 1, 170, 13.2 pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ //
MBh, 1, 170, 14.2 prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ //
MBh, 1, 170, 19.1 ātmahā ca pumāṃstāta na lokāṃllabhate śubhān /
MBh, 1, 170, 20.2 niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt //
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 171, 1.3 sarvalokavināśāya na sā me vitathā bhavet //
MBh, 1, 171, 6.1 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ /
MBh, 1, 171, 7.2 bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam //
MBh, 1, 171, 9.1 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate /
MBh, 1, 171, 9.2 tadā sarveṣu lokeṣu pāpakṛn nopapadyate //
MBh, 1, 171, 10.2 tiṣṭhanti bahavo loke tadā pāpeṣu karmasu //
MBh, 1, 171, 13.1 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san /
MBh, 1, 171, 14.2 upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam //
MBh, 1, 171, 15.1 yaścāyaṃ manyujo me 'gnir lokān ādātum icchati /
MBh, 1, 171, 16.1 bhavatāṃ ca vijānāmi sarvalokahitepsutām /
MBh, 1, 171, 16.2 tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ //
MBh, 1, 171, 17.2 ya eṣa manyujaste 'gnir lokān ādātum icchati /
MBh, 1, 171, 17.3 apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ /
MBh, 1, 171, 17.4 kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā //
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 171, 23.1 tasmāt tvam api bhadraṃ te na lokān hantum arhasi /
MBh, 1, 172, 1.3 nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt //
MBh, 1, 173, 12.1 ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ /
MBh, 1, 173, 22.8 nānyato bharataśreṣṭha sa hi lokagurur yataḥ //
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 178, 17.30 dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ /
MBh, 1, 179, 4.1 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ /
MBh, 1, 179, 8.2 na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām /
MBh, 1, 179, 11.1 na ca tad vidyate kiṃcit karma lokeṣu yad bhavet /
MBh, 1, 179, 13.12 jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ //
MBh, 1, 182, 15.10 pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya /
MBh, 1, 187, 26.4 so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate //
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 188, 6.2 asmin dharme vipralambhe lokavedavirodhake /
MBh, 1, 188, 7.2 adharmo 'yaṃ mama mato viruddho lokavedayoḥ /
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 188, 22.45 pañcadhā māṃ vibhaktātmā bhagavāṃl lokaviśrutaḥ /
MBh, 1, 188, 22.53 sudhāmṛtarasāhāraḥ suraloke cacāra ha /
MBh, 1, 188, 22.98 bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī /
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 189, 4.1 tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā /
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 189, 27.2 gamiṣyāmo mānuṣaṃ devalokād durādharo vihito yatra mokṣaḥ /
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 194, 17.2 vikrameṇa ca lokāṃstrīñ jitavān pākaśāsanaḥ //
MBh, 1, 195, 14.3 loke prāṇabhṛtāṃ kaṃcic chrutvā kuntīṃ tathāgatām /
MBh, 1, 195, 15.1 na cāpi doṣeṇa tathā loko vaiti purocanam /
MBh, 1, 195, 15.2 yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati //
MBh, 1, 196, 24.1 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam /
MBh, 1, 197, 9.1 prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa /
MBh, 1, 197, 29.14 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ /
MBh, 1, 199, 9.21 na vinaśyanti lokeṣu tava putrā mahābalāḥ /
MBh, 1, 200, 9.38 pramāṇabhūto lokasya sarvādhikaraṇeṣu ca /
MBh, 1, 200, 9.45 cikīrṣitaṃ ca yo vettā yathā lokena saṃvṛtam /
MBh, 1, 200, 18.2 āstām avadhyāvanyeṣāṃ triṣu lokeṣu viśrutau //
MBh, 1, 201, 16.2 vareṇa chandayāmāsa sarvalokapitāmahaḥ //
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 201, 25.3 nivartya tapasastau ca brahmalokaṃ jagāma ha //
MBh, 1, 201, 26.2 avadhyau sarvalokasya svam eva bhavanaṃ gatau //
MBh, 1, 202, 6.2 hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ //
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 203, 14.2 triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat //
MBh, 1, 203, 30.1 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ /
MBh, 1, 204, 23.1 ādityacaritāṃl lokān vicariṣyasi bhāmini /
MBh, 1, 204, 24.1 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ /
MBh, 1, 204, 24.2 indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ //
MBh, 1, 205, 8.4 tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam //
MBh, 1, 205, 15.2 pratitiṣṭheta loke 'sminn adharmaścaiva no bhavet //
MBh, 1, 212, 1.132 niśamya vividhaṃ tasya loke caritam ātmanaḥ /
MBh, 1, 212, 1.136 yatinā caratā lokān khāṇḍavaprasthavāsinī /
MBh, 1, 212, 1.287 vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho /
MBh, 1, 212, 1.378 upapannastvayā vīraḥ sarvalokamahārathaḥ /
MBh, 1, 213, 8.3 api sarveṣu lokeṣu sendrarudreṣu māriṣa //
MBh, 1, 213, 21.10 lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā /
MBh, 1, 214, 2.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham /
MBh, 1, 214, 12.1 sa hi sarvasya lokasya hitam ātmana eva ca /
MBh, 1, 214, 17.22 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit /
MBh, 1, 215, 1.3 lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ //
MBh, 1, 215, 11.62 yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ /
MBh, 1, 215, 11.75 dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ /
MBh, 1, 215, 11.102 jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam /
MBh, 1, 215, 11.106 etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt /
MBh, 1, 215, 11.138 samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām /
MBh, 1, 215, 11.139 arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate /
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 216, 29.2 aham apyutsahe lokān vijetuṃ yudhi pāvaka /
MBh, 1, 217, 16.3 kaccin na saṃkṣayaḥ prāpto lokānām amareśvara /
MBh, 1, 217, 16.4 ityākrośam akurvaṃste lokāḥ sarve bhayānvitāḥ //
MBh, 1, 219, 16.2 api sarveṣu lokeṣu purāṇāv ṛṣisattamau //
MBh, 1, 220, 7.2 jagāma pitṛlokāya na lebhe tatra tat phalam //
MBh, 1, 220, 8.1 sa lokān aphalān dṛṣṭvā tapasā nirjitān api /
MBh, 1, 220, 9.1 kimartham āvṛtā lokā mamaite tapasārjitāḥ /
MBh, 1, 220, 10.2 āpnomi saphalāṃllokāṃstat karma brūta māciram /
MBh, 1, 220, 13.1 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ /
MBh, 1, 220, 13.2 prajāyasva tato lokān upabhoktāsi śāśvatān //
MBh, 1, 221, 14.2 na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ //
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 1, 222, 15.1 vayam apyagnim āviśya lokān prāpsyāmahe śubhān /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 224, 14.2 nāham evaṃ care loke yathā tvam abhimanyase /
MBh, 1, 224, 15.2 avamanyeta taṃ loko yathecchasi tathā kuru //
MBh, 1, 224, 26.3 sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā /
MBh, 1, 224, 27.1 suvratāpi hi kalyāṇī sarvalokapariśrutā /
MBh, 2, 1, 9.5 tato vicintya manasā lokanāthaḥ prajāpatiḥ //
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 12.2 yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ /
MBh, 2, 3, 17.2 viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām //
MBh, 2, 5, 1.14 pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā /
MBh, 2, 5, 2.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ /
MBh, 2, 5, 69.2 vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate //
MBh, 2, 6, 5.2 muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim //
MBh, 2, 6, 7.1 bhavān saṃcarate lokān sadā nānāvidhān bahūn /
MBh, 2, 7, 13.2 īśānaṃ sarvalokasya vajriṇaṃ samupāsate //
MBh, 2, 9, 20.14 sutīrthā lokaviśrutāḥ /
MBh, 2, 11, 1.3 āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ /
MBh, 2, 11, 13.2 svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ //
MBh, 2, 11, 30.6 gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ /
MBh, 2, 11, 41.1 sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā /
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 2, 11, 43.2 prāyaśo rājalokaste kathito vadatāṃ vara /
MBh, 2, 11, 50.1 pitṛlokagataś cāpi tvayā vipra pitā mama /
MBh, 2, 11, 65.3 vijñāya mānuṣaṃ lokam āyāntaṃ māṃ narādhipa /
MBh, 2, 12, 2.2 yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca //
MBh, 2, 12, 6.2 kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe //
MBh, 2, 12, 22.2 bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā //
MBh, 2, 12, 25.2 sarvalokāt paraṃ matvā jagāma manasā harim //
MBh, 2, 12, 40.2 paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi //
MBh, 2, 13, 2.2 tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam //
MBh, 2, 13, 18.1 ātmānaṃ pratijānāti loke 'smin puruṣottamam /
MBh, 2, 13, 19.2 pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ //
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 2, 13, 59.1 lokasaṃhananā vīrā vīryavanto mahābalāḥ /
MBh, 2, 16, 30.10 tathā balaṃ ca sumahalloke kīrtiṃ ca śāśvatīm /
MBh, 2, 17, 3.6 mama nāmnā ca loke 'smin khyāta eva bhaviṣyati //
MBh, 2, 17, 19.2 sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ //
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 2, 18, 6.2 lokasya samudīrṇasya nidhanāyāntako yathā //
MBh, 2, 18, 14.2 nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ //
MBh, 2, 18, 18.1 tasmānnayavidhānajñaṃ puruṣaṃ lokaviśrutam /
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 20, 4.1 ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ /
MBh, 2, 20, 7.1 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ /
MBh, 2, 20, 13.1 nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat /
MBh, 2, 20, 15.2 yajante kṣatriyā lokāṃstad viddhi magadhādhipa //
MBh, 2, 20, 31.1 yayoste nāmanī loke haṃseti ḍibhaketi ca /
MBh, 2, 20, 31.2 pūrvaṃ saṃkathite puṃbhir nṛloke lokasatkṛte //
MBh, 2, 20, 31.2 pūrvaṃ saṃkathite puṃbhir nṛloke lokasatkṛte //
MBh, 2, 32, 9.1 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam /
MBh, 2, 32, 12.2 lokarājavimānaiśca brāhmaṇāvasathaiḥ saha //
MBh, 2, 33, 15.2 anyonyam abhinighnantaḥ punar lokān avāpsyatha //
MBh, 2, 34, 4.2 bhavatyabhyadhikaṃ bhīṣmo lokeṣvavamataḥ satām //
MBh, 2, 35, 6.3 lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate //
MBh, 2, 35, 9.2 trayāṇām api lokānām arcanīyo janārdanaḥ //
MBh, 2, 35, 18.2 nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte //
MBh, 2, 35, 22.1 kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ /
MBh, 2, 36, 7.2 sarvasaṃśayanirmoktā nāradaḥ sarvalokavit //
MBh, 2, 37, 14.1 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ /
MBh, 2, 38, 14.2 bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate //
MBh, 2, 41, 23.2 lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ //
MBh, 2, 42, 23.1 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam /
MBh, 2, 43, 14.2 kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha //
MBh, 2, 43, 28.1 ko hi nāma pumāṃlloke marṣayiṣyati sattvavān /
MBh, 2, 44, 19.2 triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya //
MBh, 2, 48, 33.3 paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane //
MBh, 2, 50, 14.1 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ /
MBh, 2, 53, 6.3 imāni lokadvārāṇi yo vai saṃcarate sadā //
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 58, 20.3 anarhatā lokavīreṇa tena dīvyāmyahaṃ śakune phalgunena //
MBh, 2, 58, 30.3 parājayallokavīrān ākṣepeṇa pṛthak pṛthak //
MBh, 2, 60, 13.3 dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ //
MBh, 2, 61, 21.2 tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate //
MBh, 2, 61, 42.2 tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām //
MBh, 2, 61, 44.1 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ /
MBh, 2, 61, 47.1 tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam /
MBh, 2, 61, 66.2 ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ //
MBh, 2, 62, 14.3 loke na śakyate gantum api viprair mahātmabhiḥ //
MBh, 2, 62, 15.1 balavāṃstu yathā dharmaṃ loke paśyati pūruṣaḥ /
MBh, 2, 66, 29.2 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ //
MBh, 2, 67, 7.2 sarvalokavināśāya daivenopanipīḍitāḥ //
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 21.1 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ /
MBh, 2, 71, 5.2 darśanīyatamo loke rājānam anugacchati //
MBh, 2, 71, 42.1 madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ /
MBh, 2, 72, 5.3 vināśaḥ sarvalokasya sānubandho bhaviṣyati //
MBh, 3, 1, 29.1 ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ /
MBh, 3, 1, 29.2 lokācārātmasambhūtā vedoktāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 3, 24.1 lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ /
MBh, 3, 5, 6.2 yathā putras tava kauravya pāpān mukto loke pratitiṣṭheta sādhu //
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 5, 10.2 yeṣāṃ bhīmo bāhuśālī ca yoddhā teṣāṃ loke kiṃ nu na prāpyam asti //
MBh, 3, 8, 23.1 pratiṣidhyātha tān sarvān bhagavāṃllokapūjitaḥ /
MBh, 3, 11, 20.2 pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha //
MBh, 3, 13, 2.2 kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ //
MBh, 3, 13, 9.2 prajāpatipater viṣṇor lokanāthasya dhīmataḥ //
MBh, 3, 13, 17.1 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit /
MBh, 3, 13, 17.1 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit /
MBh, 3, 13, 39.2 lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī //
MBh, 3, 13, 39.2 lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī //
MBh, 3, 13, 46.2 lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt //
MBh, 3, 13, 46.2 lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt //
MBh, 3, 13, 47.2 jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ //
MBh, 3, 13, 50.2 lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa /
MBh, 3, 13, 51.2 tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam //
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 18, 11.2 sametā dadṛśur lokā balivāsavayor iva //
MBh, 3, 23, 10.1 tato lokāntakaraṇo dānavo vānarākṛtiḥ /
MBh, 3, 25, 5.3 ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana //
MBh, 3, 25, 7.1 yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī /
MBh, 3, 25, 7.2 devalokād brahmalokaṃ gandharvāpsarasām api //
MBh, 3, 25, 7.2 devalokād brahmalokaṃ gandharvāpsarasām api //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 27, 2.2 brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ //
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 27, 12.2 nādhyagacchad balir loke tīrtham anyatra vai dvijāt //
MBh, 3, 27, 16.2 tau yadā carataḥ sārdham atha lokaḥ prasīdati //
MBh, 3, 27, 20.2 tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ //
MBh, 3, 28, 34.1 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam /
MBh, 3, 29, 12.2 avajñānaṃ hi loke 'smin maraṇād api garhitam //
MBh, 3, 29, 18.2 prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā //
MBh, 3, 29, 21.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 3, 29, 22.1 yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet /
MBh, 3, 29, 22.2 antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam /
MBh, 3, 29, 23.2 sa vai sukham avāpnoti loke 'muṣminn ihaiva ca //
MBh, 3, 29, 31.3 tathā lokabhayāccaiva kṣantavyam aparādhinaḥ //
MBh, 3, 30, 3.2 tat kathaṃ mādṛśaḥ krodham utsṛjellokanāśanam //
MBh, 3, 30, 11.1 tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ /
MBh, 3, 30, 12.2 sa nāśayitvā kleṣṭāraṃ paraloke ca nandati //
MBh, 3, 30, 22.2 rajas tallokanāśāya vihitaṃ mānuṣān prati //
MBh, 3, 30, 29.1 evaṃ saṃkupite loke janma kṛṣṇe na vidyate /
MBh, 3, 30, 31.1 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 30, 34.1 prabhāvavān api naras tasya lokāḥ sanātanāḥ /
MBh, 3, 30, 38.1 ati brahmavidāṃ lokān ati cāpi tapasvinām /
MBh, 3, 30, 40.2 yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ /
MBh, 3, 30, 40.3 bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā //
MBh, 3, 30, 42.1 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām /
MBh, 3, 30, 43.2 teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā //
MBh, 3, 31, 20.2 īśvarasya vaśe lokas tiṣṭhate nātmano yathā //
MBh, 3, 32, 7.2 vedācchūdra ivāpeyāt sa lokād ajarāmarāt //
MBh, 3, 32, 16.1 indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam /
MBh, 3, 32, 17.2 dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate //
MBh, 3, 33, 6.2 pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam //
MBh, 3, 33, 10.3 nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana //
MBh, 3, 33, 11.1 yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ /
MBh, 3, 33, 36.2 tathaivānarthasiddhiṃ ca yathā lokās tathaiva te //
MBh, 3, 33, 56.1 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata /
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 34, 54.1 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi /
MBh, 3, 34, 71.2 iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām //
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 35, 20.1 śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante /
MBh, 3, 36, 13.1 yo 'yam eko 'bhimanute sarvāṃlloke dhanurbhṛtaḥ /
MBh, 3, 38, 39.3 kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim //
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 38, 41.3 akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ //
MBh, 3, 38, 42.2 sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ //
MBh, 3, 39, 12.1 aindriḥ sthiramanā rājan sarvalokamahārathaḥ /
MBh, 3, 40, 34.1 tān prasannena manasā bhagavāṃllokabhāvanaḥ /
MBh, 3, 42, 1.3 jagāmādarśanaṃ bhānur lokasyevāstam eyivān //
MBh, 3, 42, 9.1 tathā lokāntakṛcchrīmān yamaḥ sākṣāt pratāpavān /
MBh, 3, 42, 9.2 mūrtyamūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ //
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 42, 20.1 pitur mamāṃśo devasya sarvalokapratāpinaḥ /
MBh, 3, 42, 22.1 akṣayā tava kīrtiś ca loke sthāsyati phalguna /
MBh, 3, 43, 14.1 asmāllokād devalokaṃ pākaśāsanaśāsanāt /
MBh, 3, 43, 14.1 asmāllokād devalokaṃ pākaśāsanaśāsanāt /
MBh, 3, 43, 34.1 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ /
MBh, 3, 43, 38.1 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ /
MBh, 3, 44, 4.2 sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ //
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ /
MBh, 3, 46, 2.2 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ /
MBh, 3, 46, 9.2 mahān syāt saṃśayo loke na tu paśyāmi no jayam //
MBh, 3, 46, 40.1 pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā /
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 49, 1.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 2.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 9.2 nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ //
MBh, 3, 49, 15.3 dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate //
MBh, 3, 50, 10.2 saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā //
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 51, 14.3 loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho //
MBh, 3, 51, 16.2 ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk //
MBh, 3, 51, 21.1 tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ /
MBh, 3, 53, 6.1 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām /
MBh, 3, 54, 30.2 lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ //
MBh, 3, 64, 4.1 yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram /
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 69, 6.1 strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ /
MBh, 3, 70, 33.1 ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ /
MBh, 3, 72, 15.2 gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ //
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 75, 7.1 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ /
MBh, 3, 80, 8.1 tvayi tuṣṭe mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 25.2 prīte tvayi mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 41.1 nṛloke devadevasya tīrthaṃ trailokyaviśrutam /
MBh, 3, 80, 53.3 prāpnuyācca naro lokān brahmaṇaḥ sadane 'kṣayān //
MBh, 3, 80, 60.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 80, 62.2 na durgatim avāpnoti svargaloke ca pūjyate //
MBh, 3, 80, 64.2 kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam //
MBh, 3, 80, 69.2 nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam //
MBh, 3, 80, 75.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 80, 77.1 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam /
MBh, 3, 80, 79.2 gosahasraphalaṃ prāpya svargaloke mahīyate /
MBh, 3, 80, 86.2 prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā //
MBh, 3, 80, 88.2 tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam /
MBh, 3, 80, 93.2 tarpya devān pitṝṃścaiva viṣṇuloke mahīyate //
MBh, 3, 80, 96.2 brahmalokam avāpnoti sukṛtī virajā naraḥ //
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 80, 102.1 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam /
MBh, 3, 80, 105.1 tato gaccheta maladāṃ triṣu lokeṣu viśrutām /
MBh, 3, 80, 110.1 atha gaccheta rājendra devikāṃ lokaviśrutām /
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 80, 120.1 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt /
MBh, 3, 80, 130.1 tato gaccheta rājendra saṃgamaṃ lokaviśrutam /
MBh, 3, 80, 132.2 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati //
MBh, 3, 81, 5.2 pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati //
MBh, 3, 81, 9.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 81, 12.2 agniṣṭomam avāpnoti nāgalokaṃ ca vindati //
MBh, 3, 81, 19.1 tatraiva ca mahārāja yakṣī lokapariśrutā /
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 81, 31.3 īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam //
MBh, 3, 81, 35.3 śuddhadehaśca saṃyāti śubhāṃllokān anuttamān //
MBh, 3, 81, 36.2 lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā //
MBh, 3, 81, 37.2 snātvā tīrthavare rājaṃllokān uddharate svakān /
MBh, 3, 81, 39.3 agniṣṭomam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 81, 43.2 brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt //
MBh, 3, 81, 45.2 aśvamedham avāpnoti pitṛlokaṃ ca gacchati //
MBh, 3, 81, 46.3 sarvavyādhivinirmukto brahmaloke mahīyate //
MBh, 3, 81, 53.1 tato gaccheta rājendra mānuṣaṃ lokaviśrutam /
MBh, 3, 81, 54.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 81, 60.2 sarvapāpaviśuddhātmā brahmalokaṃ prapadyate //
MBh, 3, 81, 62.1 tato gaccheta rājendra sarakaṃ lokaviśrutam /
MBh, 3, 81, 62.3 labhate sarvakāmān hi svargalokaṃ ca gacchati //
MBh, 3, 81, 68.2 nāradenābhyanujñāto lokān prāpnoti durlabhān //
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 75.2 rājasūyam avāpnoti ṛṣilokaṃ ca gacchati //
MBh, 3, 81, 84.2 tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt //
MBh, 3, 81, 85.1 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 81, 87.2 sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt //
MBh, 3, 81, 88.3 tatra snātvā naravyāghra vāyuloke mahīyate //
MBh, 3, 81, 89.2 amarāṇāṃ prabhāvena svargaloke mahīyate //
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 97.2 yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ //
MBh, 3, 81, 111.1 sarvas tvam asi lokānāṃ kartā kārayitā ca ha /
MBh, 3, 81, 114.1 na teṣāṃ durlabhaṃ kiṃcid iha loke paratra ca /
MBh, 3, 81, 114.2 sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 118.2 agnilokam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 120.2 tatra snātvā naravyāghra brahmalokaṃ prapadyate /
MBh, 3, 81, 123.2 aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati //
MBh, 3, 81, 130.2 sarasvatyāruṇāyāśca saṃgamaṃ lokaviśrutam //
MBh, 3, 81, 136.2 sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute //
MBh, 3, 81, 140.2 puṇyena mahatā yuktaḥ satāṃ loke mahīyate //
MBh, 3, 81, 143.3 sarvapāpaviśuddhātmā kurulokaṃ prapadyate //
MBh, 3, 81, 144.2 svargalokam avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 81, 144.2 svargalokam avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 81, 149.2 śobhamāno mahārāja viṣṇulokaṃ prapadyate //
MBh, 3, 81, 152.3 tatra snātvā naro rājan svargalokaṃ prapadyate //
MBh, 3, 81, 154.1 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 81, 157.2 ahorātropavāsena śakraloke mahīyate //
MBh, 3, 81, 158.2 niyataḥ satyavādī ca brahmaloke mahīyate //
MBh, 3, 81, 160.2 ādityalokaṃ vrajati kulaṃ caiva samuddharet //
MBh, 3, 81, 161.2 somalokam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 81, 162.2 tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam //
MBh, 3, 81, 164.3 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati //
MBh, 3, 81, 169.3 padmavarṇena yānena brahmalokaṃ sa gacchati //
MBh, 3, 81, 172.2 trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate //
MBh, 3, 82, 2.2 agniṣṭomam avāpnoti munilokaṃ ca gacchati //
MBh, 3, 82, 9.2 abhigamya naraśreṣṭha svargaloke mahīyate //
MBh, 3, 82, 11.2 śākambharīti vikhyātā triṣu lokeṣu viśrutā //
MBh, 3, 82, 16.1 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam /
MBh, 3, 82, 18.1 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi /
MBh, 3, 82, 25.2 devān pitṝṃś ca vidhivat puṇyaloke mahīyate //
MBh, 3, 82, 26.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 28.2 tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam //
MBh, 3, 82, 32.1 tato gaccheta rājendra sugandhāṃ lokaviśrutām /
MBh, 3, 82, 32.2 sarvapāpaviśuddhātmā brahmaloke mahīyate //
MBh, 3, 82, 33.2 tatra snātvā naro rājan svargaloke mahīyate //
MBh, 3, 82, 34.2 snāto 'śvamedham āpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 35.2 na durgatim avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 36.2 gosahasram avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 38.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 39.2 aśvamedhaphalaṃ labdhvā svargaloke mahīyate //
MBh, 3, 82, 40.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 44.1 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate /
MBh, 3, 82, 48.2 ekakālaṃ nirāhāro lokān āvasate śubhān //
MBh, 3, 82, 52.2 padmavarṇena yānena brahmalokaṃ prapadyate //
MBh, 3, 82, 57.2 sa modet svargalokastha evam āhur manīṣiṇaḥ /
MBh, 3, 82, 59.2 sārasvateṣu lokeṣu modate nātra saṃśayaḥ //
MBh, 3, 82, 62.2 tatroṣya rajanīm ekāṃ svargaloke mahīyate //
MBh, 3, 82, 65.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 82, 70.2 gomatīgaṅgayoś caiva saṃgame lokaviśrute /
MBh, 3, 82, 72.1 tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 73.2 akṣayān prāpnuyāllokān kulaṃ caiva samuddharet //
MBh, 3, 82, 76.1 tato gaccheta rājendra dhenukāṃ lokaviśrutām /
MBh, 3, 82, 76.3 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam //
MBh, 3, 82, 94.1 tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 95.2 tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt //
MBh, 3, 82, 96.2 vājapeyam avāpnoti somalokaṃ ca gacchati //
MBh, 3, 82, 97.2 vājapeyam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 99.2 puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 100.2 agniṣṭomam avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 105.2 puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 107.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 116.2 mitrāvaruṇayor lokān āpnoti puruṣarṣabha //
MBh, 3, 82, 117.2 manoḥ prajāpater lokān āpnoti bharatarṣabha //
MBh, 3, 82, 119.1 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 119.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 120.2 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ //
MBh, 3, 82, 121.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 127.1 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 129.1 pitāmahasya sarasaḥ prasrutā lokapāvanī /
MBh, 3, 82, 129.2 kumāradhārā tatraiva triṣu lokeṣu viśrutā //
MBh, 3, 82, 132.2 hayamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 133.2 aśvamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 138.2 sarvapāpaviśuddhātmā śakralokaṃ ca gacchati //
MBh, 3, 83, 13.2 dīrgham āyur avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 16.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 22.1 atha gokarṇam āsādya triṣu lokeṣu viśrutam /
MBh, 3, 83, 22.2 samudramadhye rājendra sarvalokanamaskṛtam //
MBh, 3, 83, 30.2 gavāmayam avāpnoti vāsuker lokam āpnuyāt //
MBh, 3, 83, 32.2 gosahasraphalaṃ vindet svargalokaṃ ca gacchati //
MBh, 3, 83, 41.2 mahat puṇyam avāpnoti devalokaṃ ca gacchati //
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 83, 53.1 tataḥ kālañjaraṃ gatvā parvataṃ lokaviśrutam /
MBh, 3, 83, 54.2 svargaloke mahīyeta naro nāstyatra saṃśayaḥ //
MBh, 3, 83, 70.1 tapanasya sutā tatra triṣu lokeṣu viśrutā /
MBh, 3, 83, 70.2 yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī //
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 83, 78.1 na vedavacanāt tāta na lokavacanād api /
MBh, 3, 83, 95.1 avāpsyasi ca lokān vai vasūnāṃ vāsavopama /
MBh, 3, 85, 13.2 gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam //
MBh, 3, 85, 19.1 pavitro maṅgalīyaśca khyāto loke sanātanaḥ /
MBh, 3, 86, 12.2 gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata //
MBh, 3, 87, 8.2 papāta sa punar lokāṃllebhe dharmān sanātanān //
MBh, 3, 88, 5.2 gāthā carati loke 'smin gīyamānā dvijātibhiḥ //
MBh, 3, 88, 22.2 āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ //
MBh, 3, 89, 5.1 saṃcarann asmi kaunteya sarvalokān yadṛcchayā /
MBh, 3, 89, 16.1 bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ /
MBh, 3, 91, 9.2 dhruvaṃ prāpsyasi duṣprāpāṃllokāṃs tīrthapariplutaḥ //
MBh, 3, 92, 2.2 te ca lomaśa loke 'sminn ṛdhyante kena ketunā //
MBh, 3, 97, 25.2 lebhire pitaraś cāsya lokān rājan yathepsitān //
MBh, 3, 99, 3.2 muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat //
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 3, 100, 24.1 tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe /
MBh, 3, 100, 24.2 rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt //
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 101, 3.1 idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam /
MBh, 3, 101, 5.1 tvatprasādān mahābāho lokāḥ sarve jagatpate /
MBh, 3, 101, 9.2 utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha //
MBh, 3, 101, 14.2 nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā /
MBh, 3, 101, 14.3 bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ //
MBh, 3, 101, 14.3 bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ //
MBh, 3, 101, 16.1 tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ /
MBh, 3, 102, 18.2 kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham //
MBh, 3, 103, 2.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam /
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 103, 5.1 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ /
MBh, 3, 103, 5.1 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ /
MBh, 3, 103, 14.1 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham /
MBh, 3, 103, 15.1 pūrayasva mahābāho samudraṃ lokabhāvana /
MBh, 3, 104, 1.2 tān uvāca sametāṃstu brahmā lokapitāmahaḥ /
MBh, 3, 105, 3.2 bahutvāccāvajānantaḥ sarvāṃllokān sahāmarān //
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 105, 6.1 tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ /
MBh, 3, 105, 6.2 gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam //
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 107, 1.3 babhūva sarvalokasya manonayananandanaḥ //
MBh, 3, 107, 20.1 etacchrutvā vaco rājño gaṅgā lokanamaskṛtā /
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 108, 15.1 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ /
MBh, 3, 113, 2.2 sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu //
MBh, 3, 113, 3.1 na tāni seveta munir yatātmā satāṃ lokān prārthayānaḥ kathaṃcit /
MBh, 3, 114, 15.1 sarvāṃllokān prapaśyāmi prasādāt tava suvrata /
MBh, 3, 114, 19.2 uvāca cāpi kupitā lokeśvaram idaṃ prabhum //
MBh, 3, 115, 9.3 gādhīti viśruto loke vanavāsaṃ jagāma saḥ //
MBh, 3, 117, 15.1 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ /
MBh, 3, 118, 4.1 tato vipāpmā draviḍeṣu rājan samudram āsādya ca lokapuṇyam /
MBh, 3, 119, 12.1 nūnaṃ samṛddhān pitṛlokabhūmau cāmīkarābhān kṣitijān praphullān /
MBh, 3, 120, 2.1 ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante /
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 120, 16.1 kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu /
MBh, 3, 120, 19.2 hatvā raṇe tān dhṛtarāṣṭraputrāṃlloke yaśaḥ sphītam upākarotu //
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 120, 28.1 pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ /
MBh, 3, 121, 8.1 sikatā vā yathā loke yathā vā divi tārakāḥ /
MBh, 3, 121, 13.1 sa lokān prāptavān aindrān karmaṇā tena bhārata /
MBh, 3, 124, 12.3 loke carantau martyānāṃ kathaṃ somam ihārhataḥ //
MBh, 3, 124, 24.2 mahatā ghorarūpeṇa lokāñśabdena nādayan //
MBh, 3, 125, 6.1 sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti /
MBh, 3, 125, 10.1 vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 126, 4.3 yathā māndhātṛśabdo vai lokeṣu parigīyate //
MBh, 3, 126, 32.2 dharmeṇa vyajayallokāṃs trīn viṣṇur iva vikramaiḥ //
MBh, 3, 126, 41.2 tenātmatapasā lokāḥ sthāpitāścāpi tejasā //
MBh, 3, 128, 9.1 tataḥ sa lokam agamat somakasya guruḥ param /
MBh, 3, 128, 14.2 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam /
MBh, 3, 128, 17.3 punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān /
MBh, 3, 129, 17.1 atropaspṛśya rājendra sarvāṃllokān prapaśyati /
MBh, 3, 129, 19.1 sarvāṃllokān prapaśyāmi tapasā satyavikrama /
MBh, 3, 131, 29.2 eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati //
MBh, 3, 131, 30.1 yāvalloke manuṣyās tvāṃ kathayiṣyanti pārthiva /
MBh, 3, 131, 30.2 tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ //
MBh, 3, 134, 9.3 adhvaryavastriṣavaṇāni tanvate trayo lokās trīṇi jyotīṃṣi cāhuḥ //
MBh, 3, 134, 11.3 dṛṣṭā vede pañcacūḍāś ca pañca loke khyātaṃ pañcanadaṃ ca puṇyam //
MBh, 3, 134, 16.2 daśā daśoktāḥ puruṣasya loke sahasram āhur daśa pūrṇaṃ śatāni /
MBh, 3, 142, 18.2 sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava //
MBh, 3, 147, 37.2 yāvad rāmakathā vīra bhavellokeṣu śatruhan /
MBh, 3, 148, 35.2 dharme vyāvartamāne tu loko vyāvartate punaḥ //
MBh, 3, 148, 36.1 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ /
MBh, 3, 148, 36.1 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ /
MBh, 3, 149, 19.1 mayā tu tasmin nihate rāvaṇe lokakaṇṭake /
MBh, 3, 149, 20.2 ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā //
MBh, 3, 149, 39.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 149, 49.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 151, 3.2 pavitrabhūtāṃ lokasya śubhām adbhutadarśanām //
MBh, 3, 154, 10.1 samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate /
MBh, 3, 154, 10.1 samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate /
MBh, 3, 154, 10.2 imaṃ ca lokaṃ śocantam anuśocanti devatāḥ /
MBh, 3, 154, 17.2 adharmaṃ cāpyakīrtiṃ ca loke prāpsyasi kevalam //
MBh, 3, 155, 6.2 devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 155, 6.2 devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 155, 20.1 aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam /
MBh, 3, 156, 12.2 pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca //
MBh, 3, 156, 14.2 yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau //
MBh, 3, 157, 2.2 vasatāṃ lokavīrāṇām āsaṃstad brūhi sattama //
MBh, 3, 159, 1.3 lokatantravidhānānām eṣa pañcavidho vidhiḥ //
MBh, 3, 159, 4.2 sa loke labhate vīra yaśaḥ pretya ca sadgatim //
MBh, 3, 159, 18.1 yāḥ kāścana matā lokeṣvagryāḥ paramasampadaḥ /
MBh, 3, 159, 24.2 svargajicchakralokasthaḥ kuśalaṃ paripṛcchati //
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 163, 34.1 tataḥ saṃtāpito loko matprasūtena tejasā /
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 164, 27.2 lokāṃścāstrajitān paścāllabheyaṃ surapuṃgava //
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 165, 2.2 kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ /
MBh, 3, 165, 9.2 nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃcana //
MBh, 3, 165, 21.2 anena vijitā lokāḥ śakreṇāpi mahātmanā //
MBh, 3, 168, 14.1 tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca /
MBh, 3, 168, 27.2 vrajatyadarśanaṃ lokaḥ punar apsu nimajjati //
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 176, 34.2 vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam //
MBh, 3, 178, 1.2 bhavān etādṛśo loke vedavedāṅgapāragaḥ /
MBh, 3, 178, 10.1 tatra vai mānuṣāllokād dānādibhir atandritaḥ /
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 181, 33.2 manuṣyaloke yacchreyaḥ paraṃ manye yudhiṣṭhira //
MBh, 3, 181, 35.2 teṣām ayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām //
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 181, 39.2 lokād amuṣmād avaniṃ prapannāḥ svadhītavidyāḥ surakāryahetoḥ //
MBh, 3, 184, 3.2 etat sarvaṃ subhage prabravīhi yathā lokān virajāḥ saṃcareyam //
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 184, 9.2 yāvanti romāṇi bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 3, 184, 10.2 dhuraṃdharaṃ balavantaṃ yuvānaṃ prāpnoti lokān daśa dhenudasya //
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 184, 16.2 kṣetrajñabhūtāṃ paralokabhāve karmodaye buddhim atipraviṣṭām /
MBh, 3, 185, 27.1 samprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ /
MBh, 3, 185, 42.1 evaṃbhūte tadā loke saṃkule bharatarṣabha /
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 186, 3.1 anantarikṣe loke 'smin devadānavavarjite /
MBh, 3, 186, 6.1 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ /
MBh, 3, 186, 6.1 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ /
MBh, 3, 186, 9.1 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 186, 23.3 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ //
MBh, 3, 186, 28.2 viparīte tadā loke pūrvarūpaṃ kṣayasya tat //
MBh, 3, 186, 60.2 lokam āviśate pūrvam ādityair upaśoṣitam //
MBh, 3, 186, 62.1 nirdahan nāgalokaṃ ca yacca kiṃcit kṣitāviha /
MBh, 3, 186, 78.2 anantarikṣe loke 'smin bhramāmyeko 'ham ādṛtaḥ //
MBh, 3, 186, 84.2 kathaṃ tvayaṃ śiśuḥ śete loke nāśam upāgate //
MBh, 3, 186, 109.1 yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 186, 123.2 dṛṣṭavān akhilāṃllokān samastāñ jaṭhare tava //
MBh, 3, 187, 9.2 yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ //
MBh, 3, 187, 27.2 rākṣasāścāpi loke 'smin yadotpatsyanti dāruṇāḥ //
MBh, 3, 187, 33.1 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ /
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 3, 187, 37.1 yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 38.1 ardhaṃ mama śarīrasya sarvalokapitāmahaḥ /
MBh, 3, 187, 39.2 tāvat svapimi viśvātmā sarvalokapitāmahaḥ //
MBh, 3, 187, 43.2 dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase //
MBh, 3, 187, 46.1 tato vibuddhe tasmiṃstu sarvalokapitāmahe /
MBh, 3, 187, 47.2 loke yacca bhaveccheṣam iha sthāvarajaṅgamam //
MBh, 3, 188, 9.2 bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha /
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 3, 188, 15.1 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 19.2 īdṛśo bhavitā loko yugānte paryupasthite //
MBh, 3, 188, 32.3 bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ //
MBh, 3, 188, 38.1 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 41.2 ekavarṇas tadā loko bhaviṣyati yugakṣaye //
MBh, 3, 188, 46.2 tamograstas tadā loko bhaviṣyati narādhipa //
MBh, 3, 188, 56.2 bhavitā saṃkṣayo loke jīvitasya ca dehinām //
MBh, 3, 188, 64.1 viparītaśca loko 'yaṃ bhaviṣyatyadharottaraḥ /
MBh, 3, 188, 72.1 evaṃ paryākule loke maryādā na bhaviṣyati /
MBh, 3, 188, 85.2 dvijātipūrvako lokaḥ krameṇa prabhaviṣyati //
MBh, 3, 188, 86.1 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye /
MBh, 3, 188, 91.2 sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati //
MBh, 3, 189, 3.1 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ /
MBh, 3, 189, 14.1 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava /
MBh, 3, 189, 18.3 brāhmaṇo ruṣito hanyād api lokān pratijñayā //
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 3, 190, 62.3 asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan //
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 191, 22.1 akīrtiḥ kīrtyate yasya loke bhūtasya kasyacit /
MBh, 3, 191, 22.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 26.1 trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi //
MBh, 3, 192, 27.1 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ /
MBh, 3, 193, 18.1 śete lokavināśāya tapa āsthāya dāruṇam /
MBh, 3, 193, 18.2 tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva //
MBh, 3, 193, 19.3 avāpya sa varaṃ rājan sarvalokapitāmahāt //
MBh, 3, 193, 23.2 taṃ vināśaya rājendra lokānāṃ hitakāmyayā /
MBh, 3, 193, 23.3 lokāḥ svasthā bhavantvadya tasmin vinihate 'sure //
MBh, 3, 194, 10.1 lokakartā mahābhāga bhagavān acyuto hariḥ /
MBh, 3, 194, 11.3 sākṣāllokagurur brahmā padme sūryendusaprabhe //
MBh, 3, 194, 22.2 etad icchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai //
MBh, 3, 195, 9.1 śete lokavināśāya tapobalasamāśritaḥ /
MBh, 3, 195, 12.2 uttaṅkasya niyogena lokānāṃ hitakāmyayā //
MBh, 3, 195, 25.1 mukhajenāgninā kruddho lokān udvartayann iva /
MBh, 3, 195, 28.2 dadāha bharataśreṣṭha sarvalokābhayāya vai //
MBh, 3, 197, 34.1 yasya cātmasamo loko dharmajñasya manasvinaḥ /
MBh, 3, 198, 23.1 kṛṣigorakṣyavāṇijyam iha lokasya jīvanam /
MBh, 3, 198, 23.2 daṇḍanītis trayī vidyā tena lokā bhavantyuta //
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 3, 198, 84.2 dānanityāḥ sukhāṃllokān āpnuvantīha ca śriyam //
MBh, 3, 198, 88.2 akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ //
MBh, 3, 198, 93.2 prekṣanto lokavṛttāni vividhāni dvijottama /
MBh, 3, 199, 5.2 annādyabhūtā lokasya ityapi śrūyate śrutiḥ //
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 199, 33.1 bahu loke viparyastaṃ dṛśyate dvijasattama /
MBh, 3, 200, 10.2 vañcanāyāṃ ca lokasya sa sukheneha jīvati //
MBh, 3, 200, 18.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 3, 200, 20.1 uparyupari lokasya sarvo gantuṃ samīhate /
MBh, 3, 200, 23.2 śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha //
MBh, 3, 200, 38.2 prāpnoti sukṛtāṃllokān yatra gatvā na śocati //
MBh, 3, 200, 41.2 prājñasyānantarā vṛttir iha loke paratra ca //
MBh, 3, 200, 42.2 asaṃkleśena lokasya vṛttiṃ lipseta vai dvija //
MBh, 3, 200, 43.2 svadharmeṇa kriyā loke karmaṇaḥ so 'pyasaṃkaraḥ //
MBh, 3, 200, 49.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 3, 201, 13.3 teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā //
MBh, 3, 202, 8.2 vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ /
MBh, 3, 202, 13.1 loke vitatam ātmānaṃ lokaṃ cātmani paśyati /
MBh, 3, 202, 13.1 loke vitatam ātmānaṃ lokaṃ cātmani paśyati /
MBh, 3, 202, 15.2 loko buddhiprakāśena jñeyamārgeṇa dṛśyate //
MBh, 3, 203, 8.1 sāttvikas tvatha saṃbuddho lokavṛttena kliśyate /
MBh, 3, 203, 8.2 yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate //
MBh, 3, 204, 18.2 saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama //
MBh, 3, 205, 14.3 īdṛśā durlabhā loke narā dharmapradarśakāḥ //
MBh, 3, 206, 14.2 lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ //
MBh, 3, 207, 10.2 anyo 'gnir iha lokānāṃ brahmaṇā sampravartitaḥ /
MBh, 3, 207, 11.2 apaśyad agnivallokāṃs tāpayantaṃ mahāmunim //
MBh, 3, 207, 12.2 śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ /
MBh, 3, 207, 12.3 vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu //
MBh, 3, 207, 14.2 naṣṭakīrtir ahaṃ loke bhavāñjāto hutāśanaḥ /
MBh, 3, 209, 17.2 sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata //
MBh, 3, 211, 17.1 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate /
MBh, 3, 212, 4.2 hutaṃ vahati yo havyam asya lokasya pāvakaḥ //
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 214, 21.2 saṃmohayann ivemān sa trīṃllokān sacarācarān //
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 214, 37.2 athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm //
MBh, 3, 215, 1.3 akurvañśāntim udvignā lokānāṃ lokabhāvanāḥ //
MBh, 3, 215, 1.3 akurvañśāntim udvignā lokānāṃ lokabhāvanāḥ //
MBh, 3, 215, 11.1 viśvāmitraś cakāraitat karma lokahitāya vai /
MBh, 3, 215, 15.2 sraṣṭāram api lokānāṃ yudhi vikramya nāśayet //
MBh, 3, 215, 16.1 sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ /
MBh, 3, 217, 7.2 bhavema sarvalokasya vayaṃ mātara uttamāḥ /
MBh, 3, 218, 6.1 hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava /
MBh, 3, 218, 6.2 tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ //
MBh, 3, 218, 8.2 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ /
MBh, 3, 218, 15.3 avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ //
MBh, 3, 218, 17.1 bhedite ca tvayi vibho loko dvaidham upeṣyati /
MBh, 3, 218, 17.2 dvidhābhūteṣu lokeṣu niściteṣvāvayos tathā /
MBh, 3, 218, 35.1 nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam /
MBh, 3, 219, 14.3 vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ /
MBh, 3, 219, 16.2 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ /
MBh, 3, 219, 17.1 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha /
MBh, 3, 220, 9.2 hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ //
MBh, 3, 221, 22.3 piṅgalo nāma yakṣendro lokasyānandadāyakaḥ //
MBh, 3, 221, 50.1 anayo devalokasya sahasaiva vyadṛśyata /
MBh, 3, 221, 76.2 triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati /
MBh, 3, 223, 2.1 naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu /
MBh, 3, 223, 3.2 vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ //
MBh, 3, 225, 27.2 arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya loke //
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 225, 28.2 astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ //
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 228, 13.1 uṣito hi mahābāhur indraloke dhanaṃjayaḥ /
MBh, 3, 231, 17.2 diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ /
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 246, 28.2 jitāste karmabhir lokāḥ prāpto 'si paramāṃ gatim //
MBh, 3, 247, 2.1 upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ /
MBh, 3, 247, 5.2 lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ //
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 12.1 īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ /
MBh, 3, 247, 17.1 teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava /
MBh, 3, 247, 17.2 uparyupari śakrasya lokā divyaguṇānvitāḥ //
MBh, 3, 247, 18.1 purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ /
MBh, 3, 247, 19.2 teṣāṃ lokāḥ paratare tān yajantīha devatāḥ //
MBh, 3, 247, 20.1 svayamprabhās te bhāsvanto lokāḥ kāmadughāḥ pare /
MBh, 3, 247, 20.2 na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ //
MBh, 3, 247, 25.1 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ /
MBh, 3, 247, 25.1 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ /
MBh, 3, 247, 27.1 etat svargasukhaṃ vipra lokā nānāvidhās tathā /
MBh, 3, 247, 32.2 nākaloke sukṛtināṃ guṇās tvayutaśo nṛṇām //
MBh, 3, 248, 15.1 api nāma varārohā mām eṣā lokasundarī /
MBh, 3, 258, 11.2 svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ //
MBh, 3, 259, 40.1 rāvayāmāsa lokān yat tasmād rāvaṇa ucyate /
MBh, 3, 260, 10.2 mantharā mānuṣe loke kubjā samabhavat tadā //
MBh, 3, 260, 14.1 evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ /
MBh, 3, 264, 58.1 mā ca te 'stu bhayaṃ bhīru rāvaṇāllokagarhitāt /
MBh, 3, 267, 13.1 sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ /
MBh, 3, 267, 15.1 tena vyūḍhena sainyena lokān udvartayann iva /
MBh, 3, 268, 16.2 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ //
MBh, 3, 269, 14.2 vivyathuḥ sakalā yena trayo lokāścarācarāḥ //
MBh, 3, 274, 30.2 bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā //
MBh, 3, 275, 48.2 kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati //
MBh, 3, 281, 35.1 evamprāyaśca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ /
MBh, 3, 281, 56.2 iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati //
MBh, 3, 284, 25.1 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso /
MBh, 3, 284, 27.2 na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā //
MBh, 3, 284, 28.2 yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam //
MBh, 3, 284, 30.2 tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati //
MBh, 3, 284, 31.1 vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman /
MBh, 3, 284, 32.1 kīrtirhi puruṣaṃ loke saṃjīvayati mātṛvat /
MBh, 3, 284, 33.2 dhātrā lokeśvara yathā kīrtir āyur narasya vai //
MBh, 3, 284, 34.1 puruṣasya pare loke kīrtir eva parāyaṇam /
MBh, 3, 284, 34.2 iha loke viśuddhā ca kīrtir āyurvivardhanī //
MBh, 3, 284, 38.1 prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana /
MBh, 3, 284, 39.2 brāhmaṇacchadmine deva loke gantā parāṃ gatim //
MBh, 3, 285, 4.2 ye cānye bāndhavāḥ kecil loke 'smin puruṣarṣabha /
MBh, 3, 290, 13.2 vīryeṇāpratimo loke kavacī kuṇḍalīti ca //
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 3, 290, 25.2 gamiṣyāmyanavadyāṅgi loke samavahāsyatām /
MBh, 3, 290, 26.2 viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini //
MBh, 3, 291, 9.2 mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ //
MBh, 3, 291, 14.2 adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā //
MBh, 3, 291, 15.2 svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ //
MBh, 3, 293, 17.2 labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ //
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 3, 294, 39.1 tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā /
MBh, 3, 297, 39.2 indriyārthān anubhavan buddhimāṃllokapūjitaḥ /
MBh, 3, 297, 55.2 kaś ca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ /
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 3, 298, 25.2 ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ /
MBh, 3, 299, 14.2 yatkṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā //
MBh, 4, 1, 1.12 tāraṇaṃ sarvalokeṣu tena bhārata ucyate /
MBh, 4, 1, 2.40 nirjitya tarasā śatrūn punar lokāñjugopa ha /
MBh, 4, 1, 2.46 yat kṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā /
MBh, 4, 1, 14.3 guṇavāṃllokavikhyāto dṛḍhabhaktir viśāradaḥ /
MBh, 4, 2, 20.47 vāsudevasamau loke yaśasā vikrameṇa ca /
MBh, 4, 3, 16.2 sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata /
MBh, 4, 3, 16.3 naivam anyāḥ striyo yānti iti lokasya niścayaḥ /
MBh, 4, 3, 16.11 ekapatnīvratāścaitā iti lokasya niścayaḥ //
MBh, 4, 3, 17.4 pramadāhārikā loke puruṣāṇāṃ pravāsinām /
MBh, 4, 5, 10.3 gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām /
MBh, 4, 5, 18.3 dharmaputro mahātejāḥ sarvalokavaśīkaram /
MBh, 4, 7, 2.1 sa sūdarūpaḥ parameṇa varcasā ravir yathā lokam imaṃ prabhāsayan /
MBh, 4, 12, 24.1 tasmin vinihate malle jīmūte lokaviśrute /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 20.2 caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ //
MBh, 4, 15, 32.2 śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta //
MBh, 4, 15, 41.3 manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati //
MBh, 4, 18, 11.2 sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ //
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 31, 7.2 patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām //
MBh, 4, 32, 1.2 tamasābhiplute loke rajasā caiva bhārata /
MBh, 4, 32, 24.2 bhīmaḥ saptaśatān yodhān paralokam adarśayat /
MBh, 4, 36, 32.2 ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt //
MBh, 4, 38, 36.3 gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ //
MBh, 4, 43, 8.1 eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ /
MBh, 4, 45, 3.2 tūṣṇīṃ dhārayate lokān vasudhā sacarācarān //
MBh, 4, 47, 11.2 tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam /
MBh, 4, 52, 3.1 pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham /
MBh, 4, 53, 3.2 sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān //
MBh, 4, 56, 5.2 nadīṃ prasyandayiṣyāmi paralokapravāhinīm //
MBh, 4, 59, 29.2 babhūva tasmin saṃgrāme rājaṃlloke tad adbhutam //
MBh, 4, 61, 27.2 āmantrya vīrāṃśca tathaiva mānyān gāṇḍīvaghoṣeṇa vinādya lokān //
MBh, 4, 64, 14.1 manuṣyaloke sakale yasya tulyo na vidyate /
MBh, 4, 65, 9.2 asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā //
MBh, 4, 67, 4.2 atiśaṅkā bhavet sthāne tava lokasya cābhibho //
MBh, 5, 2, 6.2 sthitāśca dharmeṣu yathā svakeṣu lokapravīrāḥ śrutakālavṛddhāḥ //
MBh, 5, 7, 12.1 tvaṃ ca śreṣṭhatamo loke satām adya janārdana /
MBh, 5, 7, 33.1 bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati /
MBh, 5, 8, 23.1 viditaṃ te mahārāja lokatattvaṃ narādhipa /
MBh, 5, 9, 42.2 lokāḥ paśyantu me vīryaṃ tapasaśca balaṃ mahat /
MBh, 5, 9, 48.3 tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā //
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 10, 8.1 tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam /
MBh, 5, 10, 8.2 tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ //
MBh, 5, 10, 16.1 grasantam iva lokāṃstrīn sūryācandramasau yathā /
MBh, 5, 10, 19.3 avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān //
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 11, 7.1 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava /
MBh, 5, 11, 15.1 aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ /
MBh, 5, 12, 20.1 mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ /
MBh, 5, 12, 22.2 indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām //
MBh, 5, 12, 28.2 ūcur vacanam avyagrā lokānāṃ hitakāmyayā //
MBh, 5, 13, 1.3 trayāṇām api lokānām aham indraḥ śucismite /
MBh, 5, 14, 13.1 indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ /
MBh, 5, 15, 18.1 na me kruddhasya paryāptāḥ sarve lokāḥ śucismite /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 16, 16.1 mahendra dānavān hatvā lokāstrātāstvayā vibho /
MBh, 5, 16, 18.1 pāhi devān salokāṃśca mahendra balam āpnuhi /
MBh, 5, 16, 20.2 vṛtraśca sumahākāyo grastuṃ lokān iyeṣa yaḥ //
MBh, 5, 16, 25.2 trailokye ca prāpya rājyaṃ tapasvinaḥ kṛtvā vāhān yāti lokān durātmā //
MBh, 5, 17, 17.1 triviṣṭapaṃ prapadyasva pāhi lokāñśacīpate /
MBh, 5, 20, 14.2 avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam //
MBh, 5, 21, 7.2 trayāṇām api lokānāṃ samartha iti me matiḥ //
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 26, 3.2 sukhaiṣiṇaḥ karma kurvanti pārthā dharmād ahīnaṃ yacca lokasya pathyam //
MBh, 5, 27, 1.2 dharme nityā pāṇḍava te viceṣṭā loke śrutā dṛśyate cāpi pārtha /
MBh, 5, 27, 4.2 pūrvaṃ narastān dhṛtimān vinighnaṃlloke praśaṃsāṃ labhate 'navadyām //
MBh, 5, 27, 9.2 aśraddadhat paralokāya mūḍho hitvā dehaṃ tapyate pretya mandaḥ //
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya //
MBh, 5, 28, 8.2 prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat //
MBh, 5, 29, 15.1 jānann imaṃ sarvalokasya dharmaṃ brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 5, 30, 40.1 mā bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam /
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 32, 22.1 kim anyatra viṣayād īśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa /
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 33, 51.2 striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ //
MBh, 5, 33, 63.1 pañcaiva pūjayaṃlloke yaśaḥ prāpnoti kevalam /
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 33, 102.1 ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta /
MBh, 5, 34, 23.2 prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati //
MBh, 5, 34, 23.2 prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati //
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 5, 34, 52.2 tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva //
MBh, 5, 35, 4.1 yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate /
MBh, 5, 35, 4.2 tāvat sa puruṣavyāghra svargaloke mahīyate //
MBh, 5, 35, 7.3 asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ //
MBh, 5, 35, 46.1 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
MBh, 5, 35, 46.1 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
MBh, 5, 37, 31.1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 37, 56.1 agnistejo mahalloke gūḍhastiṣṭhati dāruṣu /
MBh, 5, 38, 28.2 kīrtiṃ ca labhate loke na cānarthena yujyate //
MBh, 5, 38, 30.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 5, 38, 36.2 tādṛṅ narādhamo loke varjanīyo narādhipa //
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 39, 30.1 tāṃstvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ /
MBh, 5, 40, 17.1 asmāl lokād ūrdhvam amuṣya cādho mahat tamastiṣṭhati hyandhakāram /
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 42, 6.2 pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām //
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 42, 18.3 te brāhmaṇā itaḥ pretya svargaloke prakāśate //
MBh, 5, 42, 29.2 adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ /
MBh, 5, 42, 30.2 ayaṃ hi loko mānasya asau mānasya tad viduḥ //
MBh, 5, 43, 5.2 asmiṃlloke tapastaptaṃ phalam anyatra dṛśyate /
MBh, 5, 43, 5.3 brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ //
MBh, 5, 43, 36.2 pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ //
MBh, 5, 44, 4.2 ye 'smiṃl loke vijayantīha kāmān brāhmīṃ sthitim anutitikṣamāṇāḥ /
MBh, 5, 44, 14.2 ṛṣayaśca mahābhāgā brahmalokaṃ manīṣiṇaḥ //
MBh, 5, 44, 17.1 antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena /
MBh, 5, 44, 23.1 sā pratiṣṭhā tad amṛtaṃ lokāstad brahma tad yaśaḥ /
MBh, 5, 47, 40.1 brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 47, 99.2 ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam //
MBh, 5, 48, 4.1 namaskṛtvopajagmuste lokavṛddhaṃ pitāmaham /
MBh, 5, 48, 8.1 naranārāyaṇāvetau lokāl lokaṃ samāsthitau /
MBh, 5, 48, 8.1 naranārāyaṇāvetau lokāl lokaṃ samāsthitau /
MBh, 5, 48, 9.1 etau hi karmaṇā lokān nandayāmāsatur dhruvau /
MBh, 5, 48, 19.2 ajeyau mānuṣe loke sendrair api surāsuraiḥ //
MBh, 5, 48, 21.1 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān /
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 50, 54.1 ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān /
MBh, 5, 51, 4.2 māhātmyāt saṃśayo loke na tvasti vijayo mama //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 59, 15.1 yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati /
MBh, 5, 60, 9.2 didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ //
MBh, 5, 60, 11.2 lokasya paśyato rājan sthāpayāmyabhimantraṇāt //
MBh, 5, 60, 23.1 lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam /
MBh, 5, 61, 5.2 nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye //
MBh, 5, 61, 15.2 vyūhaṃ prativyūhya śirāṃsi bhittvā lokakṣayaṃ paśyata bhīmasenāt //
MBh, 5, 63, 8.1 yaḥ punaḥ pratimānena trīṃl lokān atiricyate /
MBh, 5, 66, 11.1 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva /
MBh, 5, 66, 15.1 tena vañcayate lokānmāyāyogena keśavaḥ /
MBh, 5, 67, 1.2 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram /
MBh, 5, 67, 7.2 bhagavān devakīputro lokaṃ cennihaniṣyati /
MBh, 5, 70, 23.2 jīvanti dhanino loke mṛtā ye tvadhanā narāḥ //
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 70, 85.3 avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām //
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 71, 23.1 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ /
MBh, 5, 71, 25.1 ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam /
MBh, 5, 71, 31.1 tasmiṃl lokaparityakte kiṃ kāryam avaśiṣyate /
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 5, 74, 16.2 draṣṭā māṃ tvaṃ ca lokaśca vikarṣantaṃ varān varān //
MBh, 5, 74, 17.2 sarvalokād abhikruddhānna bhayaṃ vidyate mama //
MBh, 5, 75, 11.1 lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ /
MBh, 5, 77, 4.2 daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam //
MBh, 5, 77, 11.2 tasmiṃścākriyamāṇe 'sau lokavadhyo bhaviṣyati //
MBh, 5, 78, 6.2 anityamatayo loke narāḥ puruṣasattama //
MBh, 5, 81, 62.1 kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ /
MBh, 5, 82, 27.1 te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam /
MBh, 5, 83, 6.1 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ /
MBh, 5, 84, 3.2 trayāṇām api lokānāṃ bhagavān prapitāmahaḥ //
MBh, 5, 85, 1.3 saṃbhāvitaśca lokasya saṃmataścāsi bhārata //
MBh, 5, 85, 4.1 sadaiva bhāvito loko guṇaughaistava pārthiva /
MBh, 5, 86, 5.2 trayāṇām api lokānāṃ viditaṃ mama sarvathā //
MBh, 5, 88, 43.1 putralokāt patilokān vṛṇvānā satyavādinī /
MBh, 5, 88, 43.1 putralokāt patilokān vṛṇvānā satyavādinī /
MBh, 5, 88, 53.2 kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati //
MBh, 5, 88, 75.2 lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha //
MBh, 5, 88, 90.1 kā nu sīmantinī tvādṛg lokeṣvasti pitṛṣvasaḥ /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 93, 22.1 lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām /
MBh, 5, 93, 33.1 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ /
MBh, 5, 94, 14.3 āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva //
MBh, 5, 95, 5.1 te ca kṣayānte jagato hitvā lokatrayaṃ sadā /
MBh, 5, 95, 6.2 tiryagyonyaśca ye cānye jīvalokacarāḥ smṛtāḥ //
MBh, 5, 95, 12.2 tasyaikaiva kule kanyā rūpato lokaviśrutā //
MBh, 5, 95, 17.1 devamānuṣalokau dvau mānasenaiva cakṣuṣā /
MBh, 5, 95, 19.2 mātalir nāgalokāya cakāra gamane matim //
MBh, 5, 96, 8.2 varuṇenābhyanujñātau nāgalokaṃ viceratuḥ //
MBh, 5, 96, 19.1 eṣa gāṇḍīmayaścāpo lokasaṃhārasaṃbhṛtaḥ /
MBh, 5, 97, 1.2 etat tu nāgalokasya nābhisthāne sthitaṃ puram /
MBh, 5, 99, 1.2 ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām /
MBh, 5, 100, 14.2 paurāṇī śrūyate loke gīyate yā manīṣibhiḥ //
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 5, 101, 2.2 tapasā lokamukhyena prabhāvamahatā mahī //
MBh, 5, 102, 26.2 īśastvam asi lokānāṃ carāṇām acarāśca ye /
MBh, 5, 103, 10.2 aham apyutsahe lokān samastān voḍhum añjasā //
MBh, 5, 103, 27.1 bhagavaṃl lokasārasya sadṛśena vapuṣmatā /
MBh, 5, 106, 3.1 yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ /
MBh, 5, 106, 10.1 atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ /
MBh, 5, 107, 3.2 ijyamānāḥ sma lokeṣu samprāptāstulyabhāgatām //
MBh, 5, 107, 5.1 atra devarṣayo nityaṃ pitṛlokarṣayastathā /
MBh, 5, 108, 7.2 jāyate jīvalokasya hartum ardham ivāyuṣaḥ //
MBh, 5, 109, 6.2 pratigṛhya dadau loke mānuṣe brahmavittama //
MBh, 5, 111, 13.2 lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt //
MBh, 5, 112, 2.2 tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam //
MBh, 5, 112, 19.2 tāvato vājidā lokān prāpnuvanti mahīpate //
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 118, 13.2 tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ //
MBh, 5, 118, 13.2 tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ //
MBh, 5, 120, 3.2 khyāto dānapatir loke vyājahāra nṛpaṃ tadā //
MBh, 5, 120, 4.1 prāptavān asmi yal loke sarvavarṇeṣvagarhayā /
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 5, 121, 7.2 akṣayastava loko 'yaṃ kīrtiścaivākṣayā divi /
MBh, 5, 121, 12.2 bhagavan vettha lokāṃśca śāśvatānmama nirjitān //
MBh, 5, 121, 15.2 na śāṭhyena na māyābhir loko bhavati śāśvataḥ //
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 122, 22.2 ātmano matam utsṛjya sa loke sukham edhate //
MBh, 5, 122, 40.1 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata /
MBh, 5, 126, 41.1 dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata /
MBh, 5, 126, 41.2 abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ //
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 131, 24.2 lokasya samavajñātaṃ nihīnāśanavāsasam //
MBh, 5, 131, 37.2 kim adyakānāṃ ye lokā dviṣantastān avāpnuyuḥ /
MBh, 5, 131, 37.3 ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ //
MBh, 5, 131, 42.2 sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim //
MBh, 5, 132, 24.2 māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat //
MBh, 5, 132, 33.2 yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ /
MBh, 5, 133, 15.2 yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam //
MBh, 5, 135, 3.2 bhīmasenadvitīyaśca lokam udvartayiṣyati //
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 143, 10.2 asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ //
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 145, 16.1 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 147, 14.2 pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ //
MBh, 5, 147, 28.1 bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ /
MBh, 5, 154, 31.1 na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum /
MBh, 5, 156, 10.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 5, 156, 13.1 sthiro bhūtvā mahārāja sarvalokakṣayodayam /
MBh, 5, 157, 4.2 pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram //
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 5, 158, 24.1 yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya /
MBh, 5, 159, 11.1 yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam /
MBh, 5, 160, 4.2 kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ //
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 167, 14.1 lokavīrau maheṣvāsau tyaktātmānau ca bhārata /
MBh, 5, 169, 17.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 174, 25.2 api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam //
MBh, 5, 178, 32.2 lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe //
MBh, 5, 178, 36.2 nirjitāḥ kṣatriyā loke mayaikeneti tacchṛṇu //
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 5, 185, 22.1 tato hāhākṛte loke sadevāsurarākṣase /
MBh, 5, 186, 6.2 etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha //
MBh, 5, 186, 20.1 savyasācīti vikhyātastriṣu lokeṣu vīryavān /
MBh, 5, 186, 25.1 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃcana /
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 5, 186, 33.2 lokānāṃ ca hitaṃ kurvann aham apyādade vacaḥ //
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 5, 187, 1.2 pratyakṣam etal lokānāṃ sarveṣām eva bhāmini /
MBh, 5, 188, 3.1 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ /
MBh, 5, 188, 4.2 patilokād vihīnā ca naiva strī na pumān iha //
MBh, 5, 193, 30.2 lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgānniveśanam //
MBh, 5, 193, 51.3 gacchedānīṃ yathākāmaṃ cara lokān yathāsukham //
MBh, 5, 195, 11.1 sāmarān api lokāṃstrīn sahasthāvarajaṅgamān /
MBh, 5, 196, 4.1 āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ /
MBh, 6, 3, 19.1 pradhānāḥ sarvalokasya yāsvāyattam idaṃ jagat /
MBh, 6, 3, 43.2 yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata //
MBh, 6, 3, 45.2 vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam //
MBh, 6, 3, 46.1 iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham /
MBh, 6, 4, 3.1 sṛjate ca punar lokān neha vidyati śāśvatam /
MBh, 6, 4, 11.3 svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi //
MBh, 6, 4, 11.3 svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi //
MBh, 6, 5, 6.2 koṭyaśca lokavīrāṇāṃ sametāḥ kurujāṅgale //
MBh, 6, 5, 18.2 caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā //
MBh, 6, 5, 19.2 tattvena bharataśreṣṭha sa lokānna praṇaśyati //
MBh, 6, 6, 7.2 vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ //
MBh, 6, 6, 7.2 vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ //
MBh, 6, 7, 10.2 ūrdhvam antaśca tiryak ca lokān āvṛtya tiṣṭhati //
MBh, 6, 7, 43.1 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ /
MBh, 6, 7, 44.2 brahmalokād apakrāntā saptadhā pratipadyate //
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 8, 7.1 devalokacyutāḥ sarve jāyante tatra mānavāḥ /
MBh, 6, 8, 28.2 brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ //
MBh, 6, 9, 13.2 devalokacyutāḥ sarve tathā virajaso nṛpa //
MBh, 6, 12, 33.1 tatra puṇyā janapadāścatvāro lokasaṃmatāḥ /
MBh, 6, 13, 32.1 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ /
MBh, 6, 13, 33.1 tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ /
MBh, 6, 15, 35.1 sarvalokeśvarasyeva parameṣṭhiprajāpateḥ /
MBh, 6, 15, 39.1 yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare /
MBh, 6, 15, 50.1 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
MBh, 6, 15, 51.2 ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam //
MBh, 6, 15, 56.1 kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ /
MBh, 6, 16, 3.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 19, 12.1 na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram /
MBh, 6, 19, 35.2 ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ //
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 3, 3.2 loke 'smindvividhā niṣṭhā purā proktā mayānagha /
MBh, 6, BhaGī 3, 9.1 yajñārthātkarmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ /
MBh, 6, BhaGī 3, 20.2 lokasaṃgrahamevāpi saṃpaśyankartumarhasi //
MBh, 6, BhaGī 3, 21.2 sa yatpramāṇaṃ kurute lokastadanuvartate //
MBh, 6, BhaGī 3, 22.1 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana /
MBh, 6, BhaGī 3, 24.1 utsīdeyurime lokā na kuryāṃ karma cedaham /
MBh, 6, BhaGī 3, 25.2 kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //
MBh, 6, BhaGī 4, 12.2 kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā //
MBh, 6, BhaGī 4, 31.2 nāyaṃ loko 'styayajñasya kuto 'nyaḥ kurusattama //
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 5, 29.1 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
MBh, 6, BhaGī 6, 41.1 prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ /
MBh, 6, BhaGī 6, 42.2 etaddhi durlabhataraṃ loke janma yadīdṛśam //
MBh, 6, BhaGī 7, 25.2 mūḍho 'yaṃ nābhijānāti loko māmajamavyayam //
MBh, 6, BhaGī 8, 16.1 ā brahmabhuvanāllokāḥ punarāvartino 'rjuna /
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 6, BhaGī 9, 33.2 anityamasukhaṃ lokamimaṃ prāpya bhajasva mām //
MBh, 6, BhaGī 10, 3.1 yo māmajamanādiṃ ca vetti lokamaheśvaram /
MBh, 6, BhaGī 10, 6.2 madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ //
MBh, 6, BhaGī 10, 16.2 yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi //
MBh, 6, BhaGī 11, 23.2 bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham //
MBh, 6, BhaGī 11, 28.2 tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti //
MBh, 6, BhaGī 11, 29.2 tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ //
MBh, 6, BhaGī 11, 30.1 lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ /
MBh, 6, BhaGī 11, 32.2 kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ /
MBh, 6, BhaGī 11, 32.2 kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ /
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, BhaGī 11, 48.2 evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra //
MBh, 6, BhaGī 12, 15.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
MBh, 6, BhaGī 12, 15.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
MBh, 6, BhaGī 13, 13.2 sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati //
MBh, 6, BhaGī 13, 33.1 yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ /
MBh, 6, BhaGī 14, 14.2 tadottamavidāṃ lokānamalānpratipadyate //
MBh, 6, BhaGī 15, 2.2 adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyaloke //
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 6, BhaGī 15, 16.1 dvāvimau puruṣau loke kṣaraścākṣara eva ca /
MBh, 6, BhaGī 15, 18.2 ato 'smi loke vede ca prathitaḥ puruṣottamaḥ //
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, BhaGī 18, 17.2 hatvāpi sa imāṃllokānna hanti na nibadhyate //
MBh, 6, BhaGī 18, 71.2 so 'pi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām //
MBh, 6, 43, 9.1 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam /
MBh, 6, 46, 27.2 yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ //
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 48, 63.2 sadevāsuragandharvair lokair api kathaṃcana //
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 49, 3.1 bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān /
MBh, 6, 50, 74.2 prāhiṇonmṛtyulokāya tad adbhutam ivābhavat //
MBh, 6, 50, 86.1 na hi pāñcālarājasya loke kaścana vidyate /
MBh, 6, 51, 3.1 sa lokaviditān aśvānnijaghāna mahābalaḥ /
MBh, 6, 51, 34.2 sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate //
MBh, 6, 51, 40.2 vapūṃṣi sarvalokasya saṃharann iva sarvathā //
MBh, 6, 54, 42.2 miṣato vārayiṣyāmi sarvalokasya paśyataḥ //
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke /
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 55, 129.1 avāpya kīrtiṃ ca yaśaśca loke vijitya śatrūṃśca dhanaṃjayo 'pi /
MBh, 6, 55, 131.3 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena //
MBh, 6, 56, 10.1 prakarṣatā guptam udāyudhena kirīṭinā lokamahārathena /
MBh, 6, 56, 28.2 dadarśa lokaḥ kurusṛñjayāśca tad dvairathaṃ bhīṣmadhanaṃjayābhyām //
MBh, 6, 60, 2.2 avākirad ameyātmā sarvalokasya paśyataḥ //
MBh, 6, 60, 30.2 nināya samare bhīmaḥ paralokāya māriṣa //
MBh, 6, 61, 28.1 trayāṇām api lokānāṃ paryāptā iti me matiḥ /
MBh, 6, 61, 35.1 nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati /
MBh, 6, 61, 43.1 jaya viśva mahādeva jaya lokahite rata /
MBh, 6, 61, 44.1 padmagarbha viśālākṣa jaya lokeśvareśvara /
MBh, 6, 61, 46.2 viśveśvara mahābāho jaya lokārthatatpara //
MBh, 6, 61, 66.2 aniruddho 'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam //
MBh, 6, 61, 68.1 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai /
MBh, 6, 61, 69.1 tvāṃ hi brahmarṣayo loke devāścāmitavikrama /
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 6, 62, 1.2 tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ /
MBh, 6, 62, 8.1 mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ /
MBh, 6, 62, 11.2 sahitau mānuṣe loke sambhūtāvamitadyutī //
MBh, 6, 62, 13.2 vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ //
MBh, 6, 62, 18.1 tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ /
MBh, 6, 62, 23.1 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ /
MBh, 6, 62, 23.2 vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ //
MBh, 6, 62, 24.2 visṛjya sarvalokātmā jagāma bhavanaṃ svakam //
MBh, 6, 62, 28.2 vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram //
MBh, 6, 62, 32.2 sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ //
MBh, 6, 62, 33.1 lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ /
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 6, 63, 1.2 vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate /
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 63, 6.1 eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha /
MBh, 6, 63, 17.1 keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ /
MBh, 6, 63, 18.2 kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ //
MBh, 6, 64, 2.2 lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt /
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 6, 72, 12.2 lokapālopamaistāta pālitaṃ lokaviśrutaiḥ //
MBh, 6, 72, 13.1 bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ /
MBh, 6, 72, 19.1 guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ /
MBh, 6, 73, 36.1 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ /
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 78, 49.2 rājānaṃ sarvalokasya ratham āropayat svakam //
MBh, 6, 79, 10.1 yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ /
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 80, 11.2 lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā //
MBh, 6, 82, 30.3 yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ //
MBh, 6, 84, 22.2 prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ //
MBh, 6, 84, 22.2 prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ //
MBh, 6, 85, 14.2 lokakṣayakaro rājaṃstanme nigadataḥ śṛṇu //
MBh, 6, 86, 9.1 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ /
MBh, 6, 86, 10.2 indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam //
MBh, 6, 86, 14.1 so 'rjunena samājñapto devaloke tadā nṛpa /
MBh, 6, 86, 53.2 acirād gamayāmāsuḥ pretalokaṃ parasparam //
MBh, 6, 88, 23.1 tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ /
MBh, 6, 92, 37.1 abhimanyuśca rājānam ambaṣṭhaṃ lokaviśrutam /
MBh, 6, 93, 23.2 anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ /
MBh, 6, 93, 29.2 pūjayānaśca tān sarvān sarvalokeśvareśvaraḥ //
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 95, 9.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 6, 96, 17.2 dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ //
MBh, 6, 99, 1.3 lokakṣayakaro raudro bhīṣmasya saha somakaiḥ //
MBh, 6, 99, 18.1 anayan paralokāya śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 99, 23.1 sarvalokeśvarāḥ śūrāstatra tatra viśāṃ pate /
MBh, 6, 99, 42.2 āgaskṛt sarvalokasya putro duryodhanastava //
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 102, 61.2 śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca /
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 103, 80.1 na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam /
MBh, 6, 103, 84.1 tathoktavati gāṅgeye paralokāya dīkṣite /
MBh, 6, 104, 19.2 rudhiraughapariklinnāḥ paralokaṃ yayustadā //
MBh, 6, 104, 47.2 sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya //
MBh, 6, 104, 52.2 avahāsyo 'sya lokasya bhaviṣyasi mayā saha //
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 6, 109, 17.3 virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ //
MBh, 6, 111, 4.1 preṣitāḥ paralokāya paramāstraiḥ kirīṭinā /
MBh, 6, 111, 21.2 brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ //
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 6, 112, 80.1 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ /
MBh, 6, 112, 86.2 apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa //
MBh, 6, 112, 90.2 duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ //
MBh, 6, 113, 1.3 brahmalokaparāḥ sarve samapadyanta bhārata //
MBh, 6, 113, 12.2 na nyavartanta kauravyā brahmalokapuraskṛtāḥ //
MBh, 6, 113, 15.1 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ /
MBh, 6, 114, 39.2 patiṣyati rathād bhīṣme sarvalokapriye tadā //
MBh, 6, 115, 35.2 dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham //
MBh, 6, 115, 49.2 arciṣmān pratapaṃl lokān rathenottamatejasā /
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 6, 116, 39.1 sarvasminmānuṣe loke vettyeko hi dhanaṃjayaḥ /
MBh, 6, 117, 31.2 kṣatradharmajitāṃl lokān samprāpsyasi na saṃśayaḥ //
MBh, 7, 2, 6.1 neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt /
MBh, 7, 2, 8.2 mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi /
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 3, 12.2 yodhāṃstvam aplave hitvā pitṛlokaṃ gamiṣyasi //
MBh, 7, 4, 11.1 yaunāt saṃbandhakālloke viśiṣṭaṃ saṃgataṃ satām /
MBh, 7, 7, 29.2 pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan //
MBh, 7, 8, 21.1 vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ /
MBh, 7, 8, 31.1 yasya karmānujīvanti loke sarvadhanurbhṛtaḥ /
MBh, 7, 9, 10.2 dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan //
MBh, 7, 9, 64.1 paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu /
MBh, 7, 9, 65.2 gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ //
MBh, 7, 9, 72.1 lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ /
MBh, 7, 9, 72.1 lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ /
MBh, 7, 10, 2.2 vikhyāpitaṃ balaṃ bāhvostriṣu lokeṣu saṃjaya //
MBh, 7, 10, 43.1 yugasyeva viparyāso lokānām iva mohanam /
MBh, 7, 10, 45.1 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau /
MBh, 7, 10, 48.1 ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ /
MBh, 7, 12, 9.2 na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana //
MBh, 7, 13, 17.2 vahantīṃ pitṛlokāya śataśo rājasattama //
MBh, 7, 14, 2.1 āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ /
MBh, 7, 14, 12.2 soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt //
MBh, 7, 16, 25.2 prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ //
MBh, 7, 16, 29.1 ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām /
MBh, 7, 16, 29.2 pānapasya ca ye lokā gurudāraratasya ca //
MBh, 7, 16, 31.2 apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api //
MBh, 7, 16, 34.1 nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām /
MBh, 7, 16, 34.2 tān āpnuyāmahe lokān ye ca pāpakṛtām api //
MBh, 7, 16, 36.1 yadi tvasukaraṃ loke karma kuryāma saṃyuge /
MBh, 7, 16, 36.2 iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ //
MBh, 7, 17, 3.2 āvṛtatvācca lokasya nāsīt tatra pratisvanaḥ //
MBh, 7, 17, 6.2 kunarair duravāpān hi lokān prāpsyantyanuttamān //
MBh, 7, 17, 29.1 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge /
MBh, 7, 19, 14.1 vṛtā balena mahatā brahmalokapuraskṛtāḥ /
MBh, 7, 21, 17.1 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ /
MBh, 7, 23, 3.2 ajñātaścaiva lokasya vijahāra yudhiṣṭhiraḥ //
MBh, 7, 23, 14.2 so 'smācca hīyate lokāt kṣudrabhāvaṃ ca gacchati //
MBh, 7, 27, 30.2 prāhiṇonmṛtyulokāya tato 'krudhyad dhanaṃjayaḥ //
MBh, 7, 28, 13.2 sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 28, 23.1 caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ /
MBh, 7, 28, 23.2 ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe //
MBh, 7, 28, 25.1 aparā kurute karma mānuṣaṃ lokam āśritā /
MBh, 7, 28, 31.2 bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā //
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 29, 6.2 prāhiṇonmṛtyulokāya kruddho bāṇair dhanaṃjayaḥ //
MBh, 7, 29, 10.2 nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā //
MBh, 7, 30, 3.3 yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ //
MBh, 7, 32, 10.2 nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā //
MBh, 7, 38, 23.3 gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ //
MBh, 7, 38, 23.3 gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ //
MBh, 7, 44, 25.2 rājan prāpur amuṃ lokaṃ śarīrāṇyavaniṃ yayuḥ //
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 50, 64.2 gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ //
MBh, 7, 51, 15.2 sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān //
MBh, 7, 51, 24.2 mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān //
MBh, 7, 51, 25.1 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām /
MBh, 7, 51, 27.2 brahmaghnānāṃ ca ye lokā ye ca goghātinām api //
MBh, 7, 51, 28.2 saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām /
MBh, 7, 52, 29.2 bhujavīryārjitāṃl lokān divyān prāpsyasyanuttamān //
MBh, 7, 52, 31.2 paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ //
MBh, 7, 52, 32.1 tapastaptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ /
MBh, 7, 53, 3.2 kathaṃ nu sarvalokasya nāvahāsyā bhavemahi //
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 53, 49.2 nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi //
MBh, 7, 54, 15.2 gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān //
MBh, 7, 56, 24.1 anarjunam imaṃ lokaṃ muhūrtam api dāruka /
MBh, 7, 56, 26.1 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave /
MBh, 7, 56, 29.2 jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ //
MBh, 7, 59, 14.2 sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ /
MBh, 7, 60, 14.1 taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt /
MBh, 7, 60, 28.2 yiyāsur yamalokāya mama vīryaṃ pratīkṣate //
MBh, 7, 61, 41.1 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ /
MBh, 7, 62, 9.1 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam /
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 67, 45.2 avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama //
MBh, 7, 67, 49.2 yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ //
MBh, 7, 68, 25.2 lokavismāpanam abhūt samudrasyeva śoṣaṇam //
MBh, 7, 68, 50.2 prāhiṇonmṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 69, 34.1 adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ /
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 69, 40.2 visismāpayiṣur lokaṃ vidyayā brahmavittamaḥ //
MBh, 7, 69, 46.1 dhātā vidhātā lokeśo diśaśca sadigīśvarāḥ /
MBh, 7, 73, 52.2 rajasā saṃvṛte loke śarajālasamāvṛte //
MBh, 7, 75, 10.1 kim adbhutataraṃ loke bhavitāpyatha vāpyabhūt /
MBh, 7, 76, 29.1 iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau /
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 78, 14.2 yadvṛttaṃ triṣu lokeṣu yacca keśava vartate //
MBh, 7, 85, 47.2 loke vikhyāyase vīra karmabhiḥ satyavāg iti //
MBh, 7, 85, 86.2 sa hi śakto raṇe tāta trīṃl lokān api saṃgatān //
MBh, 7, 85, 92.2 tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate //
MBh, 7, 85, 93.1 nāsādhyaṃ vidyate loke sātyaker iti mādhava /
MBh, 7, 85, 94.1 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ /
MBh, 7, 87, 2.1 apavādaṃ hyātmanaśca lokād rakṣan viśeṣataḥ /
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 90, 3.1 sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ /
MBh, 7, 90, 3.1 sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ /
MBh, 7, 90, 5.1 tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam /
MBh, 7, 92, 10.1 rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam /
MBh, 7, 94, 17.2 sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ //
MBh, 7, 95, 27.2 dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ //
MBh, 7, 100, 6.2 nāsti loke samaḥ kaścit samūha iti me matiḥ //
MBh, 7, 100, 25.1 so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ /
MBh, 7, 101, 72.1 kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ /
MBh, 7, 102, 8.1 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ /
MBh, 7, 102, 12.2 yuyudhānam ananviṣya loko māṃ garhayiṣyati //
MBh, 7, 102, 14.1 lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram /
MBh, 7, 104, 2.1 na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya /
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 105, 7.1 tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam /
MBh, 7, 110, 2.2 na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃcana /
MBh, 7, 117, 17.2 cirakālepsitaṃ loke yuddham adyāstu kaurava //
MBh, 7, 117, 29.1 tāvadīrgheṇa kālena brahmalokapuraskṛtau /
MBh, 7, 118, 1.3 ādadhajjīvalokasya duḥkham uttamam uttamaḥ //
MBh, 7, 118, 7.1 nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ /
MBh, 7, 118, 17.2 yiyāsur brahmalokāya prāṇān prāṇeṣvathājuhot //
MBh, 7, 118, 30.2 gaccha puṇyakṛtāṃl lokāñ śibir auśīnaro yathā //
MBh, 7, 120, 2.2 bhūriśravasi saṃkrānte paralokāya bhārata /
MBh, 7, 120, 74.3 anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ //
MBh, 7, 121, 19.3 kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ //
MBh, 7, 121, 29.2 samasteṣvapi lokeṣu triṣu vāsavanandana //
MBh, 7, 122, 14.1 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ /
MBh, 7, 122, 72.3 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam //
MBh, 7, 122, 73.2 kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ /
MBh, 7, 123, 23.1 na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kvacit /
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 124, 5.2 sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana //
MBh, 7, 124, 10.2 amaratvaṃ gatāḥ kṛṣṇa lokāṃścāśnuvate 'kṣayān //
MBh, 7, 124, 14.1 sraṣṭāraṃ sarvalokānāṃ paramātmānam acyutam /
MBh, 7, 124, 15.1 anādinidhanaṃ devaṃ lokakartāram avyayam /
MBh, 7, 125, 8.2 āgaskṛt sarvalokasya putraste bharatarṣabha //
MBh, 7, 125, 19.2 kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit //
MBh, 7, 126, 9.1 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi /
MBh, 7, 126, 15.2 no cet pāpaṃ pare loke tvam archethāstato 'dhikam //
MBh, 7, 126, 17.2 druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ //
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 7, 128, 9.2 preṣayan paralokāya vicaranto hyabhītavat //
MBh, 7, 129, 19.1 tamasā cāvṛte loke na prājñāyata kiṃcana /
MBh, 7, 130, 12.2 preṣayanmṛtyulokāya sarvān iṣubhir āśugaiḥ //
MBh, 7, 130, 13.2 tān sarvān preṣayāmāsa paralokāya bhārata //
MBh, 7, 131, 128.2 śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha //
MBh, 7, 132, 23.2 prāhiṇonmṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ //
MBh, 7, 132, 25.2 prāhiṇonmṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ //
MBh, 7, 135, 12.2 aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ //
MBh, 7, 135, 31.3 neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam //
MBh, 7, 135, 33.2 sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama //
MBh, 7, 136, 3.2 prāhiṇonmṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ //
MBh, 7, 136, 5.2 prāhiṇonmṛtyulokāya kirīṭī niśitaiḥ śaraiḥ //
MBh, 7, 136, 18.2 tamasā saṃvṛte loke vyadravat sarvatomukhī //
MBh, 7, 138, 1.3 tamasā saṃvṛte loke rajasā ca mahīpate /
MBh, 7, 138, 9.2 babhūva loke tamasā tathā saṃjaya saṃvṛte //
MBh, 7, 139, 1.2 prakāśite tathā loke rajasā ca tamovṛte /
MBh, 7, 139, 4.2 dahyamāneva lokānām abhāve vai vasuṃdharā //
MBh, 7, 141, 52.2 paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ //
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 144, 38.1 ādityena yathā vyāptaṃ tamo loke praṇaśyati /
MBh, 7, 145, 58.2 yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ //
MBh, 7, 146, 23.1 viratho vidhanuṣkaśca sarvalokeśvaraḥ prabhuḥ /
MBh, 7, 147, 9.1 tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau /
MBh, 7, 147, 17.2 pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare //
MBh, 7, 147, 20.1 tamasā saṃvṛte loke na prājñāyata kiṃcana /
MBh, 7, 155, 13.1 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha /
MBh, 7, 155, 15.2 sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī //
MBh, 7, 156, 23.1 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā /
MBh, 7, 159, 47.1 pratiprakāśite loke divābhūte niśākare /
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 7, 160, 6.1 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ /
MBh, 7, 160, 7.1 sasurāsuragandharvān imāṃl lokān dvijottama /
MBh, 7, 162, 2.2 prakāśiteṣu lokeṣu punar yuddham avartata //
MBh, 7, 162, 16.2 nadīṃ prāvartayan vīrāḥ paralokapravāhinīm //
MBh, 7, 164, 13.2 suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca //
MBh, 7, 164, 31.2 tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha //
MBh, 7, 164, 52.2 hatā vā devasādbhūtvā lokān prāpsyatha puṣkalān //
MBh, 7, 164, 87.2 vasiṣṭhaḥ kaśyapo 'triśca brahmalokaṃ ninīṣavaḥ //
MBh, 7, 164, 92.2 paripūrṇaśca kālaste vastuṃ loke 'dya mānuṣe //
MBh, 7, 164, 95.2 trayāṇām api lokānām aiśvaryārthe kathaṃcana //
MBh, 7, 164, 104.3 satyavān hi nṛloke 'smin bhavān khyāto janādhipa //
MBh, 7, 165, 41.3 brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite //
MBh, 7, 165, 45.3 ācāryaṃ yogam āsthāya brahmalokam ariṃdamam //
MBh, 7, 165, 119.1 taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ /
MBh, 7, 166, 5.1 ekam eva hi loke 'smin ātmano guṇavattaram /
MBh, 7, 166, 5.2 icchanti putraṃ puruṣā loke nānyaṃ kathaṃcana //
MBh, 7, 166, 10.1 sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 166, 22.1 gataḥ sa vīralokāya pitā mama na saṃśayaḥ /
MBh, 7, 166, 33.2 paralokagatasyāpi gamiṣyāmyanṛṇaḥ pituḥ //
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 167, 29.2 heṣatā kampitā bhūmir lokāśca sakalāstrayaḥ //
MBh, 7, 169, 22.1 kṣamā praśasyate loke na tu pāpo 'rhati kṣamām /
MBh, 7, 170, 17.2 muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ //
MBh, 7, 170, 27.2 upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ //
MBh, 7, 171, 38.2 ādadat sarvalokasya prāṇān iva mahāraṇe //
MBh, 7, 172, 30.2 tamasā saṃvṛte loke nādṛśyata mahāhave //
MBh, 7, 172, 46.1 adharottaram etad vā lokānāṃ vā parābhavaḥ /
MBh, 7, 172, 88.2 prārthayanti paraṃ loke sthānam eva ca śāśvatam //
MBh, 7, 172, 94.2 brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ //
MBh, 8, 4, 73.2 saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ //
MBh, 8, 5, 25.2 ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam //
MBh, 8, 5, 37.1 aham eva purā bhūtvā sarvalokasya satkṛtaḥ /
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 7, 25.3 carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ //
MBh, 8, 11, 12.1 ādityāv iva saṃdīptau lokakṣayakarāv ubhau /
MBh, 8, 12, 49.2 lokatrāsakarāv āstāṃ vimārgasthau grahāv iva //
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 22, 47.2 raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ //
MBh, 8, 23, 5.1 asyābhīśugraho loke nānyo 'sti bhavatā samaḥ /
MBh, 8, 23, 11.2 bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ /
MBh, 8, 23, 16.2 saṃnipātaḥ samo loke bhavator nāsti kaścana //
MBh, 8, 23, 34.2 lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi //
MBh, 8, 23, 48.2 vāsudevād api tvāṃ ca loko 'yam iti manyate //
MBh, 8, 24, 7.2 sahitā varayāmāsuḥ sarvalokapitāmaham //
MBh, 8, 24, 8.1 tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ /
MBh, 8, 24, 9.2 sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan //
MBh, 8, 24, 10.3 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ //
MBh, 8, 24, 19.1 trayas te daityarājānas trīṃl lokān āśu tejasā /
MBh, 8, 24, 27.1 tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire /
MBh, 8, 24, 40.2 ananyasadṛśaṃ loke vratavantam akalmaṣam //
MBh, 8, 24, 53.2 satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ //
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 24, 108.1 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ /
MBh, 8, 24, 109.1 tasminn ārohati kṣipraṃ syandanaṃ lokapūjite /
MBh, 8, 24, 120.1 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ /
MBh, 8, 24, 122.2 mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam //
MBh, 8, 24, 123.1 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ /
MBh, 8, 24, 125.1 yathaiva bhagavān brahmā lokadhātā pitāmahaḥ /
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 25, 1.2 evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ /
MBh, 8, 26, 47.1 neha dhruvaṃ kiṃcid api pracintyaṃ vidur loke karmaṇo 'nityayogāt /
MBh, 8, 27, 43.2 kāmatoyapradaṃ loke naraparjanyam arjunam //
MBh, 8, 27, 100.1 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka /
MBh, 8, 29, 9.2 kuntīputraṃ pratiyotsyāmi yuddhe jyākarṣiṇām uttamam adya loke //
MBh, 8, 29, 14.1 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokam imaṃ dahantam /
MBh, 8, 29, 16.2 loke varaṃ sarvadhanurdharāṇāṃ dhanaṃjayaṃ saṃyuge saṃsahiṣye //
MBh, 8, 29, 39.2 madvākyaṃ nānṛtaṃ loke kaścit kuryāt samāpnuhi //
MBh, 8, 30, 78.2 dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ //
MBh, 8, 37, 18.2 yaḥ saheta pumāṃl loke mad anyo yadupuṃgava //
MBh, 8, 40, 115.2 cintayanto bhaved adya lokānāṃ svasty apīty aha //
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 8, 44, 48.3 cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ //
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 8, 49, 63.1 taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram /
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 8, 49, 66.2 vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 51, 8.2 trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam //
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 8, 52, 4.2 prāpayeyaṃ paraṃ lokaṃ kimu karṇaṃ mahāraṇe //
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ /
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 8, 54, 19.1 sarve saṃkhye kuravo niṣpatantu māṃ vā lokāḥ kīrtayantv ākumāram /
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 8, 57, 43.1 tathendraloke nijaghāna daityān asaṃkhyeyān kālakeyāṃś ca sarvān /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 58, 2.2 prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ //
MBh, 8, 61, 11.1 śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt /
MBh, 8, 63, 30.3 vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa //
MBh, 8, 63, 52.2 atikrānte ca lokānām abhāvo niyato bhavet //
MBh, 8, 63, 55.1 karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ /
MBh, 8, 63, 56.1 vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt /
MBh, 8, 63, 56.2 sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām //
MBh, 8, 63, 62.1 samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pṛthak pṛthak /
MBh, 8, 63, 77.1 yadi tv evaṃ kathaṃcit syāl lokaparyasanaṃ yathā /
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 67, 13.2 vikhyātam ādityasamasya loke tviṣā samaṃ pāvakabhānucandraiḥ //
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 8, 69, 4.1 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham /
MBh, 9, 2, 13.2 mahārājeti satataṃ lokanātheti cāsakṛt //
MBh, 9, 3, 26.1 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 3, 26.2 āmuktakavacau kṛṣṇau lokamadhye virejatuḥ //
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 3, 40.1 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ /
MBh, 9, 4, 4.2 pāṇḍavair atitejobhir lokastvām anudṛṣṭavān //
MBh, 9, 4, 16.2 parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ //
MBh, 9, 4, 43.2 jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam //
MBh, 9, 6, 12.1 adya paśyantu māṃ lokā vicarantam abhītavat /
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 8, 5.2 śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata //
MBh, 9, 8, 29.1 saṃjajñe raṇabhūmau tu paralokavahā nadī /
MBh, 9, 8, 33.1 tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām /
MBh, 9, 10, 47.2 manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm //
MBh, 9, 11, 43.1 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi /
MBh, 9, 15, 21.2 iti satyām imāṃ vāṇīṃ lokavīrā nibodhata //
MBh, 9, 18, 20.3 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam //
MBh, 9, 18, 41.2 prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ //
MBh, 9, 18, 61.2 acireṇa jitāṃllokān hato yuddhe samaśnute //
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 22, 65.1 asibhiśchidyamānānāṃ śirasāṃ lokasaṃkṣaye /
MBh, 9, 27, 20.1 iha kīrtiṃ samādhāya pretya lokān samaśnute /
MBh, 9, 28, 5.2 tvaritā lokavīreṇa prahatāḥ savyasācinā //
MBh, 9, 28, 89.2 praviṣṭo hāstinapuraṃ rakṣaṃllokāddhi vācyatām //
MBh, 9, 30, 5.2 tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava //
MBh, 9, 30, 25.2 śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ //
MBh, 9, 30, 40.2 nihato vā raṇe 'smābhir vīralokam avāpsyasi //
MBh, 9, 30, 63.2 atha vā nihato 'smābhir vraja lokān anuttamān //
MBh, 9, 31, 2.2 rājabhāvena mānyaśca sarvalokasya so 'bhavat //
MBh, 9, 32, 11.1 na hi paśyāmi taṃ loke gadāhastaṃ narottamam /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 34, 65.2 tathā vayaṃ lokaguro prasādaṃ kartum arhasi //
MBh, 9, 34, 70.2 lokān prabhāsayāmāsa śītāṃśutvam avāpa ca //
MBh, 9, 35, 8.2 brahmalokajitaḥ sarve tapasā brahmavādinaḥ //
MBh, 9, 36, 24.1 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ /
MBh, 9, 36, 24.2 tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam //
MBh, 9, 37, 33.2 maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam //
MBh, 9, 37, 49.3 sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ //
MBh, 9, 38, 31.1 sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ /
MBh, 9, 39, 28.2 tatheti cābravīd brahmā sarvalokapitāmahaḥ //
MBh, 9, 40, 31.2 ākrāmad ūrdhvaṃ mudito lebhe lokāṃśca puṣkalān //
MBh, 9, 41, 39.1 evaṃ vasiṣṭhāpavāho loke khyāto janādhipa /
MBh, 9, 42, 19.2 śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe //
MBh, 9, 42, 37.2 lokān kāmadughān prāptam akṣayān rājasattama //
MBh, 9, 43, 10.1 sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ /
MBh, 9, 43, 45.1 tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ /
MBh, 9, 43, 51.2 samantapañcake yā vai triṣu lokeṣu viśrutā //
MBh, 9, 44, 38.1 sudarśanīyau varadau triṣu lokeṣu viśrutau /
MBh, 9, 44, 38.3 kārttikeyāya samprādād vidhātā lokaviśrutau //
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 9, 46, 13.2 upatasthur mahātmānaṃ sarvalokapitāmaham //
MBh, 9, 46, 14.2 sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam //
MBh, 9, 46, 15.2 kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ /
MBh, 9, 46, 21.1 sasarja bhagavān yatra sarvalokapitāmahaḥ /
MBh, 9, 47, 17.3 indratīrthe mahārāja triṣu lokeṣu viśrute //
MBh, 9, 47, 27.1 idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati /
MBh, 9, 47, 27.3 vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam //
MBh, 9, 47, 51.2 sa snātvā prāpsyate lokān dehanyāsācca durlabhān //
MBh, 9, 49, 27.1 tasmācca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata /
MBh, 9, 49, 27.2 pitṛlokācca taṃ yāntaṃ yāmyaṃ lokam apaśyata //
MBh, 9, 49, 27.2 pitṛlokācca taṃ yāntaṃ yāmyaṃ lokam apaśyata //
MBh, 9, 49, 28.1 tasmād api samutpatya somalokam abhiṣṭutam /
MBh, 9, 49, 29.1 lokān samutpatantaṃ ca śubhān ekāntayājinām /
MBh, 9, 49, 29.2 tato 'gnihotriṇāṃ lokāṃstebhyaścāpyutpapāta ha //
MBh, 9, 49, 30.2 tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām /
MBh, 9, 49, 30.3 vrajantaṃ lokam amalam apaśyad devapūjitam //
MBh, 9, 49, 33.2 āharanti mahāprājñāsteṣāṃ lokeṣvapaśyata //
MBh, 9, 49, 34.2 teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 35.2 āharanti naraśreṣṭhāsteṣāṃ lokeṣvapaśyata //
MBh, 9, 49, 36.2 teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 37.2 teṣāṃ lokeṣvapaśyacca jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 38.1 mitrāvaruṇayor lokān ādityānāṃ tathaiva ca /
MBh, 9, 49, 40.1 āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām /
MBh, 9, 49, 40.2 lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ //
MBh, 9, 49, 41.1 trīṃl lokān aparān vipram utpatantaṃ svatejasā /
MBh, 9, 49, 41.2 pativratānāṃ lokāṃśca vrajantaṃ so 'nvapaśyata //
MBh, 9, 49, 44.1 asito 'pṛcchata tadā siddhāṃl lokeṣu sattamān /
MBh, 9, 49, 46.3 jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam //
MBh, 9, 49, 49.2 ānupūrvyeṇa lokāṃstān sarvān avatatāra ha //
MBh, 9, 50, 21.1 tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ /
MBh, 9, 50, 25.2 śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha //
MBh, 9, 50, 29.3 sa lokān akṣayān prāpto devapriyakarastadā //
MBh, 9, 50, 31.2 prajāpatisutenātha bhṛguṇā lokabhāvanaḥ //
MBh, 9, 50, 32.1 atikāyaḥ sa tejasvī lokasāravinirmitaḥ /
MBh, 9, 51, 10.2 cakāra gamane buddhiṃ paralokāya vai tadā //
MBh, 9, 51, 11.2 asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe //
MBh, 9, 51, 12.1 evaṃ hi śrutam asmābhir devaloke mahāvrate /
MBh, 9, 51, 12.2 tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ //
MBh, 9, 52, 6.3 te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān //
MBh, 9, 53, 35.1 sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā /
MBh, 9, 54, 5.2 prathitottaravedī sā devaloke prajāpateḥ //
MBh, 9, 59, 20.3 bhavān prakhyāyate loke tasmāt saṃśāmya mā krudhaḥ //
MBh, 9, 59, 23.2 jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ //
MBh, 9, 62, 26.1 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ /
MBh, 9, 62, 42.2 sarvalokasya sāṃnidhye grāmāṃstvaṃ pañca yācitaḥ //
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 9, 62, 71.2 āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ //
MBh, 9, 63, 23.2 svadharmeṇa jitā lokāḥ ko nu svantataro mayā //
MBh, 9, 63, 39.1 samantapañcake puṇye triṣu lokeṣu viśrute /
MBh, 9, 63, 39.2 ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān //
MBh, 9, 64, 13.2 uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram //
MBh, 9, 64, 17.2 lokānāṃ ca bhavān yatra śete pāṃsuṣu rūṣitaḥ //
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 9, 64, 29.2 yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ //
MBh, 10, 1, 48.1 yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam /
MBh, 10, 2, 11.2 aphalaṃ dṛśyate loke samyag apyupapāditam //
MBh, 10, 2, 15.2 dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ //
MBh, 10, 2, 17.1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MBh, 10, 3, 4.1 sarvo hi manyate loka ātmānaṃ buddhimattaram /
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 4, 25.1 kathaṃ hi mādṛśo loke muhūrtam api jīvati /
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 10, 5, 9.1 na vadhaḥ pūjyate loke suptānām iha dharmataḥ /
MBh, 10, 5, 13.1 sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ /
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 10, 5, 27.1 na sa jātaḥ pumāṃl loke kaścinna ca bhaviṣyati /
MBh, 10, 5, 34.2 śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ //
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 10, 8, 20.2 ācāryaghātināṃ lokā na santi kulapāṃsana /
MBh, 10, 8, 74.2 prāhiṇonmṛtyulokāya drauṇiḥ praharatāṃ varaḥ //
MBh, 10, 9, 21.1 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 11, 23.1 śrutaṃ tat sarvalokeṣu paramavyasane yathā /
MBh, 10, 13, 7.1 tāvupāropya dāśārhaḥ syandanaṃ lokapūjitam /
MBh, 10, 13, 19.2 sarvalokapramohārthaṃ tad astraṃ pramumoca ha //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 10, 14, 11.1 te astre tejasā lokāṃstāpayantī vyavasthite /
MBh, 10, 14, 15.2 astratejaḥ śamayituṃ lokānāṃ hitakāmyayā //
MBh, 10, 15, 4.1 atra yaddhitam asmākaṃ lokānāṃ caiva sarvathā /
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 10, 18, 6.1 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ /
MBh, 11, 1, 19.3 ko 'nyo 'sti duḥkhitataro mayā loke pumān iha //
MBh, 11, 1, 20.2 vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam //
MBh, 11, 2, 10.1 teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati /
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 3, 14.2 evaṃ sāṃsiddhike loke kimartham anutapyase //
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 4, 11.1 aho vinikṛto loko lobhena ca vaśīkṛtaḥ /
MBh, 11, 4, 14.1 adhruve jīvaloke 'smin yo dharmam anupālayan /
MBh, 11, 6, 4.3 sugatiṃ vindate yena paralokeṣu mānavaḥ //
MBh, 11, 7, 6.1 so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha /
MBh, 11, 7, 20.2 tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati //
MBh, 11, 8, 14.1 adhruve jīvaloke ca sthāne vāśāśvate sati /
MBh, 11, 8, 23.1 tasyāstad vacanaṃ śrutvā viṣṇur lokanamaskṛtaḥ /
MBh, 11, 8, 26.2 gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane //
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 11, 8, 43.1 evaṃ te vartamānasya loke kīrtir bhaviṣyati /
MBh, 11, 9, 13.2 darśayantīva tā ha sma yugānte lokasaṃkṣayam //
MBh, 11, 10, 3.2 gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ //
MBh, 11, 10, 7.1 dhruvaṃ samprāpya lokāṃste nirmalāñ śastranirjitān /
MBh, 11, 15, 17.1 manye lokavināśo 'yaṃ kālaparyāyacoditaḥ /
MBh, 11, 17, 7.2 dhruvaṃ śastrajitāṃl lokān prāptāsyamaravad vibho //
MBh, 11, 17, 30.2 dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān //
MBh, 11, 19, 10.2 sa kathaṃ durmukho 'mitrair hato vibudhalokajit //
MBh, 11, 20, 21.1 tava śastrajitāṃl lokān dharmeṇa ca damena ca /
MBh, 11, 20, 23.2 pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi //
MBh, 11, 20, 25.1 prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān /
MBh, 11, 23, 14.1 yasya nāsti samo loke śaurye vīrye ca kaścana /
MBh, 11, 24, 27.1 yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho /
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 11, 26, 12.3 devarājasamāṃl lokān gatāste satyavikramāḥ //
MBh, 11, 26, 23.2 teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira //
MBh, 12, 1, 11.1 diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt /
MBh, 12, 1, 19.1 yo 'sau nāgāyutabalo loke 'pratiratho raṇe /
MBh, 12, 1, 23.1 yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpyamanyata /
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 6, 10.2 śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ /
MBh, 12, 7, 20.2 te vayaṃ tvadhamāṃl lokān prapadyema svakarmabhiḥ //
MBh, 12, 7, 21.1 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ /
MBh, 12, 7, 31.3 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām //
MBh, 12, 8, 6.3 sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ //
MBh, 12, 8, 7.2 saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati //
MBh, 12, 8, 14.2 dāridryaṃ pātakaṃ loke kastacchaṃsitum arhati //
MBh, 12, 8, 17.2 prāṇayātrā hi lokasya vinārthaṃ na prasidhyati //
MBh, 12, 8, 19.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
MBh, 12, 8, 22.2 nādhanasyāstyayaṃ loko na paraḥ puruṣottama //
MBh, 12, 11, 22.2 tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate //
MBh, 12, 11, 25.2 lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ //
MBh, 12, 11, 26.1 tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ /
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 12, 32.2 lokayor ubhayor bhraṣṭo hyantarāle vyavasthitaḥ //
MBh, 12, 14, 35.1 sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama /
MBh, 12, 15, 5.2 yamadaṇḍabhayād eke paralokabhayād api //
MBh, 12, 15, 6.2 evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam //
MBh, 12, 15, 10.2 maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate //
MBh, 12, 15, 16.1 ya eva devā hantārastāṃl loko 'rcayate bhṛśam /
MBh, 12, 15, 20.1 na hi paśyāmi jīvantaṃ loke kaṃcid ahiṃsayā /
MBh, 12, 15, 30.1 daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ /
MBh, 12, 15, 32.2 daṇḍaścenna bhavel loke vibhajan sādhvasādhunī //
MBh, 12, 15, 34.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
MBh, 12, 15, 43.2 daṇḍe svargo manuṣyāṇāṃ loko 'yaṃ ca pratiṣṭhitaḥ //
MBh, 12, 15, 52.1 evaṃ paryākule loke vipathe jarjarīkṛte /
MBh, 12, 16, 5.1 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ /
MBh, 12, 16, 6.1 āgatiśca gatiścaiva lokasya viditā tava /
MBh, 12, 17, 16.1 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam /
MBh, 12, 18, 11.2 bhartā bhūtvā ca lokasya so 'dyānyair bhṛtim icchasi //
MBh, 12, 18, 14.1 tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi /
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 18, 27.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 12, 18, 34.2 bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ //
MBh, 12, 18, 36.1 tattvajño janako rājā loke 'sminn iti gīyate /
MBh, 12, 18, 38.2 iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 19, 11.2 ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ //
MBh, 12, 19, 13.2 abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ //
MBh, 12, 19, 14.2 ete kriyāvatāṃ lokā ye śmaśānāni bhejire //
MBh, 12, 20, 12.2 viśvāṃllokān vyāpya viṣṭabhya kīrtyā virocate dyutimān kṛttivāsāḥ //
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 22, 6.2 praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam //
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 23, 12.2 imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam //
MBh, 12, 23, 12.2 imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam //
MBh, 12, 25, 24.2 kṛtvā karma prāpya kīrtiṃ suyuddhe vājigrīvo modate devaloke //
MBh, 12, 25, 25.2 aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke //
MBh, 12, 25, 27.2 prāṇān hutvā cāvabhṛthe raṇe sa vājigrīvo modate devaloke //
MBh, 12, 25, 28.2 sarvāṃl lokān vyāpya kīrtyā manasvī vājigrīvo modate devaloke //
MBh, 12, 25, 28.2 sarvāṃl lokān vyāpya kīrtyā manasvī vājigrīvo modate devaloke //
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 25, 33.2 svargaṃ jitvā vīralokāṃśca gatvā siddhiṃ prāptaḥ puṇyakīrtir mahātmā //
MBh, 12, 26, 28.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 27, 17.3 kānnu lokān gamiṣyāmi kṛtvā tat karma dāruṇam //
MBh, 12, 28, 29.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 28, 55.2 ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam //
MBh, 12, 28, 56.2 pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu //
MBh, 12, 29, 24.2 nadīṣvapātayad rājanmaghavā lokapūjitaḥ //
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 30, 4.3 nāradaḥ parvataścaiva prāg ṛṣī lokapūjitau //
MBh, 12, 30, 5.1 mātulo bhāgineyaśca devalokād ihāgatau /
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 31, 25.1 tad adbhutatamaṃ loke paprathe kurusattama /
MBh, 12, 31, 47.2 iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi //
MBh, 12, 32, 2.2 dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam //
MBh, 12, 32, 11.3 haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam //
MBh, 12, 32, 18.1 yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam /
MBh, 12, 32, 19.1 athābhipattir lokasya kartavyā śubhapāpayoḥ /
MBh, 12, 32, 19.2 abhipannatamaṃ loke rājñām udyatadaṇḍanam //
MBh, 12, 32, 20.1 athāpi loke karmāṇi samāvartanta bhārata /
MBh, 12, 34, 17.1 śālāvṛkā iti khyātāstriṣu lokeṣu bhārata /
MBh, 12, 34, 28.1 pūtapāpmā jitasvargo lokān prāpya sukhodayān /
MBh, 12, 34, 29.1 svargaloke mahīyantam apsarobhiḥ śacīpatim /
MBh, 12, 35, 9.2 lokavedaviruddhāni tānyekāgramanāḥ śṛṇu //
MBh, 12, 36, 3.1 anasūyur adhaḥśāyī karma loke prakāśayan /
MBh, 12, 36, 13.2 sa pāvayatyathātmānam iha loke paratra ca //
MBh, 12, 37, 9.2 apravṛttiḥ pravṛttiśca dvaividhyaṃ lokavedayoḥ //
MBh, 12, 37, 42.2 śatrur arthaharo mūrkho na lokān prāptum arhati //
MBh, 12, 38, 14.2 tathānapatyasya sataḥ puṇyalokā divi śrutāḥ //
MBh, 12, 38, 18.2 āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 39, 38.2 brāhmaṇāstāta loke 'smin arcanīyāḥ sadā mama /
MBh, 12, 41, 2.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ /
MBh, 12, 42, 8.1 sa teṣām anṛṇo bhūtvā gatvā lokeṣvavācyatām /
MBh, 12, 45, 15.3 naupamyaṃ vidyate yasya triṣu lokeṣu kiṃcana //
MBh, 12, 45, 19.1 bhavatprasādād bhagavaṃstrilokagativikrama /
MBh, 12, 46, 1.3 kaccil lokatrayasyāsya svasti lokaparāyaṇa //
MBh, 12, 46, 27.1 bhavāṃśca kartā lokānāṃ yad bravītyarisūdana /
MBh, 12, 46, 29.1 āvṛtte bhagavatyarke sa hi lokān gamiṣyati /
MBh, 12, 47, 44.2 sūryaścakṣur diśaḥ śrotre tasmai lokātmane namaḥ //
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 57.1 namaste bhagavan viṣṇo lokānāṃ prabhavāpyaya /
MBh, 12, 47, 59.2 vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 6.1 putratvam agamad rājaṃstasya lokeśvareśvaraḥ /
MBh, 12, 49, 10.2 ajayyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ //
MBh, 12, 49, 23.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama /
MBh, 12, 49, 62.1 arājake jīvaloke durbalā balavattaraiḥ /
MBh, 12, 50, 4.1 aho dhanyo hi loko 'yaṃ sabhāgyāśca narā bhuvi /
MBh, 12, 50, 21.1 ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva /
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 50, 35.1 ye ca kecana loke 'smin arthāḥ saṃśayakārakāḥ /
MBh, 12, 50, 35.2 teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha //
MBh, 12, 51, 2.1 namaste bhagavan viṣṇo lokānāṃ nidhanodbhava /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 13.2 tava hyupasthitā lokā yebhyo nāvartate punaḥ //
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 51, 17.1 amuṃ ca lokaṃ tvayi bhīṣma yāte jñānāni naṅkṣyantyakhilena vīra /
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 52, 5.1 kathayed devalokaṃ yo devarājasamīpataḥ /
MBh, 12, 52, 13.1 kathaṃ tvayi sthite loke śāśvate lokakartari /
MBh, 12, 52, 13.1 kathaṃ tvayi sthite loke śāśvate lokakartari /
MBh, 12, 54, 10.1 eṣa vṛddhaḥ purā lokān samprāpnoti tanutyajām /
MBh, 12, 54, 26.1 śītāṃśuścandra ityukte ko loke vismayiṣyati /
MBh, 12, 54, 28.2 tāvat tavākṣayā kīrtir lokān anu cariṣyati //
MBh, 12, 54, 32.1 yāvaddhi prathate loke puruṣasya yaśo bhuvi /
MBh, 12, 55, 12.1 lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate /
MBh, 12, 56, 3.2 sarvasya jīvalokasya rājadharmāḥ parāyaṇam //
MBh, 12, 56, 5.2 narendradharmo lokasya tathā pragrahaṇaṃ smṛtam //
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 56, 13.2 ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate //
MBh, 12, 56, 21.2 tīkṣṇāccodvijate lokastasmād ubhayam ācara //
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 56, 27.1 evaṃ caiva naravyāghra lokatantravighātakāḥ /
MBh, 12, 56, 43.1 nityaṃ hi vyasanī loke paribhūto bhavatyuta /
MBh, 12, 56, 43.2 udvejayati lokaṃ cāpyatidveṣī mahīpatiḥ //
MBh, 12, 56, 46.2 svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet //
MBh, 12, 56, 59.3 asmatpraṇeyo rājeti loke caiva vadantyuta //
MBh, 12, 57, 11.1 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ /
MBh, 12, 57, 24.1 vidyāvido lokavidaḥ paralokānvavekṣakān /
MBh, 12, 57, 24.1 vidyāvido lokavidaḥ paralokānvavekṣakān /
MBh, 12, 57, 28.1 śucistu pṛthivīpālo lokacittagrahe rataḥ /
MBh, 12, 57, 41.2 rājanyasati lokasya kuto bhāryā kuto dhanam //
MBh, 12, 57, 42.2 ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam //
MBh, 12, 58, 19.1 rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ /
MBh, 12, 58, 20.2 dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām //
MBh, 12, 59, 9.2 rakṣatyapi ca loko 'sya prasādam abhivāñchati //
MBh, 12, 59, 10.1 ekasya ca prasādena kṛtsno lokaḥ prasīdati /
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 59, 24.1 bhagavannaralokasthaṃ naṣṭaṃ brahma sanātanam /
MBh, 12, 59, 74.1 yair yair upāyair lokaśca na caled āryavartmanaḥ /
MBh, 12, 59, 76.1 upakārāya lokasya trivargasthāpanāya ca /
MBh, 12, 59, 77.1 daṇḍena sahitā hyeṣā lokarakṣaṇakārikā /
MBh, 12, 59, 77.2 nigrahānugraharatā lokān anu cariṣyati //
MBh, 12, 59, 78.2 daṇḍanītir iti proktā trīṃl lokān anuvartate //
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 59, 99.2 prakhyātā triṣu lokeṣu yā sā venam ajījanat //
MBh, 12, 59, 111.1 yaśca dharmāt pravicalel loke kaścana mānavaḥ /
MBh, 12, 59, 114.2 lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa //
MBh, 12, 59, 127.1 tena dharmottaraścāyaṃ kṛto loko mahātmanā /
MBh, 12, 59, 132.2 ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt //
MBh, 12, 59, 135.1 sukṛtasya kṣayāccaiva svarlokād etya medinīm /
MBh, 12, 59, 138.2 tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati //
MBh, 12, 60, 15.2 ya evāhavajetārasta eṣāṃ lokajittamāḥ //
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 62, 1.2 śivān sukhānmahodarkān ahiṃsrāṃl lokasaṃmatān /
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 62, 7.2 nirāśiṣo vadānyasya lokā hyakṣarasaṃjñitāḥ //
MBh, 12, 62, 11.2 svakarmanirato loko hyakṣaraḥ sarvatomukhaḥ //
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 63, 24.1 bahvāyattaṃ kṣatriyair mānavānāṃ lokaśreṣṭhaṃ dharmam āsevamānaiḥ /
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 64, 2.2 nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ //
MBh, 12, 64, 4.1 apare vacanaiḥ puṇyair vādino lokaniścayam /
MBh, 12, 64, 5.2 sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 64, 19.2 dharmo yo 'sāvādidevāt pravṛtto lokajyeṣṭhastaṃ na jānāmi kartum //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 25.2 yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti //
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 64, 28.2 loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ //
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 65, 1.3 pālyo yuṣmābhir lokasiṃhair udārair viparyaye syād abhāvaḥ prajānām //
MBh, 12, 65, 22.2 sarvalokasya karmāṇi kartavyānīha pārthiva //
MBh, 12, 65, 23.2 dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ /
MBh, 12, 65, 28.1 paralokaguruṃ caiva rājānaṃ yo 'vamanyate /
MBh, 12, 66, 25.2 sarvalokasya kaunteya rājā bhavati so ''śramī //
MBh, 12, 66, 26.1 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ /
MBh, 12, 66, 34.2 pālane yatnam ātiṣṭha sarvalokasya cānagha //
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 68, 8.1 rājamūlo mahārāja dharmo lokasya lakṣyate /
MBh, 12, 68, 9.1 rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam /
MBh, 12, 68, 16.1 mamedam iti loke 'sminna bhavet saṃparigrahaḥ /
MBh, 12, 68, 20.1 antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet /
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 68, 36.2 mahatā balayogena tadā lokaḥ prasīdati //
MBh, 12, 68, 38.1 tasya yo vahate bhāraṃ sarvalokasukhāvaham /
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 68, 47.2 tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ //
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 69, 17.2 pūrvāpakāriṇo hanyāl lokadviṣṭāṃśca sarvaśaḥ //
MBh, 12, 70, 30.1 lokasya sīmantakarī maryādā lokabhāvanī /
MBh, 12, 70, 30.1 lokasya sīmantakarī maryādā lokabhāvanī /
MBh, 12, 72, 30.1 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ /
MBh, 12, 72, 32.1 svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava /
MBh, 12, 73, 25.2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 26.1 puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ /
MBh, 12, 74, 27.1 pāpasya loko nirayo 'prakāśo nityaṃ duḥkhaḥ śokabhūyiṣṭha eva /
MBh, 12, 75, 13.2 pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati //
MBh, 12, 76, 1.3 puṇyāṃśca lokāñ jayati tanme brūhi pitāmaha //
MBh, 12, 76, 19.2 klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate //
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
MBh, 12, 79, 3.2 kāni paṇyāni vikrīṇan svargalokānna hīyate /
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 27.1 manasvino manyumantaḥ puṇyalokā bhavanti te /
MBh, 12, 79, 28.1 ati sviṣṭasvadhītānāṃ lokān ati tapasvinām /
MBh, 12, 79, 29.3 brahmalokajitaḥ svargyān vīrāṃstānmanur abravīt //
MBh, 12, 81, 7.2 pramādinaṃ hi rājānaṃ lokāḥ paribhavantyuta //
MBh, 12, 81, 37.2 ubhayaṃ jñātilokeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 85, 4.1 etad ekapadaṃ śakra sarvalokasukhāvaham /
MBh, 12, 85, 6.2 smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati //
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 86, 2.3 prāpya dharmaṃ ca kīrtiṃ ca lokāvāpnotyubhau śuciḥ //
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 90, 4.2 kasmin idānīṃ maryādām ayaṃ lokaḥ kariṣyati //
MBh, 12, 90, 7.1 kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam /
MBh, 12, 90, 11.1 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira /
MBh, 12, 91, 3.3 māndhātar evaṃ jānīhi rājā lokasya rakṣitā //
MBh, 12, 91, 7.2 tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate //
MBh, 12, 91, 11.1 ubhau lokāvabhiprekṣya rājānam ṛṣayaḥ svayam /
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 93, 9.1 asatpāpiṣṭhasacivo vadhyo lokasya dharmahā /
MBh, 12, 93, 19.2 dharmapradhāno lokeṣu suciraṃ mahad aśnute //
MBh, 12, 94, 28.2 ātmano matam utsṛjya taṃ loko 'nuvidhīyate //
MBh, 12, 95, 12.2 ubhau lokau vinirjitya vijaye sampratiṣṭhate //
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 97, 17.2 pūjārhāḥ pūjitā yasya sa vai lokajid ucyate //
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 98, 12.2 tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān //
MBh, 12, 98, 30.1 sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam /
MBh, 12, 99, 1.2 ke lokā yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 12, 99, 3.2 dadarśa suralokasthaṃ śakreṇa sacivaṃ saha //
MBh, 12, 99, 27.2 bhayānna ca nivarteta tasya lokā yathā mama //
MBh, 12, 99, 28.2 yasya vedir upastīrṇā tasya lokā yathā mama //
MBh, 12, 99, 29.2 vigāhya vāhinīmadhyaṃ tasya lokā yathā mama //
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
MBh, 12, 99, 35.2 aśvaskandhair gajaskandhaistasya lokā yathā mama //
MBh, 12, 99, 37.2 śatrusenākalatrasya sarvalokān adūrataḥ //
MBh, 12, 99, 42.2 jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama //
MBh, 12, 99, 43.2 aśocyo hi hataḥ śūraḥ svargaloke mahīyate //
MBh, 12, 99, 44.2 hatasya kartum icchanti tasya lokāñ śṛṇuṣva me //
MBh, 12, 100, 4.1 abhītānām ime lokā bhāsvanto hanta paśyata /
MBh, 12, 100, 17.1 śūrabāhuṣu loko 'yaṃ lambate putravat sadā /
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 107, 3.1 ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ /
MBh, 12, 107, 12.3 dharmātmanāṃ kvacil loke nānyāsti gatir īdṛśī //
MBh, 12, 109, 3.3 atra yukto naro lokān yaśaśca mahad aśnute //
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 8.1 triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi /
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 109, 9.1 samyag eteṣu vartasva triṣu lokeṣu bhārata /
MBh, 12, 109, 10.3 kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa //
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 109, 14.3 tasmānme saṃprakāśante trayo lokā yudhiṣṭhira //
MBh, 12, 109, 26.2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke //
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 110, 2.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ /
MBh, 12, 110, 4.3 yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata //
MBh, 12, 111, 15.2 yeṣām ātmasamo loko durgāṇyatitaranti te //
MBh, 12, 111, 25.1 ya imān sakalāṃl lokāṃścarmavat pariveṣṭayet /
MBh, 12, 112, 64.2 ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā //
MBh, 12, 115, 4.2 lokavidveṣam āpanno niṣphalaṃ pratipadyate //
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 115, 11.2 sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ //
MBh, 12, 115, 11.2 sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ //
MBh, 12, 117, 1.3 nidarśanakaraṃ loke sajjanācaritaṃ sadā //
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
MBh, 12, 120, 54.2 avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ //
MBh, 12, 121, 3.1 sarveṣāṃ prāṇināṃ loke tiryakṣvapi nivāsinām /
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 121, 9.2 tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ /
MBh, 12, 121, 17.2 daṇḍa eva hi sarvātmā loke carati mūrtimān //
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 121, 35.1 vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara /
MBh, 12, 121, 48.1 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca /
MBh, 12, 121, 53.2 trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ //
MBh, 12, 121, 55.2 lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām /
MBh, 12, 122, 14.2 śṛṇu rājan yathā daṇḍaḥ sambhūto lokasaṃgrahaḥ /
MBh, 12, 122, 15.1 brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ /
MBh, 12, 122, 25.2 asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā //
MBh, 12, 122, 49.1 devebhyo brāhmaṇā loke jāgratītyupadhāraya /
MBh, 12, 122, 49.2 brāhmaṇebhyaśca rājanyā lokān rakṣanti dharmataḥ /
MBh, 12, 122, 50.1 prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca /
MBh, 12, 122, 51.2 īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ //
MBh, 12, 122, 55.2 niyantā sarvalokasya dharmākrāntasya bhārata //
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 123, 13.2 taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet //
MBh, 12, 123, 16.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 15.2 na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet //
MBh, 12, 124, 57.1 tvaṃ hi satyavratā devī lokasya parameśvarī /
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 125, 31.2 kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ /
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 127, 8.3 kathaṃ ca lokān aśnāti puruṣo durlabhāñ śubhān //
MBh, 12, 127, 10.2 tena lokān upāśnāti puruṣo 'dbhutadarśanān //
MBh, 12, 128, 23.1 tasya kośabalajyānyā sarvalokaparābhavaḥ /
MBh, 12, 128, 43.1 dhanena jayate lokāvubhau param imaṃ tathā /
MBh, 12, 128, 49.3 kośād dharmaśca kāmaśca paro lokastathāpyayam //
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 130, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 131, 12.2 alpāpyatheha maryādā loke bhavati pūjitā //
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 132, 8.2 atha tasmād udvijate sarvo loko vṛkād iva //
MBh, 12, 132, 14.2 ucyamāno 'pi lokena bahu tat tad acintayan //
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 133, 17.2 na tasya triṣu lokeṣu trātā bhavati kaścana //
MBh, 12, 134, 6.2 na hi tat prīṇayel lokānna kośaṃ tadvidhaṃ nṛpaḥ //
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 136, 140.2 loko rakṣati cātmānaṃ paśya svārthasya sāratām //
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 136, 151.2 svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate //
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 137, 97.2 sa sarvalokād upalabhya pāpam adharmabuddhir nirayaṃ prayāti //
MBh, 12, 137, 104.2 sa sukhaṃ modate bhūpa iha loke paratra ca //
MBh, 12, 137, 106.2 sa sarvayajñaphalabhāg rājā loke mahīyate //
MBh, 12, 138, 1.2 yugakṣayāt parikṣīṇe dharme loke ca bhārata /
MBh, 12, 138, 23.2 na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ //
MBh, 12, 138, 42.1 dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ /
MBh, 12, 139, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 139, 2.2 rājabhiḥ pīḍite loke corair vāpi viśāṃ pate //
MBh, 12, 139, 8.1 kathaṃ ca rājā varteta loke kaluṣatāṃ gate /
MBh, 12, 139, 73.2 mitraṃ ca me brāhmaṇaścāyam ātmā priyaśca me pūjyatamaśca loke /
MBh, 12, 139, 83.2 ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam /
MBh, 12, 139, 94.2 buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā //
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 142, 8.2 asahāyasya loke 'smiṃl lokayātrāsahāyinī //
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 142, 18.2 sa pretya labhate lokān akṣayān iti śuśruma //
MBh, 12, 142, 26.2 tasya nāyaṃ na ca paro loko bhavati dharmataḥ //
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 147, 8.2 na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana //
MBh, 12, 148, 2.2 kṛtsne nūnaṃ sadasatī iti loko vyavasyati /
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 149, 4.2 ekātmakam imaṃ loke tyaktvā gacchata māciram //
MBh, 12, 149, 10.1 sarveṇa khalu martavyaṃ martyaloke prasūyatā /
MBh, 12, 149, 11.1 karmāntavihite loke cāstaṃ gacchati bhāskare /
MBh, 12, 149, 19.2 paralokagatisthānāṃ muniyajñakriyā iva //
MBh, 12, 149, 20.1 teṣāṃ putrābhirāmāṇām iha loke paratra ca /
MBh, 12, 149, 31.2 yena gacchati loko 'yaṃ dattvā śokam anantakam //
MBh, 12, 149, 80.2 dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ /
MBh, 12, 149, 82.1 na me mānuṣaloko 'yaṃ muhūrtam api rocate /
MBh, 12, 149, 84.2 sukhaduḥkhānvite loke nehāstyekam anantakam //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 153, 2.3 pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
MBh, 12, 153, 14.2 tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi //
MBh, 12, 154, 2.1 bahudhādarśane loke śreyo yad iha manyase /
MBh, 12, 154, 2.2 asmiṃl loke pare caiva tanme brūhi pitāmaha //
MBh, 12, 154, 10.1 damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma /
MBh, 12, 154, 10.2 damo hi paramo loke praśastaḥ sarvadharmiṇām //
MBh, 12, 154, 12.2 sukhaṃ paryeti lokāṃśca manaścāsya prasīdati //
MBh, 12, 154, 21.1 sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ /
MBh, 12, 154, 23.2 prāpyeha loke satkāraṃ sugatiṃ pratipadyate //
MBh, 12, 154, 29.2 lokāstejomayāstasya kalpante śāśvatīḥ samāḥ //
MBh, 12, 154, 31.2 prāpyeha loke satkāraṃ svargaṃ samabhipadyate //
MBh, 12, 154, 33.2 nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ //
MBh, 12, 154, 35.2 kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā //
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 156, 7.2 satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata //
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 12, 157, 15.1 vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ /
MBh, 12, 159, 45.3 lokāṃśca labhate vipro nānyathā labhate hi saḥ //
MBh, 12, 160, 15.1 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ /
MBh, 12, 160, 21.1 bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ /
MBh, 12, 160, 32.3 tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye //
MBh, 12, 160, 42.2 rakṣaṇārthāya lokasya vadhāya ca suradviṣām //
MBh, 12, 161, 2.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā /
MBh, 12, 161, 7.1 dharmeṇaivarṣayastīrṇā dharme lokāḥ pratiṣṭhitāḥ /
MBh, 12, 161, 24.2 tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 162, 8.2 saṃprakīrṇendriyo loke yaḥ kāmanirataścaret //
MBh, 12, 162, 9.1 asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ /
MBh, 12, 162, 16.1 kṛtaghnaścādhamo loke na saṃdheyaḥ kathaṃcana /
MBh, 12, 163, 17.2 ājagāma svabhavanaṃ brahmalokāt khagottamaḥ //
MBh, 12, 168, 5.1 evaṃ vyavasite loke bahudoṣe yudhiṣṭhira /
MBh, 12, 168, 21.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 12, 168, 24.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 168, 36.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 169, 4.2 mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ //
MBh, 12, 169, 7.2 evam abhyāhate loke samantāt parivārite /
MBh, 12, 169, 8.2 katham abhyāhato lokaḥ kena vā parivāritaḥ /
MBh, 12, 169, 9.2 mṛtyunābhyāhato loko jarayā parivāritaḥ /
MBh, 12, 170, 4.1 utpannam iha loke vai janmaprabhṛti mānavam /
MBh, 12, 170, 8.1 ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam /
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 12, 170, 21.2 lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha //
MBh, 12, 171, 32.1 vihariṣyāmyanāsaktaḥ sukhī lokānnirāmayaḥ /
MBh, 12, 171, 51.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 172, 1.3 kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim //
MBh, 12, 172, 4.2 suvāg bahumato loke prājñaścarasi bālavat //
MBh, 12, 172, 9.1 anuyuktaḥ sa medhāvī lokadharmavidhānavit /
MBh, 12, 173, 2.3 prajñā naiḥśreyasī loke prajñā svargo mataḥ satām //
MBh, 12, 173, 15.1 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca /
MBh, 12, 173, 38.2 aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ //
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 4.2 asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 4.2 asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 9.2 paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 37.2 tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ //
MBh, 12, 176, 6.3 lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām //
MBh, 12, 177, 1.3 āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ //
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 180, 23.1 ātmānaṃ taṃ vijānīhi sarvalokahitātmakam /
MBh, 12, 180, 24.1 kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam /
MBh, 12, 183, 1.3 satyena dhāryate lokaḥ svargaṃ satyena gacchati //
MBh, 12, 183, 4.1 tatra tvevaṃvidhā vṛttir loke satyānṛtā bhavet /
MBh, 12, 183, 6.3 lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ //
MBh, 12, 183, 7.2 sukhaṃ hyanityaṃ bhūtānām iha loke paratra ca //
MBh, 12, 183, 9.2 iha khalvamuṣmiṃśca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante /
MBh, 12, 183, 10.4 śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati /
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 183, 16.1 ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā /
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 185, 1.3 sa dahed agnivad doṣāñ jayel lokāṃśca durjayān //
MBh, 12, 185, 3.2 yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān //
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 12, 185, 5.2 asmāl lokāt paro lokaḥ śrūyate nopalabhyate /
MBh, 12, 185, 5.2 asmāl lokāt paro lokaḥ śrūyate nopalabhyate /
MBh, 12, 185, 6.3 puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate //
MBh, 12, 185, 17.1 karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham /
MBh, 12, 185, 18.2 iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ //
MBh, 12, 185, 22.2 panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ //
MBh, 12, 185, 23.2 dharmādharmau hi lokasya yo vai vetti sa buddhimān //
MBh, 12, 187, 3.1 yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati /
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 187, 60.1 loka āturajanān virāviṇas tat tad eva bahu paśya śocataḥ /
MBh, 12, 192, 20.1 jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ /
MBh, 12, 192, 21.1 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān /
MBh, 12, 192, 21.2 tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi //
MBh, 12, 192, 22.2 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham /
MBh, 12, 192, 25.3 gaccha lokān arajaso yatra gatvā na śocasi //
MBh, 12, 192, 26.2 rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ /
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 61.2 tathā satyaṃ pare loke yathā vai puruṣarṣabha //
MBh, 12, 192, 71.2 svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi //
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 192, 116.2 gaccha lokāñ jitān svena karmaṇā yatra vāñchasi //
MBh, 12, 192, 117.3 gatiḥ sthānaṃ ca lokāśca jāpakena yathā jitāḥ //
MBh, 12, 192, 126.1 athavā vīkṣate lokān sarvānnirayasaṃsthitān /
MBh, 12, 193, 27.3 sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam //
MBh, 12, 193, 29.2 vidhinānena dehānte mama lokān avāpnuyāt /
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 195, 7.1 yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca yanmantravacchaṃsyate caiva loke /
MBh, 12, 200, 6.1 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ /
MBh, 12, 200, 44.2 devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk //
MBh, 12, 201, 7.2 tasya dve nāmanī loke dakṣaḥ ka iti cocyate //
MBh, 12, 202, 21.2 saṃnāditā yena lokāḥ sarvāścaiva diśo daśa //
MBh, 12, 202, 22.1 tena saṃnādaśabdena lokāḥ saṃkṣobham āgaman /
MBh, 12, 202, 32.3 lokān dhārayatānena nādo mukto mahātmanā //
MBh, 12, 202, 33.1 sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 203, 14.1 tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān /
MBh, 12, 205, 5.2 karmaṇo vivaraṃ kurvanna lokān āpnuyācchubhān //
MBh, 12, 207, 4.2 jñānahīnastathā loke tasmājjñānavido 'dhikāḥ //
MBh, 12, 207, 10.1 samyagvṛttir brahmalokaṃ prāpnuyānmadhyamaḥ surān /
MBh, 12, 208, 2.2 dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān //
MBh, 12, 208, 12.1 sa duḥkhaṃ prāpya loke 'sminnarakāyopapadyate /
MBh, 12, 208, 24.1 jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati /
MBh, 12, 210, 16.1 pratāpastapaso jñānaṃ loke saṃśabditaṃ tapaḥ /
MBh, 12, 210, 28.1 martyalokād vimucyante vidyāsaṃyuktamānasāḥ /
MBh, 12, 210, 29.2 te yānti paramāṃl lokān viśudhyanto yathābalam //
MBh, 12, 211, 22.1 dṛśyamāne vināśe ca pratyakṣe lokasākṣike /
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 213, 5.2 sukhaṃ loke viparyeti manaścāsya prasīdati //
MBh, 12, 213, 12.3 prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati //
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 214, 15.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha /
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 215, 9.1 yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu /
MBh, 12, 215, 30.2 nāyāso vidyate śakra paśyato lokavidyayā //
MBh, 12, 216, 15.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 217, 2.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 217, 26.2 avaimi tvasya lokasya dharmaṃ śakra sanātanam //
MBh, 12, 217, 43.2 saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ //
MBh, 12, 217, 45.2 paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā //
MBh, 12, 218, 14.2 provāca lokānmūḍhātmā kālenopanipīḍitaḥ //
MBh, 12, 218, 32.1 sarvāṃl lokān yadāditya ekasthastāpayiṣyati /
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 220, 7.2 viṣṇukrānteṣu lokeṣu devarāje śatakratau //
MBh, 12, 220, 37.1 katham asmadvidho nāma jānaṃl lokapravṛttayaḥ /
MBh, 12, 220, 47.1 rājalokā hyatikrāntā yānna saṃkhyātum utsahe /
MBh, 12, 220, 69.1 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge /
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 82.1 ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ /
MBh, 12, 220, 91.2 kartum utsahate loke dṛṣṭvā samprasthitaṃ jagat //
MBh, 12, 220, 92.1 aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam /
MBh, 12, 220, 102.1 kālenākramya loke 'smin pacyamāne balīyasā /
MBh, 12, 220, 103.2 spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati //
MBh, 12, 220, 106.1 sarvaloko hyayaṃ manye buddhyā parigatastvayā /
MBh, 12, 221, 4.1 mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau /
MBh, 12, 221, 4.2 sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ //
MBh, 12, 221, 5.2 vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ //
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 223, 1.2 priyaḥ sarvasya lokasya sarvasattvābhinanditā /
MBh, 12, 223, 3.2 paśya saṃkalpate loko nāradasya prakīrtane /
MBh, 12, 223, 18.1 lokasya vividhaṃ vṛttaṃ prakṛteścāpyakutsayan /
MBh, 12, 224, 2.1 lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim /
MBh, 12, 224, 21.1 etāni śāśvatāṃl lokān dhārayanti sanātanān /
MBh, 12, 224, 46.1 lokānnadīḥ samudrāṃśca diśaḥ śailān vanaspatīn /
MBh, 12, 224, 57.1 nāmabhedastapaḥkarmayajñākhyā lokasiddhayaḥ /
MBh, 12, 226, 10.1 yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī /
MBh, 12, 226, 10.2 tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute //
MBh, 12, 226, 18.2 dattvā lokān yayau dhīmān anantān sa mahīpatiḥ //
MBh, 12, 226, 22.2 upadiśya mahātejā gato lokān anuttamān //
MBh, 12, 226, 24.2 brāhmaṇārthe parityajya jagmatur lokam uttamam //
MBh, 12, 226, 25.2 ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ //
MBh, 12, 226, 29.2 nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān //
MBh, 12, 226, 31.2 brāhmaṇārthe parityajya gato lokān anuttamān //
MBh, 12, 226, 33.2 dattvā rājyam ṛcīkāya gato lokān anuttamān //
MBh, 12, 226, 34.2 hiraṇyahastāya gato lokān devair abhiṣṭutān //
MBh, 12, 226, 36.2 savatsānāṃ mahātejā gato lokān anuttamān //
MBh, 12, 227, 4.2 svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ //
MBh, 12, 227, 23.2 prājñasyānantarā siddhir iha loke paratra ca //
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 228, 27.1 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ /
MBh, 12, 231, 27.1 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃcana /
MBh, 12, 231, 29.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 234, 4.1 lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt /
MBh, 12, 234, 6.1 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ /
MBh, 12, 234, 10.2 yad idaṃ vedavacanaṃ lokavāde virudhyate /
MBh, 12, 234, 15.2 etām āśritya niḥśreṇīṃ brahmaloke mahīyate //
MBh, 12, 235, 3.2 teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ //
MBh, 12, 235, 15.1 etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ /
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 235, 16.1 atithistvindralokeśo devalokasya cartvijaḥ /
MBh, 12, 235, 16.1 atithistvindralokeśo devalokasya cartvijaḥ /
MBh, 12, 235, 16.2 jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ //
MBh, 12, 235, 24.1 sa cakracaralokānāṃ sadṛśīṃ prāpnuyād gatim /
MBh, 12, 235, 25.1 svargaloko gṛhasthānām udāramanasāṃ hitaḥ /
MBh, 12, 235, 26.1 svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām /
MBh, 12, 235, 26.3 dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate //
MBh, 12, 236, 3.1 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām /
MBh, 12, 236, 27.2 lokāstejomayāstasya pretya cānantyam aśnute //
MBh, 12, 237, 27.1 uttāna āsyena havir juhoti lokasya nābhir jagataḥ pratiṣṭhā /
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 237, 33.1 yaḥ saṃprasādaṃ jagataḥ śarīraṃ sarvān sa lokān adhigacchatīha /
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 241, 7.2 avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā //
MBh, 12, 241, 13.1 lokamāturam asūyate janas tat tad eva ca nirīkṣya śocate /
MBh, 12, 242, 12.1 sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhinīm /
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 245, 2.2 dehair vimuktā vicaranti lokāṃs tathaiva sattvānyatimānuṣāṇi //
MBh, 12, 249, 11.2 adhidaivaniyukto 'smi tvayā lokeṣviheśvara //
MBh, 12, 249, 14.1 tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ /
MBh, 12, 249, 18.1 tām āhūya tadā devo lokānām ādir īśvaraḥ /
MBh, 12, 250, 13.2 smayamānaśca lokeśo lokān sarvān avaikṣata //
MBh, 12, 250, 24.1 tatastām abravīt tatra lokānāṃ prabhavāpyayaḥ /
MBh, 12, 251, 25.1 lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā /
MBh, 12, 252, 9.1 āmnāyavacanaṃ satyam ityayaṃ lokasaṃgrahaḥ /
MBh, 12, 253, 4.2 cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ //
MBh, 12, 253, 6.1 na mayā sadṛśo 'stīha loke sthāvarajaṅgame /
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 254, 13.1 iti māṃ tvaṃ vijānīhi sarvalokasya jājale /
MBh, 12, 254, 19.1 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva /
MBh, 12, 254, 26.1 yasmād udvijate vidvan sarvaloko vṛkād iva /
MBh, 12, 254, 29.1 loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām /
MBh, 12, 254, 31.1 yasmād udvijate lokaḥ sarpād veśmagatād iva /
MBh, 12, 254, 31.2 na sa dharmam avāpnoti iha loke paratra ca //
MBh, 12, 254, 50.1 kāraṇād dharmam anvicchenna lokacaritaṃ caret /
MBh, 12, 255, 3.2 na hi varted ayaṃ loko vārtām utsṛjya kevalam //
MBh, 12, 255, 14.1 sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā /
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 255, 40.2 kāraṇair dharmam anvicchanna lokān āpnute śubhān //
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
MBh, 12, 258, 19.1 bhoge bhāgye prasavane sarvalokanidarśane /
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 260, 39.1 nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ /
MBh, 12, 261, 1.3 naiṣāṃ sarveṣu lokeṣu kaścid asti vyatikramaḥ //
MBh, 12, 261, 4.1 viśokā naṣṭarajasasteṣāṃ lokāḥ sanātanāḥ /
MBh, 12, 262, 1.2 vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ /
MBh, 12, 262, 3.2 nirāgamam anaitihyaṃ pratyakṣaṃ lokasākṣikam //
MBh, 12, 263, 42.2 paśya rājñāṃ gatiṃ vipra lokāṃścāvekṣa cakṣuṣā //
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 12, 263, 52.1 tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha /
MBh, 12, 265, 20.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 12, 268, 6.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 269, 20.2 lokāstejomayāstasya tathānantyāya kalpate //
MBh, 12, 270, 2.1 lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama /
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 270, 22.1 kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate /
MBh, 12, 270, 25.2 avardhaṃ trīn samākramya lokān vai svena tejasā //
MBh, 12, 271, 39.2 sa lohitaṃ varṇam upaiti nīlo manuṣyaloke parivartate ca //
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 12, 271, 45.2 saṃśritya saṃdhāvati śuklam etam aṣṭāparān arcyatamān sa lokān //
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 271, 49.2 sa saptakṛtvaśca paraiti lokān saṃhāravikṣepakṛtapravāsaḥ //
MBh, 12, 271, 50.1 saptaiva saṃhāram upaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke /
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 271, 61.2 turīyārdhena lokāṃstrīn bhāvayatyeṣa buddhimān //
MBh, 12, 271, 62.3 tān vidhātā prasannātmā lokāṃścarati śāśvatān //
MBh, 12, 271, 63.1 sarvāṇy aśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān /
MBh, 12, 271, 68.3 vihṛtya devalokeṣu punar mānuṣyam eṣyatha //
MBh, 12, 272, 25.1 eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 272, 29.3 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā //
MBh, 12, 272, 31.1 viṣṇuśca bhagavān devaḥ sarvalokābhipūjitaḥ /
MBh, 12, 272, 31.2 aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ //
MBh, 12, 272, 33.1 te samāsādya varadaṃ vāsavaṃ lokapūjitam /
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
MBh, 12, 273, 14.2 svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā //
MBh, 12, 273, 24.1 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā /
MBh, 12, 273, 25.1 prīte tu tvayi dharmajña sarvalokeśvare prabho /
MBh, 12, 273, 30.3 etad icchāmi vijñātuṃ tattvato lokapūjita //
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 274, 4.2 śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam /
MBh, 12, 274, 5.3 aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata //
MBh, 12, 274, 42.1 hāhābhūte pravṛtte tu nāde lokabhayaṃkare /
MBh, 12, 274, 45.2 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati //
MBh, 12, 275, 6.2 loke phalāni citrāṇi tato na vimanā hyaham //
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 275, 18.2 paśyāmi sākṣival loke dehasyāsya viceṣṭanāt //
MBh, 12, 276, 5.1 yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu /
MBh, 12, 276, 6.2 amūḍhaściramūḍhānāṃ lokatattvam ajānatām //
MBh, 12, 276, 29.2 jvalanti yaśasā loke yāni na vyāharanti ca //
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 12, 276, 31.2 dīpyate tveva lokeṣu śanair api subhāṣitam //
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 277, 5.1 sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati /
MBh, 12, 277, 5.1 sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati /
MBh, 12, 277, 13.1 muktā vītabhayā loke caranti sukhino narāḥ /
MBh, 12, 277, 14.2 asaktāḥ sukhino loke saktāścaiva vināśinaḥ //
MBh, 12, 277, 17.2 svakṛtenādhigacchanti loke nāstyakṛtaṃ purā //
MBh, 12, 277, 18.2 loke viparidhāvanti rakṣitāni svakarmabhiḥ //
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 277, 29.2 yastattvato vijānāti loke 'sminmukta eva saḥ //
MBh, 12, 277, 31.1 mṛtyunābhyāhataṃ lokaṃ vyādhibhiścopapīḍitam /
MBh, 12, 277, 32.2 yaścāpyalpena saṃtuṣṭo loke 'sminmukta eva saḥ //
MBh, 12, 277, 36.1 pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati /
MBh, 12, 277, 36.2 tathā ca vartate dṛṣṭvā loke 'sminmukta eva saḥ //
MBh, 12, 277, 41.2 lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 41.2 lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 43.1 arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā /
MBh, 12, 277, 44.2 paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet //
MBh, 12, 277, 45.1 śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ /
MBh, 12, 278, 26.2 vyarājata mahārāja triṣu lokeṣu vīryavān //
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 279, 6.1 dharma eva kṛtaḥ śreyān iha loke paratra ca /
MBh, 12, 279, 7.1 pratipadya naro dharmaṃ svargaloke mahīyate /
MBh, 12, 279, 8.1 caturvidhā hi lokasya yātrā tāta vidhīyate /
MBh, 12, 281, 7.1 rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā /
MBh, 12, 281, 19.2 dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā //
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 282, 10.1 svayaṃbhūr asṛjaccāgre dhātāraṃ lokapūjitam /
MBh, 12, 283, 5.1 apūrviṇā na kartavyaṃ karma loke vigarhitam /
MBh, 12, 283, 6.1 saṃsiddhaḥ puruṣo loke yad ācarati pāpakam /
MBh, 12, 283, 29.2 ātmabhūtaḥ sadā loke cared bhūtānyahiṃsayan //
MBh, 12, 284, 19.1 martyaloke ca rājāno ye cānye gṛhamedhinaḥ /
MBh, 12, 284, 37.2 teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate //
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 285, 10.3 bahūnīha hi loke vai gotrāṇi munisattama //
MBh, 12, 285, 35.2 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama /
MBh, 12, 285, 39.2 tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ //
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 286, 3.2 prayāti lokān amaraiḥ sudurlabhān niṣevate svargaphalaṃ yathāsukham //
MBh, 12, 287, 16.1 saṃghātavān martyalokaḥ parasparam apāśritaḥ /
MBh, 12, 287, 27.1 ahorātramaye loke jarārūpeṇa saṃcaran /
MBh, 12, 288, 1.3 vidvāṃso manujā loke katham etanmataṃ tava //
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena vā na prakāśate /
MBh, 12, 288, 40.2 ajñānenāvṛto loko mātsaryānna prakāśate /
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 290, 10.1 āyuṣaśca paraṃ kālaṃ loke vijñāya tattvataḥ /
MBh, 12, 290, 43.2 sadevakeṣu lokeṣu ye na vartanti mānavāḥ //
MBh, 12, 290, 57.1 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam /
MBh, 12, 290, 67.1 punar ājanmalokaughaṃ putrabāndhavapattanam /
MBh, 12, 290, 72.2 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
MBh, 12, 290, 73.1 nabho vahati lokeśa rajasaḥ paramāṃ gatim /
MBh, 12, 290, 104.2 jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman //
MBh, 12, 291, 16.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 291, 46.2 sāttvikā devalokāya gacchanti sukhabhāginaḥ //
MBh, 12, 292, 33.1 bhoktavyāni mayaitāni devalokagatena vai /
MBh, 12, 292, 39.2 sa eva phalam aśnāti triṣu lokeṣu mūrtimān //
MBh, 12, 292, 40.2 prakṛtiśca tad aśnāti triṣu lokeṣu kāmagā //
MBh, 12, 292, 41.1 tiryagyonau manuṣyatve devaloke tathaiva ca /
MBh, 12, 293, 2.2 tiryagyonau manuṣyatve devaloke tathaiva ca //
MBh, 12, 294, 23.1 buddhidravyeṇa dṛśyeta manodīpena lokakṛt /
MBh, 12, 296, 48.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
MBh, 12, 297, 6.2 dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ //
MBh, 12, 297, 23.2 yayātiḥ kṣīṇapuṇyaśca dhṛtyā lokān avāptavān //
MBh, 12, 299, 8.1 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ /
MBh, 12, 300, 14.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 302, 7.1 avyaktasattvasaṃyukto devalokam avāpnuyāt /
MBh, 12, 304, 6.2 yogena lokān vicaran sukhaṃ saṃnyasya cānagha //
MBh, 12, 306, 63.2 kathyate devaloke ca pitṛloke ca brāhmaṇa //
MBh, 12, 306, 63.2 kathyate devaloke ca pitṛloke ca brāhmaṇa //
MBh, 12, 306, 64.1 brahmalokagatāścaiva kathayanti maharṣayaḥ /
MBh, 12, 308, 6.2 lokeṣu spṛhayantyanye puruṣāḥ puruṣeśvara //
MBh, 12, 308, 38.2 jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām //
MBh, 12, 308, 123.2 ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ //
MBh, 12, 308, 149.2 lokasādhāraṇeṣveṣu mithyājñānena tapyate //
MBh, 12, 309, 17.1 mṛtyunābhyāhate loke jarayā paripīḍite /
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 309, 75.1 evam abhyāhate loke kālenopanipīḍite /
MBh, 12, 309, 86.1 iha loke hi dhaninaḥ paro 'pi svajanāyate /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 309, 89.2 śubhānyācaritavyāni paralokam abhīpsatā //
MBh, 12, 310, 3.2 yathā nānyasya loke 'smin dvitīyasyeha kasyacit //
MBh, 12, 310, 22.2 trayāṇām api lokānāṃ tad adbhutam ivābhavat //
MBh, 12, 310, 29.2 tejasāvṛtya lokāṃstrīn yaśaḥ prāpsyati kevalam //
MBh, 12, 313, 24.1 anucchedāya lokānām anucchedāya karmaṇām /
MBh, 12, 314, 6.3 yatra nityaṃ samāyānti lokasya hitakāmyayā //
MBh, 12, 314, 9.2 yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān //
MBh, 12, 314, 10.2 tacchrutvā vyathitā lokāḥ ka imām uddhared iti //
MBh, 12, 314, 39.2 parāśarātmajo dhīmān paralokārthacintakaḥ /
MBh, 12, 314, 40.2 brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati //
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 315, 9.2 yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ //
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 315, 23.2 svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva //
MBh, 12, 316, 4.2 asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi //
MBh, 12, 316, 50.2 loke vitatam ātmānaṃ lokaṃ cātmani paśyati //
MBh, 12, 316, 50.2 loke vitatam ātmānaṃ lokaṃ cātmani paśyati //
MBh, 12, 316, 52.3 loke buddhiprakāśena lokamārgo na riṣyate //
MBh, 12, 316, 52.3 loke buddhiprakāśena lokamārgo na riṣyate //
MBh, 12, 317, 10.1 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim /
MBh, 12, 318, 12.2 vañcanāyāṃ ca lokasya sa sukheṣveva jīryate //
MBh, 12, 318, 35.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 12, 318, 38.1 uparyupari lokasya sarvo bhavitum icchati /
MBh, 12, 318, 45.2 yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ //
MBh, 12, 318, 55.1 ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ /
MBh, 12, 318, 59.1 lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ /
MBh, 12, 318, 60.1 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam /
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 12, 319, 17.1 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ /
MBh, 12, 320, 1.3 prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃścaturvidhān //
MBh, 12, 320, 22.2 svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai //
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 321, 11.2 tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau //
MBh, 12, 321, 14.1 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat /
MBh, 12, 321, 15.2 idaṃ tad āspadaṃ kṛtsnaṃ yasmiṃllokāḥ pratiṣṭhitāḥ //
MBh, 12, 321, 32.1 tenaiṣā prathitā brahmanmaryādā lokabhāvinī /
MBh, 12, 321, 42.1 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ /
MBh, 12, 322, 1.3 jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam //
MBh, 12, 322, 2.2 tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām //
MBh, 12, 322, 12.1 bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ /
MBh, 12, 322, 28.2 etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam //
MBh, 12, 322, 29.3 lokān saṃcintya manasā tataḥ śāstraṃ pracakrire //
MBh, 12, 322, 32.2 viveśa tān ṛṣīn sarvāṃllokānāṃ hitakāmyayā //
MBh, 12, 322, 36.2 lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate //
MBh, 12, 322, 43.2 bṛhaspatimate caiva lokeṣu pravicārite //
MBh, 12, 322, 45.2 tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati //
MBh, 12, 322, 50.1 tataste lokapitaraḥ sarvalokārthacintakāḥ /
MBh, 12, 322, 50.1 tataste lokapitaraḥ sarvalokārthacintakāḥ /
MBh, 12, 322, 52.2 dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ //
MBh, 12, 324, 25.2 sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati //
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 324, 38.2 tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca //
MBh, 12, 326, 21.2 yaśca sarvagataḥ sākṣī lokasyātmeti kathyate //
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 326, 86.2 parājeṣyāmyathodyuktau devalokanamaskṛtau //
MBh, 12, 326, 91.1 evaṃ lokā vadiṣyanti naranārāyaṇāvṛṣī /
MBh, 12, 326, 91.2 udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau //
MBh, 12, 326, 93.2 kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān //
MBh, 12, 326, 95.3 lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ //
MBh, 12, 326, 108.2 sūryasya tapato lokānnirmitā ye puraḥsarāḥ /
MBh, 12, 327, 5.1 ime sabrahmakā lokāḥ sasurāsuramānavāḥ /
MBh, 12, 327, 25.2 avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt //
MBh, 12, 327, 26.1 aniruddho hi lokeṣu mahān ātmeti kathyate /
MBh, 12, 327, 29.3 jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ //
MBh, 12, 327, 30.2 nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ /
MBh, 12, 327, 32.2 utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ //
MBh, 12, 327, 39.2 kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ //
MBh, 12, 327, 44.1 vijñātaṃ vo mayā kāryaṃ tacca lokahitaṃ mahat /
MBh, 12, 327, 46.1 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ /
MBh, 12, 327, 54.1 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ /
MBh, 12, 327, 56.1 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ /
MBh, 12, 327, 56.2 sarvārthacintakā loke yathādhīkāranirmitāḥ //
MBh, 12, 327, 57.2 tābhir āpyāyitabalā lokān vai dhārayiṣyatha //
MBh, 12, 327, 58.1 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ /
MBh, 12, 327, 60.3 cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ //
MBh, 12, 327, 63.2 aniruddha iti prokto lokasargakaraḥ prabhuḥ //
MBh, 12, 327, 71.2 pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram //
MBh, 12, 327, 82.2 lokakartā prabhur brahmā lokānāṃ hitakāmyayā //
MBh, 12, 327, 84.1 lokakāryagatīḥ sarvāstvaṃ cintaya yathāvidhi /
MBh, 12, 327, 86.2 tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ //
MBh, 12, 327, 88.2 pravṛttidharmān vidadhe kṛtvā lokasya citratām //
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 12, 328, 5.3 lokadhāma jagannātha lokānām abhayaprada //
MBh, 12, 328, 5.3 lokadhāma jagannātha lokānām abhayaprada //
MBh, 12, 328, 13.3 ṛtā satyāmarājayyā lokānām ātmasaṃjñitā //
MBh, 12, 328, 14.3 aniruddha iti prokto lokānāṃ prabhavāpyayaḥ //
MBh, 12, 328, 21.1 aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana /
MBh, 12, 328, 22.3 mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate //
MBh, 12, 328, 24.2 loke carati kaunteya vyaktisthaṃ sarvakarmasu //
MBh, 12, 328, 43.1 sūryasya tapato lokān agneḥ somasya cāpyuta /
MBh, 12, 328, 53.4 ekayonitvācca parasparaṃ mahayanto lokān dhārayata iti //
MBh, 12, 329, 3.3 jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke /
MBh, 12, 329, 5.5 kasmād iti lokapratyakṣaguṇam etat tad yathā /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 29.6 anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ //
MBh, 12, 329, 30.3 atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ //
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 330, 2.3 hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ //
MBh, 12, 330, 4.1 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam /
MBh, 12, 330, 19.2 nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum //
MBh, 12, 330, 20.1 ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam /
MBh, 12, 330, 23.1 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata /
MBh, 12, 330, 29.2 sa prajāpatir evāhaṃ cetanāt sarvalokakṛt //
MBh, 12, 330, 51.3 udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā //
MBh, 12, 330, 56.2 uvāca vacanaṃ rudraṃ lokānām astu vai śivam /
MBh, 12, 330, 57.1 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam /
MBh, 12, 330, 60.2 prasādayāśu lokānāṃ śāntir bhavatu māciram //
MBh, 12, 330, 68.2 brahmalokaṃ ca kaunteya golokaṃ ca sanātanam /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 331, 12.1 tapasāpi na dṛśyo hi bhagavāṃllokapūjitaḥ /
MBh, 12, 331, 24.1 tejasābhyadhikau sūryāt sarvalokavirocanāt /
MBh, 12, 331, 36.3 sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ /
MBh, 12, 331, 39.2 sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām //
MBh, 12, 331, 45.1 śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām /
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 12, 332, 3.1 nāsya bhaktaiḥ priyataro loke kaścana vidyate /
MBh, 12, 332, 8.2 yena sma yujyate sūryastato lokān virājate //
MBh, 12, 332, 9.2 yena sma yujyate vāyustato lokān vivātyasau //
MBh, 12, 332, 10.1 tasmāccottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ /
MBh, 12, 332, 13.1 ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ /
MBh, 12, 332, 13.3 sarvalokatamohantā ādityo dvāram ucyate //
MBh, 12, 333, 12.2 jalakardamaliptāṅgo lokakāryārtham udyataḥ //
MBh, 12, 333, 16.2 ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam //
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 12, 333, 20.2 ko vā mama pitā loke aham eva pitāmahaḥ //
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 334, 7.1 kathaṃ nāma bhaved dveṣya ātmā lokasya kasyacit /
MBh, 12, 334, 17.1 sa hi lokayonir amṛtasya padaṃ sūkṣmaṃ purāṇam acalaṃ paramam /
MBh, 12, 335, 4.1 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā /
MBh, 12, 335, 10.2 yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate /
MBh, 12, 335, 18.3 hiraṇyagarbho bhagavān sarvalokapitāmahaḥ //
MBh, 12, 335, 20.1 dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ /
MBh, 12, 335, 30.2 andhakārā hi me lokā jātā vedair vinākṛtāḥ /
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 335, 34.2 lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho //
MBh, 12, 335, 36.1 ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve /
MBh, 12, 335, 48.2 goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ /
MBh, 12, 335, 66.2 nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 335, 67.1 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm /
MBh, 12, 335, 84.2 sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 335, 86.1 ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 12, 336, 30.1 tato 'tha varado devo brahmalokapitāmahaḥ /
MBh, 12, 336, 30.2 asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 336, 31.2 tato hi sātvato dharmo vyāpya lokān avasthitaḥ //
MBh, 12, 336, 32.1 tenaivādyena dharmeṇa brahmā lokavisargakṛt /
MBh, 12, 336, 33.2 adhyāpayāmāsa tadā lokānāṃ hitakāmyayā //
MBh, 12, 336, 34.2 adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ //
MBh, 12, 336, 45.1 pitāmahāya śuddhāya yugādau lokadhāriṇe /
MBh, 12, 336, 47.2 manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau //
MBh, 12, 336, 48.1 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ /
MBh, 12, 336, 55.2 eṣa lokanidhir dhīmān eṣa lokavisargakṛt //
MBh, 12, 336, 55.2 eṣa lokanidhir dhīmān eṣa lokavisargakṛt //
MBh, 12, 336, 82.1 kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā /
MBh, 12, 337, 1.3 jñānānyetāni brahmarṣe lokeṣu pracaranti ha //
MBh, 12, 337, 25.1 brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye /
MBh, 12, 337, 41.2 manvantareṣu putra tvam evaṃ lokapravartakaḥ /
MBh, 12, 337, 51.1 anādinidhanaṃ loke cakrahastaṃ ca māṃ mune /
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 12, 338, 2.2 bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām /
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 12, 340, 5.2 paryeti kramaśo lokān vāyur avyāhato yathā //
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 12, 342, 6.1 samuhyamānāni niśamya loke niryātyamānāni ca sāttvikāni /
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 12, 347, 5.3 bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam //
MBh, 12, 350, 9.1 purā madhyāhnasamaye lokāṃstapati bhāskare /
MBh, 12, 350, 10.1 sa lokāṃstejasā sarvān svabhāsā nirvibhāsayan /
MBh, 12, 352, 6.2 loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha //
MBh, 13, 1, 15.1 plavante dharmalaghavo loke 'mbhasi yathā plavāḥ /
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 1, 41.3 na phalaṃ prāpnuvantyatra paraloke tathā hyaham //
MBh, 13, 1, 47.1 pravṛttayaśca yā loke tathaiva ca nivṛttayaḥ /
MBh, 13, 1, 66.1 karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ /
MBh, 13, 1, 70.2 svakarmapratyayāṃl lokānmatvārjunakam abravīt //
MBh, 13, 1, 74.2 svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha //
MBh, 13, 2, 77.1 svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan /
MBh, 13, 2, 82.2 pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati //
MBh, 13, 2, 84.1 anayā saha lokāṃśca gantāsi tapasārjitān /
MBh, 13, 2, 85.1 anena caiva dehena lokāṃstvam abhipatsyase /
MBh, 13, 2, 89.1 mṛtyur ātmā ca lokāśca jitā bhūtāni pañca ca /
MBh, 13, 2, 95.2 sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt //
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 6, 9.2 pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca //
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 6, 19.2 loko daivaṃ samālambya udāsīno bhavenna tu //
MBh, 13, 6, 21.1 na tathā mānuṣe loke bhayam asti śubhāśubhe /
MBh, 13, 6, 21.2 yathā tridaśaloke hi bhayam alpena jāyate //
MBh, 13, 6, 24.1 na daivatāni loke 'smin vyāpāraṃ yānti kasyacit /
MBh, 13, 6, 26.2 evaṃ tridaśaloke 'pi prāpyante bahavaśchalāḥ //
MBh, 13, 6, 33.2 na gacchataḥ svargalokaṃ sukṛteneha karmaṇā //
MBh, 13, 6, 42.1 pāpam utsṛjate loke sarvaṃ prāpya sudurlabham /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 6, 46.2 pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam //
MBh, 13, 7, 13.2 akṣayāstasya vai lokāḥ sarvakāmagamāstathā //
MBh, 13, 7, 20.2 mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt //
MBh, 13, 8, 2.2 manuṣyaloke sarvasmin yad amutreha cāpyuta //
MBh, 13, 8, 10.2 śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira /
MBh, 13, 8, 12.1 na me tvattaḥ priyataro loke 'smin pāṇḍunandana /
MBh, 13, 8, 13.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 8, 18.1 paśyāmi lokān amalāñchucīn brāhmaṇayāyinaḥ /
MBh, 13, 8, 19.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira /
MBh, 13, 9, 1.2 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha /
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 14, 3.2 niveditaṃ brahmaloke brahmaṇo yat purābhavat //
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 15.2 lokān sṛjestvam aparān icchan yadukulodvaha //
MBh, 13, 14, 56.2 śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat /
MBh, 13, 14, 71.2 granthakṛl lokavikhyāto bhavitāsyajarāmaraḥ //
MBh, 13, 14, 88.1 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 14, 131.2 yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ //
MBh, 13, 14, 157.2 grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ //
MBh, 13, 14, 160.2 brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase //
MBh, 13, 14, 160.2 brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase //
MBh, 13, 14, 161.3 ādistvam asi lokānāṃ saṃhartā kāla eva ca //
MBh, 13, 14, 162.1 yaccānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam /
MBh, 13, 14, 183.1 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam /
MBh, 13, 14, 183.2 vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ /
MBh, 13, 14, 190.1 evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ /
MBh, 13, 15, 41.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi //
MBh, 13, 15, 43.1 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye /
MBh, 13, 16, 37.1 ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām /
MBh, 13, 17, 2.3 sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ //
MBh, 13, 17, 4.1 yathoktair lokavikhyātair munibhistattvadarśibhiḥ /
MBh, 13, 17, 4.3 śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ //
MBh, 13, 17, 20.1 idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ /
MBh, 13, 17, 21.3 brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ //
MBh, 13, 17, 22.2 svargāccaivātra bhūlokaṃ taṇḍinā hyavatāritaḥ //
MBh, 13, 17, 28.1 yato lokāḥ sambhavanti na bhavanti yataḥ punaḥ /
MBh, 13, 17, 33.2 unmattaveśapracchannaḥ sarvalokaprajāpatiḥ //
MBh, 13, 17, 47.1 gajahā daityahā loko lokadhātā guṇākaraḥ /
MBh, 13, 17, 67.1 munir ātmapatir loke saṃbhojyaśca sahasradaḥ /
MBh, 13, 17, 72.1 brahmacārī lokacārī sarvacārī sucāravit /
MBh, 13, 17, 74.2 liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ //
MBh, 13, 17, 109.1 prabhāvātmā jagatkālastālo lokahitastaruḥ /
MBh, 13, 17, 129.2 sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt //
MBh, 13, 17, 140.2 nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ //
MBh, 13, 20, 63.1 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ /
MBh, 13, 21, 18.3 nāsti loke hi kācit strī yā vai svātantryam arhati //
MBh, 13, 22, 4.2 avyutthānena te lokā jitāḥ satyaparākrama //
MBh, 13, 22, 9.2 anatikramaṇīyaiṣā kṛtsnair lokaistribhiḥ sadā //
MBh, 13, 23, 7.2 mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān //
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 13, 23, 16.2 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ /
MBh, 13, 23, 23.2 dadatīha na rājendra te lokān bhuñjate 'śubhān //
MBh, 13, 24, 81.2 bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha //
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 26, 50.2 yasya kanyāhrade vāso devalokaṃ sa gacchati //
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 27, 36.1 triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te /
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 27, 79.1 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ /
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 27, 92.1 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke /
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 27, 99.1 lokān imāṃstrīn yaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām /
MBh, 13, 27, 99.2 gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam //
MBh, 13, 31, 5.3 kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam //
MBh, 13, 32, 5.3 tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati //
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 32, 24.1 nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn /
MBh, 13, 32, 24.2 lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān //
MBh, 13, 32, 24.2 lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān //
MBh, 13, 32, 26.1 asmiṃl loke sadā hyete paratra ca sukhapradāḥ /
MBh, 13, 33, 1.3 kiṃ kurvan karma nṛpatir ubhau lokau samaśnute //
MBh, 13, 33, 6.2 teṣveva yātrā lokasya bhūtānām iva vāsave //
MBh, 13, 34, 18.1 yat kiṃcit kathyate loke śrūyate paśyate 'pi vā /
MBh, 13, 34, 27.1 icchan bhūtiṃ ca kīrtiṃ ca lokāṃśca madhusūdana /
MBh, 13, 35, 11.1 yaccaiva mānuṣe loke yacca deveṣu kiṃcana /
MBh, 13, 38, 3.1 lokān anucaran dhīmān devarṣir nāradaḥ purā /
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 39, 1.2 ime vai mānavā loke strīṣu sajantyabhīkṣṇaśaḥ /
MBh, 13, 39, 1.4 striyaśca puruṣeṣveva pratyakṣaṃ lokasākṣikam //
MBh, 13, 42, 3.1 ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ /
MBh, 13, 42, 21.2 vipulasya pare loke yā gatiḥ sā bhaved iti //
MBh, 13, 42, 27.2 vipulasya pare loke yā gatistām avāpnuyāt //
MBh, 13, 43, 11.1 te caiva hi bhaveyuste lokāḥ pāpakṛto yathā /
MBh, 13, 43, 19.1 striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ /
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 47, 30.2 dārā ityucyate loke nāmnaikena paraṃtapa /
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 48, 36.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
MBh, 13, 48, 40.2 puruṣaṃ vyañjayantīha loke kaluṣayonijam //
MBh, 13, 48, 45.2 janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate //
MBh, 13, 51, 30.2 amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ //
MBh, 13, 54, 27.2 icchann eṣa tapovīryād anyāṃllokān sṛjed api //
MBh, 13, 54, 29.1 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ /
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 57, 16.2 agnipraveśe niyataṃ brahmaloko vidhīyate //
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 57, 30.2 dhenuṃ tilānāṃ dadato dvijāya lokā vasūnāṃ sulabhā bhavanti //
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 57, 33.2 svādhyāyacāritraguṇānvitāya tasyāpi lokāḥ kuruṣūttareṣu //
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 58, 8.1 priyāṇi labhate loke priyadaḥ priyakṛt tathā /
MBh, 13, 58, 18.2 yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati //
MBh, 13, 58, 29.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ /
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 58, 38.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 58, 39.1 paśyeyaṃ ca satāṃ lokāñchucīn brahmapuraskṛtān /
MBh, 13, 58, 40.1 so 'ham etādṛśāṃllokān dṛṣṭvā bharatasattama /
MBh, 13, 61, 22.2 brahmalokagatāḥ siddhā nātikrāmanti bhūmidam //
MBh, 13, 61, 25.1 pitṝṃśca pitṛlokasthān devaloke ca devatāḥ /
MBh, 13, 61, 25.1 pitṝṃśca pitṛlokasthān devaloke ca devatāḥ /
MBh, 13, 61, 32.2 asmiṃl loke pare caiva tataścājanane punaḥ //
MBh, 13, 61, 46.2 caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ //
MBh, 13, 61, 55.2 brahmalokagatāḥ śūrā nātikrāmanti bhūmidam //
MBh, 13, 61, 57.2 sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate //
MBh, 13, 61, 64.2 na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ //
MBh, 13, 61, 79.2 akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat //
MBh, 13, 61, 80.2 loke mahīyate sadbhir yo dadāti vasuṃdharām //
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 13, 62, 1.2 kāni dānāni loke 'smin dātukāmo mahīpatiḥ /
MBh, 13, 62, 3.1 dattaṃ kiṃ phalavad rājann iha loke paratra ca /
MBh, 13, 62, 7.1 annam ūrjaskaraṃ loke prāṇāścānne pratiṣṭhitāḥ /
MBh, 13, 62, 8.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 62, 35.2 kīrtiśca vardhate śaśvat triṣu lokeṣu pārthiva //
MBh, 13, 62, 45.1 annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa /
MBh, 13, 62, 51.1 ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām /
MBh, 13, 63, 5.3 saṃtarpya brāhmaṇān sādhūṃl lokān āpnotyanuttamān //
MBh, 13, 63, 7.2 gacchanti mānuṣāl lokāt svargalokam anuttamam //
MBh, 13, 63, 7.2 gacchanti mānuṣāl lokāt svargalokam anuttamam //
MBh, 13, 63, 10.2 anālokeṣu lokeṣu somavat sa virājate //
MBh, 13, 63, 14.2 uttarāviṣaye dattvā svargaloke mahīyate //
MBh, 13, 63, 16.2 prāpnoti paramāṃl lokān puṇyakāmasamanvitān //
MBh, 13, 63, 17.2 caratyapsarasāṃ loke ramate nandane tathā //
MBh, 13, 63, 18.2 prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ //
MBh, 13, 63, 20.2 na ca durgāṇyavāpnoti svargalokaṃ ca gacchati //
MBh, 13, 63, 27.2 dharmanityo manīṣibhyaḥ svargaloke mahīyate //
MBh, 13, 63, 28.2 śvetena yāti yānena sarvalokān asaṃvṛtān //
MBh, 13, 63, 30.2 prāpnotyapsarasāṃ lokān pretya gandhāṃśca śāśvatān //
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 13, 65, 28.2 gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute //
MBh, 13, 65, 30.1 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt /
MBh, 13, 65, 37.1 brahmaloke vasantyetāḥ somena saha bhārata /
MBh, 13, 65, 52.2 akṣayāṃllabhate lokānnaraḥ śatasahasradaḥ //
MBh, 13, 65, 61.2 sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha //
MBh, 13, 66, 5.2 tasmād annaṃ paraṃ loke sarvadāneṣu kathyate //
MBh, 13, 66, 19.2 akṣayān samavāpnoti lokān ityabravīnmanuḥ //
MBh, 13, 67, 20.1 etat sudurlabhataram iha loke dvijottama /
MBh, 13, 68, 15.2 dattvā daśagavāṃ dātā lokān āpnotyanuttamān //
MBh, 13, 69, 20.2 pitṛlokam ahaṃ prāpya dharmarājam upāgamam //
MBh, 13, 69, 26.2 prāpsyase śāśvatāṃllokāñjitān svenaiva karmaṇā //
MBh, 13, 70, 12.1 api putra jitā lokāḥ śubhāste svena karmaṇā /
MBh, 13, 70, 16.2 prāpto 'smi te viṣayaṃ dharmarāja lokān arhe yān sma tānme vidhatsva //
MBh, 13, 70, 19.2 icchāmyahaṃ puṇyakṛtāṃ samṛddhāṃllokān draṣṭuṃ yadi te 'haṃ varārhaḥ //
MBh, 13, 70, 20.2 saṃdarśayāmāsa tadā sma lokān sarvāṃstadā puṇyakṛtāṃ dvijendra //
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 70, 32.2 yāvanti lomāni bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 13, 70, 33.2 kulānujīvaṃ vīryavantaṃ bṛhantaṃ bhuṅkte lokān saṃmitān dhenudasya //
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 71, 6.2 svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā /
MBh, 13, 71, 6.3 golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me //
MBh, 13, 71, 7.1 kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha /
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 2.1 santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi /
MBh, 13, 72, 2.2 paśyāmi yān ahaṃ lokān ekapatnyaśca yāḥ striyaḥ //
MBh, 13, 72, 4.2 svapnabhūtāṃśca tāṃllokān paśyantīhāpi suvratāḥ //
MBh, 13, 72, 5.1 te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ /
MBh, 13, 72, 8.2 īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ //
MBh, 13, 72, 8.2 īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ //
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 72, 16.2 dharmārjitadhanakrītān sa lokān aśnute 'kṣayān //
MBh, 13, 72, 19.2 tasyāpīhākṣayāṃllokān dhruvān viddhi śacīpate //
MBh, 13, 72, 33.3 lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ //
MBh, 13, 72, 43.2 halasya voḍhāram anantavīryaṃ prāpnoti lokān daśadhenudasya //
MBh, 13, 72, 45.2 lokān bahuvidhān divyān yad vāsya hṛdi vartate //
MBh, 13, 72, 48.2 mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati //
MBh, 13, 72, 48.2 mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati //
MBh, 13, 73, 15.1 tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā /
MBh, 13, 74, 4.1 apratigrāhake kiṃ ca phalaṃ loke pitāmaha /
MBh, 13, 74, 8.3 akhaṇḍaṃ samyag ārabdhaṃ tasya lokāḥ sanātanāḥ //
MBh, 13, 74, 10.2 ihaloke 'rthavānnityaṃ brahmaloke ca modate //
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 74, 16.2 ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ //
MBh, 13, 74, 18.2 vidhivat pāvakaṃ hutvā brahmaloke narādhipa //
MBh, 13, 74, 27.3 sarve yānti parāṃllokān svakarmaphalanirjitān //
MBh, 13, 74, 32.3 satyavantaḥ svargaloke modante bharatarṣabha //
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
MBh, 13, 74, 39.1 tasya rājan phalaṃ viddhi svarloke sthānam uttamam /
MBh, 13, 75, 1.3 yena tāñśāśvatāṃllokān akhilān aśnuvīmahi //
MBh, 13, 75, 18.2 ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 23.1 santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu /
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 76, 5.1 asuryā nāma te lokā gāṃ dattvā tatra gacchati /
MBh, 13, 76, 7.2 kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ //
MBh, 13, 76, 26.1 imāṃllokān bhariṣyanti haviṣā prasnavena ca /
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 76, 35.2 yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim //
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 13, 77, 12.2 suvratāṃ vastrasaṃvītām ubhau lokau jayanti te //
MBh, 13, 78, 2.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ /
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 78, 6.2 tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ //
MBh, 13, 78, 8.2 suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate //
MBh, 13, 78, 9.2 suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate //
MBh, 13, 78, 10.2 suvratāṃ vastrasaṃvītāṃ somaloke mahīyate //
MBh, 13, 78, 11.2 suvratāṃ vastrasaṃvītām indraloke mahīyate //
MBh, 13, 78, 12.2 suvratāṃ vastrasaṃvītām agniloke mahīyate //
MBh, 13, 78, 13.2 suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate //
MBh, 13, 78, 14.2 pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute //
MBh, 13, 78, 15.2 pradāya vastrasaṃvītāṃ vāyuloke mahīyate //
MBh, 13, 78, 16.2 pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute //
MBh, 13, 78, 17.2 pradāya vastrasaṃvītāṃ pitṛloke mahīyate //
MBh, 13, 78, 19.2 suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute //
MBh, 13, 78, 20.2 pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute //
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 78, 22.2 gandharvāpsarasāṃ lokān dattvā prāpnoti mānavaḥ //
MBh, 13, 78, 23.2 dattvā prajāpater lokān viśokaḥ pratipadyate //
MBh, 13, 78, 27.2 svargāccyutaścāpi tato nṛloke kule samutpatsyati gomināṃ saḥ //
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 79, 8.2 dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ //
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 79, 13.2 nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 80, 1.2 pavitrāṇāṃ pavitraṃ yacchreṣṭhaṃ loke ca yad bhavet /
MBh, 13, 80, 3.2 etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ //
MBh, 13, 80, 7.3 pitaraṃ paripapraccha dṛṣṭalokaparāvaram //
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 80, 34.1 yena devāḥ pavitreṇa bhuñjate lokam uttamam /
MBh, 13, 81, 6.2 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā /
MBh, 13, 81, 13.1 satyaśca lokavādo 'yaṃ loke carati suvratāḥ /
MBh, 13, 81, 18.2 avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ /
MBh, 13, 82, 5.1 gāvastejaḥ paraṃ proktam iha loke paratra ca /
MBh, 13, 82, 12.1 devānāṃ bhagavan kasmāllokeśānāṃ pitāmaha /
MBh, 13, 82, 12.2 upariṣṭād gavāṃ loka etad icchāmi veditum //
MBh, 13, 82, 24.2 trīṃllokān anuśāsatsu viṣṇau garbhatvam āgate //
MBh, 13, 82, 35.1 trayāṇām api lokānām upariṣṭānnivatsyasi /
MBh, 13, 82, 38.1 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ /
MBh, 13, 83, 44.2 tannūnaṃ triṣu lokeṣu na kiṃciccheṣayiṣyati //
MBh, 13, 84, 21.1 pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ /
MBh, 13, 84, 21.2 lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha /
MBh, 13, 84, 74.1 etaiḥ karmaguṇair loke nāmāgneḥ parigīyate /
MBh, 13, 85, 12.2 tatastu tejasastasmājjajñe lokeṣu taijasam //
MBh, 13, 85, 24.1 ādināthaśca lokasya tat paraṃ brahma tad dhruvam /
MBh, 13, 85, 34.3 bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau //
MBh, 13, 85, 34.3 bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau //
MBh, 13, 85, 47.2 tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam //
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
MBh, 13, 85, 59.1 tasya cātamaso lokā gacchataḥ paramāṃ gatim /
MBh, 13, 85, 59.2 svarloke rājarājyena so 'bhiṣicyeta bhārgava //
MBh, 13, 85, 63.1 sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām /
MBh, 13, 85, 63.2 iha loke yaśaḥ prāpya śāntapāpmā pramodate //
MBh, 13, 85, 64.1 tataḥ saṃpadyate 'nyeṣu lokeṣvapratimaḥ sadā /
MBh, 13, 85, 65.2 suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān //
MBh, 13, 88, 14.2 yatrāsau prathito lokeṣvakṣayyakaraṇo vaṭaḥ //
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 93, 16.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ /
MBh, 13, 94, 6.2 samādhinopaśikṣanto brahmalokaṃ sanātanam //
MBh, 13, 94, 7.2 kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ //
MBh, 13, 94, 11.1 nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ /
MBh, 13, 94, 29.2 na talloke dravyam asti yallokaṃ pratipūrayet /
MBh, 13, 94, 29.2 na talloke dravyam asti yallokaṃ pratipūrayet /
MBh, 13, 94, 40.1 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī /
MBh, 13, 95, 57.2 anadhyāyaparo loke śunaḥ sa parikarṣatu /
MBh, 13, 95, 81.1 alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ /
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 96, 17.2 asvādhyāyaparo loke śvānaṃ ca parikarṣatu /
MBh, 13, 96, 23.3 tasya lokān sa vrajatu yaste harati puṣkaram //
MBh, 13, 96, 54.2 sa gacched brahmaṇo lokam avyayaṃ ca narottama //
MBh, 13, 97, 3.3 yathaitat prathitaṃ loke yena caitat pravartitam //
MBh, 13, 98, 15.1 adyaprabhṛti caivaitalloke sampracariṣyati /
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 98, 19.1 sa śakraloke vasati pūjyamāno dvijātibhiḥ /
MBh, 13, 98, 21.1 so 'pi lokān avāpnoti daivatair abhipūjitān /
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 99, 4.2 triṣu lokeṣu sarvatra pūjito yastaḍāgavān //
MBh, 13, 99, 24.2 kīrtiśca mānuṣe loke pretya caiva phalaṃ śubham //
MBh, 13, 99, 25.1 labhate nāma loke ca pitṛbhiśca mahīyate /
MBh, 13, 99, 25.2 devalokagatasyāpi nāma tasya na naśyati //
MBh, 13, 99, 27.2 paralokagataḥ svargaṃ lokāṃścāpnoti so 'vyayān //
MBh, 13, 99, 27.2 paralokagataḥ svargaṃ lokāṃścāpnoti so 'vyayān //
MBh, 13, 101, 50.2 dīpapradaḥ svargaloke dīpamālī virājate //
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
MBh, 13, 105, 1.2 eko lokaḥ sukṛtināṃ sarve tvāho pitāmaha /
MBh, 13, 105, 2.2 karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ /
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 38.2 indrasya lokā virajā viśokā duranvayāḥ kāṅkṣitā mānavānām /
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 105, 40.3 manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 41.3 ye cāśvamedhāvabhṛthāplutāṅgās teṣāṃ lokā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 105, 42.3 tasminn ahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye //
MBh, 13, 105, 56.2 yasmād imaṃ lokapathaṃ prajānām anvāgamaṃ padavāde gajasya /
MBh, 13, 105, 61.2 prāpnuhi tvaṃ śubhāṃllokān ahnāya ca cirāya ca //
MBh, 13, 106, 3.2 tapaḥ pracakṣate yāvat tāvallokā yudhiṣṭhira /
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 106, 5.2 ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ //
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 107, 20.2 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
MBh, 13, 108, 8.1 nikṛtī hi naro lokān pāpān gacchatyasaṃśayam /
MBh, 13, 109, 37.1 pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate /
MBh, 13, 110, 15.1 saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha /
MBh, 13, 110, 18.1 sāgarasya ca paryante vāsavaṃ lokam āvaset /
MBh, 13, 110, 28.2 lomnāṃ pramāṇena samaṃ brahmaloke mahīyate //
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 110, 32.2 saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate //
MBh, 13, 110, 39.2 koṭīśatasahasraṃ ca teṣu lokeṣu modate //
MBh, 13, 110, 54.1 aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam /
MBh, 13, 110, 73.2 mārutauśanase caiva brahmalokaṃ ca gacchati //
MBh, 13, 110, 77.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 110, 81.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 110, 85.2 sa lokān vipulān divyān ādityānām upāśnute //
MBh, 13, 110, 88.1 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati /
MBh, 13, 110, 88.1 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati /
MBh, 13, 110, 91.2 lokān vasūnām āpnoti divākarasamaprabhaḥ //
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 13, 110, 105.1 saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute /
MBh, 13, 110, 108.1 phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate /
MBh, 13, 110, 116.1 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ /
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 110, 121.2 sadā dvādaśa māsān vai brahmalokam avāpnuyāt //
MBh, 13, 110, 128.2 tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ //
MBh, 13, 112, 3.2 prayāntyamuṃ lokam itaḥ ko vai tān anugacchati //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 39.2 yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate //
MBh, 13, 113, 8.2 anne pratiṣṭhitā lokāstasmād annaṃ prakāśate //
MBh, 13, 113, 20.1 annam ūrjaskaraṃ loke dattvorjasvī bhavennaraḥ /
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 115, 6.3 evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā //
MBh, 13, 116, 20.2 dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ //
MBh, 13, 116, 53.2 yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ //
MBh, 13, 116, 63.2 teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate //
MBh, 13, 116, 71.1 brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ /
MBh, 13, 117, 1.2 ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ /
MBh, 13, 117, 11.1 na hi prāṇāt priyataraṃ loke kiṃcana vidyate /
MBh, 13, 117, 20.1 na hi tatparamaṃ kiṃcid iha loke paratra ca /
MBh, 13, 117, 20.2 yat sarveṣviha lokeṣu dayā kauravanandana //
MBh, 13, 117, 21.2 dayāvatām ime lokāḥ pare cāpi tapasvinām //
MBh, 13, 121, 12.2 ajaiṣīr mahato lokānmahāyajñair ivābhibho /
MBh, 13, 123, 1.4 loko hyayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati //
MBh, 13, 123, 11.1 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram /
MBh, 13, 123, 11.1 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram /
MBh, 13, 123, 13.2 yadyevordhvaṃ yadyavāk ca tvaṃ lokam abhiyāsyasi //
MBh, 13, 124, 2.2 sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm /
MBh, 13, 124, 3.2 vidhūya sarvapāpāni devalokaṃ tvam āgatā //
MBh, 13, 124, 6.2 imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me //
MBh, 13, 124, 20.2 arundhatīva nārīṇāṃ svargaloke mahīyate //
MBh, 13, 124, 22.2 sa devalokaṃ samprāpya nandane susukhaṃ vaset //
MBh, 13, 125, 27.1 nānābuddhirucīṃlloke manuṣyānnūnam icchasi /
MBh, 13, 126, 2.2 āścaryabhūtaṃ lokasya śrotum icchāmyariṃdama //
MBh, 13, 126, 26.2 bhavān visṛjate lokān bhavān saṃharate punaḥ /
MBh, 13, 126, 34.2 gataśca varadaṃ draṣṭuṃ sarvalokapitāmaham //
MBh, 13, 127, 29.1 tato vitimiro lokaḥ kṣaṇena samapadyata /
MBh, 13, 127, 43.3 naṣṭālokastato lokaḥ kṣaṇena samapadyata //
MBh, 13, 127, 44.1 naṣṭāditye tathā loke tamobhūte nagātmaje /
MBh, 13, 128, 7.1 jaṭilo brahmacārī ca lokānāṃ hitakāmyayā /
MBh, 13, 128, 21.2 tapo'nveṣakaro loke bhramate vividhākṛtiḥ //
MBh, 13, 128, 30.3 bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ //
MBh, 13, 128, 45.1 eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ /
MBh, 13, 128, 48.2 tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ //
MBh, 13, 128, 52.3 aśvamedhajitāṃllokān prāpnoti tridivālaye //
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 13, 129, 2.3 lokāṃstārayituṃ kṛtsnānmartyeṣu kṣitidevatāḥ //
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 31.3 bhāṣito martyalokasya mārgaḥ śreyaskaro mahān //
MBh, 13, 129, 43.2 santaścakracarāḥ puṇyāḥ somalokacarāśca ye //
MBh, 13, 129, 44.1 pitṛlokasamīpasthāsta uñchanti yathāvidhi /
MBh, 13, 129, 47.1 eṣa cakracarair devi devalokacarair dvijaiḥ /
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 130, 48.2 tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute //
MBh, 13, 130, 50.3 svargalokam avāpnoti devaiśca saha modate //
MBh, 13, 130, 51.2 hutvāgnau deham utsṛjya vahniloke mahīyate //
MBh, 13, 130, 55.1 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ /
MBh, 13, 130, 56.1 vīralokagato vīro vīrayogavahaḥ sadā /
MBh, 13, 130, 56.3 vīrādhvānaṃ prapadyed yastasya lokāḥ sanātanāḥ //
MBh, 13, 130, 57.2 śakralokagataḥ śrīmānmodate ca nirāmayaḥ //
MBh, 13, 131, 12.2 brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate //
MBh, 13, 131, 50.1 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate /
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 132, 47.3 martyaloke narāḥ sarve yena svaṃ bhuñjate phalam //
MBh, 13, 132, 57.1 atha cenmānuṣe loke kadācid upapadyate /
MBh, 13, 133, 5.2 evaṃbhūto mṛto devi devaloke 'bhijāyate //
MBh, 13, 133, 7.1 tasmāt svargāccyuto lokānmānuṣeṣūpajāyate /
MBh, 13, 133, 24.2 lokapūjyo namaskartā praśrito madhuraṃ vadan //
MBh, 13, 133, 30.1 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ /
MBh, 13, 133, 36.1 lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ /
MBh, 13, 133, 47.2 labhante svargatiṃ nityam iha loke sukhaṃ tathā //
MBh, 13, 133, 60.2 āgamāllokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ /
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 9.2 surakāryakarī ca tvaṃ lokasaṃtānakāriṇī //
MBh, 13, 134, 56.3 lokān visarjayāmāsa sarvair anucaraiḥ saha //
MBh, 13, 135, 2.1 kim ekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam /
MBh, 13, 135, 6.1 anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram /
MBh, 13, 135, 6.2 lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet //
MBh, 13, 135, 7.1 brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam /
MBh, 13, 135, 12.1 tasya lokapradhānasya jagannāthasya bhūpate /
MBh, 13, 135, 28.1 lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ /
MBh, 13, 136, 3.2 te hi lokān imān sarvān dhārayanti manīṣiṇaḥ //
MBh, 13, 136, 4.1 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ /
MBh, 13, 136, 5.2 praṇetāraśca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ //
MBh, 13, 136, 10.1 bhojanād eva ye lokāṃstrāyante mahato bhayāt /
MBh, 13, 136, 10.2 dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatām api //
MBh, 13, 136, 16.2 lokān anyān sṛjeyuśca lokapālāṃśca kopitāḥ //
MBh, 13, 137, 3.2 asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ //
MBh, 13, 137, 19.1 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana /
MBh, 13, 137, 20.1 adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram /
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 139, 18.1 lokapālo 'si lokānāṃ na lokasya vilopakaḥ /
MBh, 13, 139, 18.1 lokapālo 'si lokānāṃ na lokasya vilopakaḥ /
MBh, 13, 140, 9.2 ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām //
MBh, 13, 140, 11.1 tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ /
MBh, 13, 142, 3.1 ubhau lokau hṛtau matvā te devā duḥkhitābhavan /
MBh, 13, 142, 4.2 madāsyavyatiṣiktānām asmākaṃ lokapūjita /
MBh, 13, 142, 5.3 prasādya tān ubhau lokāvavāpsyatha yathā purā //
MBh, 13, 142, 18.2 avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam //
MBh, 13, 142, 21.2 loke ca paramā kīrtir dharmaśca carito mahān //
MBh, 13, 143, 11.2 dharme sthitvā sa tu vai bhāvitātmā parāṃśca lokān aparāṃśca yāti //
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 143, 40.2 samāsena vividhān prāṇilokān sarvān sadā bhūtapatiḥ sisṛkṣuḥ //
MBh, 13, 143, 43.1 yat praśastaṃ ca lokeṣu puṇyaṃ yacca śubhāśubham /
MBh, 13, 144, 7.1 asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka /
MBh, 13, 144, 8.2 lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ //
MBh, 13, 144, 8.2 lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ //
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 13, 144, 11.1 anyān api sṛjeyuśca lokāṃllokeśvarāṃstathā /
MBh, 13, 144, 11.1 anyān api sṛjeyuśca lokāṃllokeśvarāṃstathā /
MBh, 13, 144, 13.1 sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ /
MBh, 13, 144, 36.1 yāvacca puṇyā lokeṣu tvayi kīrtir bhaviṣyati /
MBh, 13, 144, 36.2 triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase /
MBh, 13, 144, 36.3 supriyaḥ sarvalokasya bhaviṣyasi janārdana //
MBh, 13, 144, 40.2 kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane //
MBh, 13, 145, 6.2 iha triṣvapi lokeṣu bhūtānāṃ prabhavo hi saḥ //
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 145, 13.1 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ /
MBh, 13, 145, 15.1 andhena tamasā lokāḥ prāvṛtā na cakāśire /
MBh, 13, 145, 26.3 jahi daityān saha purair lokāṃstrāyasva mānada //
MBh, 13, 146, 15.2 mahayantyasya lokāśca maheśvara iti smṛtaḥ //
MBh, 13, 146, 21.2 loke yānyasya pūjyante viprāstāni vidur budhāḥ //
MBh, 13, 146, 24.1 pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat /
MBh, 13, 146, 29.1 maheśvaraśca lokānāṃ mahatām īśvaraśca saḥ /
MBh, 13, 147, 7.3 jyotiḥ sarvasya lokasya vipulaṃ pratipadyate //
MBh, 13, 147, 9.2 pratyakṣaṃ lokataḥ siddhaṃ lokāścāgamapūrvakāḥ /
MBh, 13, 147, 9.2 pratyakṣaṃ lokataḥ siddhaṃ lokāścāgamapūrvakāḥ /
MBh, 13, 147, 25.2 eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān //
MBh, 13, 148, 4.2 devalokaṃ prapadyante ye dharmaṃ paryupāsate //
MBh, 13, 150, 8.2 trayāṇām api lokānām ālokakaraṇo bhavet //
MBh, 13, 154, 7.2 samayujyata lokaiḥ svair bharatānāṃ kulodvahaḥ //
MBh, 14, 5, 7.2 indratvaṃ prāpya lokeṣu tato vavre purohitam /
MBh, 14, 5, 8.2 vīryeṇāpratimo loke vṛttena ca balena ca /
MBh, 14, 5, 17.1 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate /
MBh, 14, 5, 21.1 tvaṃ bhūtānām adhipatistvayi lokāḥ pratiṣṭhitāḥ /
MBh, 14, 7, 22.3 tāval lokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 9, 27.3 tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha //
MBh, 14, 10, 4.1 aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā /
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 13, 21.2 loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi //
MBh, 14, 16, 9.2 dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃśca śāśvatān //
MBh, 14, 16, 14.1 āgacchad brāhmaṇaḥ kaścit svargalokād ariṃdama /
MBh, 14, 16, 14.2 brahmalokācca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat //
MBh, 14, 16, 19.2 lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ //
MBh, 14, 16, 28.2 gacchantīha gatiṃ martyā devaloke 'pi ca sthitim //
MBh, 14, 16, 36.2 loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā //
MBh, 14, 16, 38.1 nāhaṃ punar ihāgantā lokān ālokayāmyaham /
MBh, 14, 16, 40.1 nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa /
MBh, 14, 17, 36.2 yacca vibhrājate loke svabhāsā sūryamaṇḍalam /
MBh, 14, 18, 20.1 ato niyamyate lokaḥ pramuhya dharmavartmasu /
MBh, 14, 18, 23.2 ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param //
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 19, 14.2 yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ //
MBh, 14, 19, 26.1 vinaśyatsvapi lokeṣu na bhayaṃ tasya jāyate /
MBh, 14, 19, 28.2 nātaḥ sukhataraṃ kiṃcil loke kvacana vidyate //
MBh, 14, 19, 54.1 kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ /
MBh, 14, 19, 57.2 svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ //
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 20, 4.1 bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam /
MBh, 14, 20, 7.2 naiṣkarmyaṃ na ca loke 'smin maurtam ityupalabhyate //
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 26, 5.2 tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva //
MBh, 14, 26, 14.1 pāpena vicaraṃl loke pāpacārī bhavatyayam /
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 26, 16.2 brahmabhūtaścaraṃl loke brahmacārī bhavatyayam //
MBh, 14, 29, 18.2 divyā provāca madhurā sarvalokapariśrutā //
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 33, 1.2 nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā /
MBh, 14, 33, 3.1 ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha /
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 35, 26.2 tān ahaṃ sampravakṣyāmi śāśvatān lokabhāvanān //
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
MBh, 14, 36, 16.2 ye cānye niyatā bhāvā loke 'sminmohasaṃjñitāḥ //
MBh, 14, 36, 21.1 evaṃvidhāstu ye kecil loke 'smin pāpakarmiṇaḥ /
MBh, 14, 36, 26.2 yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ //
MBh, 14, 37, 5.2 lokacintā vicintā ca matsaraḥ paribhāṣaṇam //
MBh, 14, 37, 8.1 saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak /
MBh, 14, 37, 16.1 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ /
MBh, 14, 38, 1.3 sarvabhūtahitaṃ loke satāṃ dharmam aninditam //
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
MBh, 14, 39, 19.2 tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ //
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 40, 4.2 sarvataḥśrutimāṃl loke sarvaṃ vyāpya sa tiṣṭhati //
MBh, 14, 40, 6.1 tatra buddhimatāṃ lokāḥ saṃnyāsaniratāśca ye /
MBh, 14, 40, 8.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati /
MBh, 14, 41, 3.1 devānāṃ prabhavo devo manasaśca trilokakṛt /
MBh, 14, 41, 4.2 svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ //
MBh, 14, 42, 53.1 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam /
MBh, 14, 42, 53.2 etad eva hi loke 'smin kālacakraṃ pravartate //
MBh, 14, 42, 56.1 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ /
MBh, 14, 43, 3.3 ete drumāṇāṃ rājāno loke 'sminnātra saṃśayaḥ //
MBh, 14, 43, 18.2 te 'smiṃl loke pramodante pretya cānantyam eva ca /
MBh, 14, 44, 5.3 yadyasminniyataṃ loke sarvaṃ sāvitram ucyate //
MBh, 14, 44, 16.2 lokānām ādir avyaktaṃ sarvasyāntastad eva ca //
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
MBh, 14, 45, 5.1 māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram /
MBh, 14, 45, 14.1 yaḥ kaścid iha loke ca hyāgamaḥ saṃprakīrtitaḥ /
MBh, 14, 46, 37.2 lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet //
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 47, 8.2 ihalokastha evaiṣa brahmabhūyāya kalpate //
MBh, 14, 48, 29.1 evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ /
MBh, 14, 49, 4.1 hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ /
MBh, 14, 49, 5.2 te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ //
MBh, 14, 49, 31.2 yathā karma kṛtaṃ loke tathā tad upapadyate //
MBh, 14, 50, 6.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati //
MBh, 14, 50, 7.2 candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam //
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 50, 22.2 prāpnuvanti mahātmāno mahāntaṃ lokam uttamam //
MBh, 14, 50, 24.2 avyaktaṃ praviśantīha mahāntaṃ lokam uttamam //
MBh, 14, 50, 40.3 kṛtavanto mahātmānastato lokān avāpnuvan //
MBh, 14, 52, 12.2 lokeṣu vihariṣyanti tvayā saha paraṃtapa //
MBh, 14, 53, 13.2 taistair veṣaiśca rūpaiśca triṣu lokeṣu bhārgava //
MBh, 14, 53, 22.1 lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama /
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 56, 28.2 triṣu lokeṣu vikhyāte tad abhijñānam ānaya //
MBh, 14, 57, 7.2 śakyaṃ nṛloke saṃsthātuṃ pretya vā sukham edhitum //
MBh, 14, 57, 26.2 nāgalokasya panthānaṃ kartukāmasya niścayāt //
MBh, 14, 57, 29.1 ito hi nāgaloko vai yojanāni sahasraśaḥ /
MBh, 14, 57, 30.2 nāgaloke yadi brahmanna śakye kuṇḍale mayā /
MBh, 14, 57, 32.2 nāgalokasya panthānam akarojjanamejaya //
MBh, 14, 57, 33.1 sa tena mārgeṇa tadā nāgalokaṃ viveśa ha /
MBh, 14, 57, 33.2 dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ //
MBh, 14, 57, 36.1 tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ /
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 14, 57, 45.2 ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ //
MBh, 14, 57, 46.2 nāgaloke mahārāja na prajñāyata kiṃcana //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 14, 61, 15.1 vibudhānāṃ gato lokān akṣayān ātmanirjitān /
MBh, 14, 66, 17.1 icchann api hi lokāṃstrīñ jīvayethā mṛtān imān /
MBh, 14, 68, 13.1 uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ /
MBh, 14, 69, 11.2 manaḥprahlādanaścāsīt sarvalokasya bhārata //
MBh, 14, 76, 20.2 loke 'smin bharataśreṣṭha tad adbhutam ivābhavat //
MBh, 14, 83, 16.2 tena tasthau sa kauravya lokavīrasya darśane //
MBh, 14, 91, 20.1 na kariṣyati tal loke kaścid anyo narādhipaḥ /
MBh, 14, 91, 28.2 cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā //
MBh, 14, 93, 22.2 prapated yaśaso dīptānna ca lokān avāpnuyāt //
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 93, 43.1 tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ /
MBh, 14, 93, 45.2 putrapautraiśca niyataṃ sādhulokān upāśnute //
MBh, 14, 93, 51.2 tava vipra prasādena lokān prāpsyāmyabhīpsitān //
MBh, 14, 93, 60.1 brahmarṣayo vimānasthā brahmalokagatāśca ye /
MBh, 14, 93, 61.1 pitṛlokagatāḥ sarve tāritāḥ pitarastvayā /
MBh, 14, 93, 75.2 prāpya puṇyakṛtāṃl lokānmodate divi suvrataḥ //
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 14, 93, 81.1 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te /
MBh, 14, 94, 24.2 dadāti dānaṃ viprebhyo lokaviśvāsakārakam //
MBh, 14, 95, 23.2 triṣu lokeṣu yaccāsti tad ihāgacchatāṃ svayam //
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 5, 17.2 sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ //
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 12, 20.2 ubhayor lokayostāta prāptaye nityam eva ca //
MBh, 15, 16, 6.2 kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā //
MBh, 15, 16, 11.1 labhatāṃ vīralokān sa sasahāyo narādhipaḥ /
MBh, 15, 23, 16.2 labhate sukṛtāṃllokān yasmād vaṃśaḥ praṇaśyati //
MBh, 15, 23, 19.2 patilokān ahaṃ puṇyān kāmaye tapasā vibho //
MBh, 15, 27, 3.2 dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita //
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 27, 13.1 saṃcariṣyati lokāṃśca devagandharvarakṣasām /
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 33, 32.1 lokāḥ saṃtānakā nāma bhaviṣyantyasya pārthiva /
MBh, 15, 35, 24.1 na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ /
MBh, 15, 36, 25.2 vidyate na bhayaṃ cāpi paralokānmamānaghāḥ //
MBh, 15, 37, 6.1 lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt /
MBh, 15, 37, 6.2 kimu lokāntaragatān rājño darśayituṃ sutān //
MBh, 15, 38, 9.3 tatāpa lokān ekena dvitīyenāgamacca mām //
MBh, 15, 39, 8.2 sa eva mānuṣe loke dhṛtarāṣṭraḥ patistava //
MBh, 15, 39, 12.2 lokāṃśca tāpayānaṃ vai viddhi karṇaṃ ca śobhane /
MBh, 15, 39, 17.2 tad adya vyapaneṣyāmi paralokakṛtād bhayāt //
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 41, 2.2 saṃprītamanasaḥ sarve devaloka ivāmarāḥ //
MBh, 15, 41, 12.1 tato visarjayāmāsa lokāṃstānmunipuṃgavaḥ /
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /
MBh, 15, 41, 14.2 kecicca vāruṇaṃ lokaṃ kecit kauberam āpnuvan //
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
MBh, 15, 41, 18.1 yā yāḥ patikṛtāṃllokān icchanti paramastriyaḥ /
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 15, 43, 12.3 yajñe kurukulaśreṣṭha tasya lokāvubhau jitau //
MBh, 15, 44, 5.1 tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ /
MBh, 15, 44, 19.1 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ /
MBh, 15, 46, 6.2 patilokam anuprāptāṃ tathā bhartṛvrate sthitām //
MBh, 16, 8, 24.2 tato 'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ //
MBh, 16, 9, 14.2 na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ //
MBh, 17, 2, 14.2 rūpeṇāpratimo loke nakulaḥ patito bhuvi //
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 13.1 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ prāpto lokaḥ karmaṇā svena vīra /
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
MBh, 17, 3, 21.1 atas tavākṣayā lokāḥ svaśarīreṇa bhārata /
MBh, 17, 3, 25.1 tato devanikāyastho nāradaḥ sarvalokavit /
MBh, 17, 3, 27.1 lokān āvṛtya yaśasā tejasā vṛttasaṃpadā /
MBh, 17, 3, 29.2 tad eva prāptum icchāmi lokān anyān na kāmaye //
MBh, 18, 1, 7.2 sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā //
MBh, 18, 1, 14.1 vīralokagatiṃ prāpto yuddhe hutvātmanastanum /
MBh, 18, 1, 20.1 yadi duryodhanasyaite vīralokāḥ sanātanāḥ /
MBh, 18, 1, 22.2 satyapratijñā lokasya śūrā vai satyavādinaḥ //
MBh, 18, 1, 23.1 teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham /
MBh, 18, 2, 3.2 tair apyayaṃ jito lokaḥ kaccit puruṣasattamaiḥ //
MBh, 18, 2, 4.1 yadi lokān imān prāptāste ca sarve mahārathāḥ /
MBh, 18, 2, 5.1 kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ /
MBh, 18, 3, 10.3 siddhiḥ prāptā tvayā rājaṃllokāścāpyakṣayāstava //
MBh, 18, 3, 23.1 rājasūyajitāṃllokān aśvamedhābhivardhitān /
MBh, 18, 3, 24.1 uparyupari rājñāṃ hi tava lokā yudhiṣṭhira /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //
MBh, 18, 5, 11.2 dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān //
MBh, 18, 5, 23.2 prāptās te kramaśo rājan sarvalokān anuttamān //
MBh, 18, 5, 24.2 varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ //
MBh, 18, 5, 34.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
Manusmṛti
ManuS, 1, 9.2 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 1, 31.1 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
ManuS, 1, 84.2 phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām //
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 2, 57.2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet //
ManuS, 2, 110.2 jānann api hi medhāvī jaḍaval loka ācaret //
ManuS, 2, 163.2 sukhaṃ carati loke 'sminn avamantā vinaśyati //
ManuS, 2, 214.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 232.1 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
ManuS, 2, 233.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 3, 140.2 sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ //
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 3, 195.2 agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ //
ManuS, 3, 213.2 lokasyāpyāyane yuktān śrāddhadevān dvijottamān //
ManuS, 4, 8.2 jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ //
ManuS, 4, 11.1 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana /
ManuS, 4, 134.1 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 4, 176.2 dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca //
ManuS, 4, 181.2 etair jitaiś ca jayati sarvān lokān imān gṛhī //
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 4, 182.2 atithis tv indralokeśo devalokasya caṛtvijaḥ //
ManuS, 4, 182.2 atithis tv indralokeśo devalokasya caṛtvijaḥ //
ManuS, 4, 183.1 jāmayo 'psarasām loke vaiśvadevasya bāndhavāḥ /
ManuS, 4, 183.2 sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau //
ManuS, 4, 195.1 dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ /
ManuS, 4, 219.2 gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati //
ManuS, 4, 238.2 paralokasahāyārthaṃ sarvabhūtāny apīḍayan //
ManuS, 4, 243.2 paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam //
ManuS, 4, 255.2 sa pāpakṛttamo loke stena ātmāpahārakaḥ //
ManuS, 4, 260.2 vyapetakalmaṣo nityaṃ brahmaloke mahīyate //
ManuS, 5, 50.2 na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ManuS, 5, 97.2 śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau //
ManuS, 5, 153.2 sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ //
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 5, 161.2 seha nindām avāpnoti paralokācca hīyate //
ManuS, 5, 163.2 nindyaiva sā bhavel loke parapūrveti cocyate //
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
ManuS, 6, 32.2 vītaśokabhayo vipro brahmaloke mahīyate //
ManuS, 6, 39.2 tasya tejomayā lokā bhavanti brahmavādinaḥ //
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
ManuS, 7, 22.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
ManuS, 7, 24.2 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt //
ManuS, 7, 29.1 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram /
ManuS, 7, 33.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ManuS, 7, 34.2 saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi //
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
ManuS, 8, 42.2 priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ //
ManuS, 8, 81.1 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
ManuS, 8, 89.1 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
ManuS, 8, 96.2 tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ //
ManuS, 8, 103.2 na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //
ManuS, 8, 127.1 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
ManuS, 8, 131.1 lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi /
ManuS, 8, 249.2 sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam //
ManuS, 8, 308.2 tam āhuḥ sarvalokasya samagramalahārakam //
ManuS, 8, 343.2 yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham //
ManuS, 8, 353.1 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
ManuS, 8, 387.2 sāmrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ //
ManuS, 9, 24.1 etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ /
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 9, 108.2 jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ //
ManuS, 9, 132.1 pautradauhitrayor loke na viśeṣo 'sti dharmataḥ /
ManuS, 9, 136.1 putreṇa lokānjayati pautreṇānantyam aśnute /
ManuS, 9, 138.1 pautradauhitrayor loke viśeṣo nopapadyate /
ManuS, 9, 219.1 aprāṇibhir yat kriyate tal loke dyūtam ucyate /
ManuS, 9, 312.1 lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ /
ManuS, 9, 313.1 yān upāśritya tiṣṭhanti lokā devāś ca sarvadā /
ManuS, 9, 321.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
ManuS, 10, 43.2 vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca //
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
ManuS, 10, 58.2 puruṣaṃ vyañjayantīha loke kaluṣayonijam //
ManuS, 10, 128.2 tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ //
ManuS, 11, 26.2 sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati //
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
ManuS, 12, 97.1 cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak /
ManuS, 12, 100.2 sarvalokādhipatyaṃ ca vedaśāstravid arhati //
ManuS, 12, 102.2 ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate //
ManuS, 12, 117.1 evaṃ sa bhagavān devo lokānāṃ hitakāmyayā /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 11.2 ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 3.1 bhūr lokaḥ pādayos tasya bhuvarlokas tu jānunoḥ /
Nādabindūpaniṣat, 1, 3.2 svar lokaḥ kaṭideśe tu nābhideśe mahar jagat //
Nādabindūpaniṣat, 1, 14.2 uṣitaḥ sahadevatvaṃ somaloke mahīyate //
Nādabindūpaniṣat, 1, 16.1 navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet /
Pāśupatasūtra
PāśupSūtra, 4, 6.0 unmattavadeko vicareta loke //
Rāmāyaṇa
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Bā, 1, 14.2 sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ //
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 1, 75.2 cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati //
Rām, Bā, 1, 76.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Bā, 2, 3.1 sa muhūrtaṃ gate tasmin devalokaṃ munis tadā /
Rām, Bā, 2, 31.1 dharmātmano guṇavato loke rāmasya dhīmataḥ /
Rām, Bā, 2, 35.2 tāvad rāmāyaṇakathā lokeṣu pracariṣyati //
Rām, Bā, 2, 36.2 tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi //
Rām, Bā, 3, 3.2 lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām //
Rām, Bā, 3, 6.2 rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam //
Rām, Bā, 5, 6.1 ayodhyā nāma nagarī tatrāsīl lokaviśrutā /
Rām, Bā, 6, 2.2 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ //
Rām, Bā, 6, 4.1 yathā manur mahātejā lokasya parirakṣitā /
Rām, Bā, 8, 9.2 lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā //
Rām, Bā, 8, 14.1 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ /
Rām, Bā, 10, 10.2 vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ //
Rām, Bā, 14, 8.1 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ /
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 15, 4.2 yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ //
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 17, 16.1 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ /
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 20, 7.1 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ /
Rām, Bā, 20, 10.2 eṣa buddhyādhiko loke tapasaś ca parāyaṇam //
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 13.2 nottare pratipattavyaḥ samo loke tavānagha //
Rām, Bā, 23, 21.1 imau janapadau sphītau khyātiṃ loke gamiṣyataḥ /
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 24, 18.2 anindraṃ lokam icchantī kāvyamātā niṣūditā //
Rām, Bā, 28, 3.3 kārayāmāsa tad rājyaṃ triṣu lokeṣu viśrutaḥ //
Rām, Bā, 28, 10.2 ākramya lokāṃl lokātmā sarvabhūtahite rataḥ //
Rām, Bā, 28, 10.2 ākramya lokāṃl lokātmā sarvabhūtahite rataḥ //
Rām, Bā, 31, 3.1 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ /
Rām, Bā, 33, 3.2 gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm //
Rām, Bā, 33, 4.2 jagāmākāśam āviśya brahmalokaṃ sanātanam //
Rām, Bā, 33, 9.2 lokasya hitakāmārthaṃ pravṛttā bhaginī mama //
Rām, Bā, 33, 17.1 uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ /
Rām, Bā, 33, 17.2 hlādayan prāṇināṃ loke manāṃsi prabhayā vibho //
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Bā, 34, 19.2 rudrāyāpratirūpāya umāṃ lokanamaskṛtām //
Rām, Bā, 34, 20.1 ete te śailarājasya sute lokanamaskṛte /
Rām, Bā, 35, 3.2 trīn patho hetunā kena pāvayel lokapāvanī //
Rām, Bā, 35, 4.2 triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā //
Rām, Bā, 35, 9.2 devadeva mahādeva lokasyāsya hite rata /
Rām, Bā, 35, 10.1 na lokā dhārayiṣyanti tava tejaḥ surottama /
Rām, Bā, 35, 11.2 rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi //
Rām, Bā, 35, 12.1 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ /
Rām, Bā, 36, 4.1 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā /
Rām, Bā, 36, 5.1 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Bā, 37, 7.2 kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha //
Rām, Bā, 37, 22.2 saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ //
Rām, Bā, 40, 17.2 mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ //
Rām, Bā, 40, 19.2 bhasmarāśīkṛtān etān pāvayel lokapāvanī //
Rām, Bā, 40, 20.1 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā /
Rām, Bā, 40, 20.2 ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati //
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 41, 16.1 tam uvāca mahātejāḥ sarvalokapitāmaham /
Rām, Bā, 41, 20.1 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ /
Rām, Bā, 42, 2.1 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ /
Rām, Bā, 42, 4.1 tato haimavatī jyeṣṭhā sarvalokanamaskṛtā /
Rām, Bā, 42, 10.1 tad adbhutatamaṃ loke gaṅgāpatanam uttamam /
Rām, Bā, 42, 19.2 punar ākāśam āviśya svāṃl lokān pratipedire //
Rām, Bā, 42, 20.1 mumude mudito lokas tena toyena bhāsvatā /
Rām, Bā, 43, 2.2 sarvalokaprabhur brahmā rājānam idam abravīt //
Rām, Bā, 43, 4.1 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva /
Rām, Bā, 43, 5.2 tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā //
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 43, 12.2 prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam //
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 16.1 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ /
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 43, 18.2 pramumoda ca lokas taṃ nṛpam āsādya rāghava /
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Bā, 46, 5.1 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ /
Rām, Bā, 47, 4.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 48, 13.2 lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ //
Rām, Bā, 48, 16.2 trayāṇām api lokānāṃ yāvad rāmasya darśanam //
Rām, Bā, 49, 19.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 50, 28.1 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam /
Rām, Bā, 55, 21.1 prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ /
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 56, 6.2 triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ //
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 58, 20.2 vikṛtāś ca virūpāś ca lokān anucarantv imān //
Rām, Bā, 58, 21.2 dūṣitaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati //
Rām, Bā, 59, 2.3 svenānena śarīreṇa devalokajigīṣayā //
Rām, Bā, 59, 3.1 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati /
Rām, Bā, 59, 16.1 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ /
Rām, Bā, 59, 22.2 anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ /
Rām, Bā, 59, 28.1 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Bā, 62, 17.1 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Bā, 65, 5.1 putrau daśarathasyemau kṣatriyau lokaviśrutau /
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Bā, 74, 11.1 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute /
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Bā, 75, 11.1 jaḍīkṛte tadā loke rāme varadhanurdhare /
Rām, Bā, 75, 16.1 lokās tv apratimā rāma nirjitās tapasā mayā /
Rām, Bā, 76, 13.1 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ /
Rām, Ay, 1, 23.2 dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ //
Rām, Ay, 1, 25.2 saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ /
Rām, Ay, 1, 30.1 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ /
Rām, Ay, 1, 30.2 mattaḥ priyataro loke parjanya iva vṛṣṭimān //
Rām, Ay, 2, 5.1 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam /
Rām, Ay, 2, 7.2 pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan //
Rām, Ay, 2, 20.1 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ /
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Rām, Ay, 3, 11.1 gandharvarājapratimaṃ loke vikhyātapauruṣam /
Rām, Ay, 6, 22.2 cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ //
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi vā //
Rām, Ay, 8, 20.2 aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam //
Rām, Ay, 10, 36.1 jīvaloko yadā sarvo rāmasyeha guṇastavam /
Rām, Ay, 10, 39.1 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā /
Rām, Ay, 11, 1.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ay, 11, 6.2 akīrtir atulā loke dhruvaṃ paribhavaś ca me //
Rām, Ay, 14, 24.1 sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya /
Rām, Ay, 16, 46.1 nāham arthaparo devi lokam āvastum utsahe /
Rām, Ay, 16, 58.2 lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā //
Rām, Ay, 16, 59.2 sarvalokātigasyeva lakṣyate cittavikriyā //
Rām, Ay, 18, 5.1 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ /
Rām, Ay, 18, 24.1 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam /
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 20, 6.1 dharmadoṣaprasaṅgena lokasyānatiśaṅkayā /
Rām, Ay, 20, 9.1 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam /
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 20, 23.1 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
Rām, Ay, 21, 21.2 eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ //
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 24, 9.2 acintayantī trīṃl lokāṃś cintayantī pativratam //
Rām, Ay, 26, 16.1 iha loke ca pitṛbhir yā strī yasya mahāmate /
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 30, 11.2 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam //
Rām, Ay, 34, 20.1 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 36, 6.1 aho niścetano rājā jīvalokasya sampriyam /
Rām, Ay, 36, 14.2 na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat //
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ay, 37, 17.2 rāmam utthāya gacchantaṃ lokanātham anāthavat //
Rām, Ay, 39, 7.1 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
Rām, Ay, 42, 7.1 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā /
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 46, 9.1 nātikrāntam idaṃ loke puruṣeṇeha kenacit /
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 46, 43.2 ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham //
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 46, 71.2 bhāryā codadhirājasya loke 'smin sampradṛśyase //
Rām, Ay, 47, 26.1 adharmabhayabhītaś ca paralokasya cānagha /
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 54, 6.2 ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ //
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 56, 6.1 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
Rām, Ay, 56, 10.2 ubhayor lokayor vīra patyā yā saṃprasādyate //
Rām, Ay, 58, 34.2 tena satyena gacchāśu ye lokāḥ śastrayodhinām //
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 64, 24.2 ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt //
Rām, Ay, 66, 29.3 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ //
Rām, Ay, 68, 5.2 sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam //
Rām, Ay, 68, 6.2 ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ //
Rām, Ay, 68, 11.2 bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye //
Rām, Ay, 68, 12.2 kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī //
Rām, Ay, 69, 28.1 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā /
Rām, Ay, 69, 32.2 vatsa satyapratijño me satāṃ lokān avāpsyasi //
Rām, Ay, 75, 5.1 paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat /
Rām, Ay, 76, 13.2 ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ //
Rām, Ay, 76, 15.2 trayāṇām api lokānāṃ rāghavo rājyam arhati //
Rām, Ay, 77, 9.2 tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ //
Rām, Ay, 79, 13.1 śāśvatī khalu te kīrtir lokān anucariṣyati /
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 82, 9.1 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
Rām, Ay, 82, 16.1 sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
Rām, Ay, 82, 16.2 sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam //
Rām, Ay, 86, 16.1 asamṛddhena kāmena sarvalokasya garhitā /
Rām, Ay, 93, 15.1 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
Rām, Ay, 93, 16.1 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan /
Rām, Ay, 93, 35.2 dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam //
Rām, Ay, 94, 40.2 vārttāyāṃ saṃśritas tāta loko hi sukham edhate //
Rām, Ay, 95, 7.1 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava /
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 95, 28.2 pitṛlokagatasyādya maddattam upatiṣṭhatu //
Rām, Ay, 96, 11.1 ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
Rām, Ay, 97, 18.1 yāvat pitari dharmajña gauravaṃ lokasatkṛte /
Rām, Ay, 97, 20.1 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
Rām, Ay, 97, 21.1 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau /
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ay, 98, 34.2 daivīm ṛddhim anuprāpto brahmalokavihāriṇīm //
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ay, 98, 51.2 rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā //
Rām, Ay, 98, 53.2 tad apatyaṃ mataṃ loke viparītam ato 'nyathā //
Rām, Ay, 98, 54.2 abhipattā kṛtaṃ karma loke dhīravigarhitam //
Rām, Ay, 98, 63.2 vijitya tarasā lokān marudbhir iva vāsavaḥ //
Rām, Ay, 100, 17.1 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
Rām, Ay, 101, 6.1 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram /
Rām, Ay, 101, 7.2 bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam //
Rām, Ay, 101, 7.2 bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam //
Rām, Ay, 101, 9.1 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate /
Rām, Ay, 101, 10.2 tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ //
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 101, 12.2 dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
Rām, Ay, 101, 13.1 satyam eveśvaro loke satyaṃ padmā samāśritā /
Rām, Ay, 101, 15.1 ekaḥ pālayate lokam ekaḥ pālayate kulam /
Rām, Ay, 101, 31.2 ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ //
Rām, Ay, 102, 1.2 jābālir api jānīte lokasyāsya gatāgatim /
Rām, Ay, 102, 2.1 imāṃ lokasamutpattiṃ lokanātha nibodha me /
Rām, Ay, 104, 13.2 śaktimān asi kākutstha lokasya paripālane //
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Rām, Ay, 109, 9.2 daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram //
Rām, Ay, 109, 16.1 anasūyeti yā loke karmabhiḥ khyātim āgatā /
Rām, Ay, 109, 23.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Ay, 109, 28.1 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ /
Rām, Ay, 110, 12.2 devaloke mahīyante puṇyena svena karmaṇā //
Rām, Ay, 110, 34.1 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt /
Rām, Ār, 1, 18.2 rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ //
Rām, Ār, 3, 6.2 śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca //
Rām, Ār, 3, 24.2 avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ //
Rām, Ār, 4, 24.1 mām eṣa varado rāma brahmalokaṃ ninīṣati /
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 4, 26.2 akṣayā naraśārdūla jitā lokā mayā śubhāḥ /
Rām, Ār, 4, 28.1 aham evāhariṣyāmi sarvāṃl lokān mahāmune /
Rām, Ār, 4, 35.1 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 4, 35.2 devānāṃ ca vyatikramya brahmalokaṃ vyarohata //
Rām, Ār, 5, 8.1 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca /
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 6, 10.3 sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā //
Rām, Ār, 6, 13.1 aham evāhariṣyāmi svayaṃ lokān mahāmune /
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Ār, 10, 52.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 77.1 agastya iti vikhyāto loke svenaiva karmaṇā /
Rām, Ār, 10, 79.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 82.2 prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ //
Rām, Ār, 10, 84.1 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ /
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 11, 26.2 duḥsākṣīva pare loke svāni māṃsāni bhakṣayet //
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 13, 18.1 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
Rām, Ār, 13, 24.2 tasyās tv airāvataḥ putro lokanātho mahāgajaḥ //
Rām, Ār, 14, 29.2 anvāsyamāno nyavasat svargaloke yathāmaraḥ //
Rām, Ār, 15, 5.1 nīhāraparuṣo lokaḥ pṛthivī sasyamālinī /
Rām, Ār, 15, 32.2 khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ //
Rām, Ār, 18, 4.1 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
Rām, Ār, 21, 9.2 lokahiṃsāvihārāṇāṃ balinām ugratejasām //
Rām, Ār, 22, 27.2 svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ //
Rām, Ār, 28, 2.2 kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam //
Rām, Ār, 28, 3.2 trayāṇām api lokānām īśvaro 'pi na tiṣṭhati //
Rām, Ār, 28, 4.1 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
Rām, Ār, 28, 7.1 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ /
Rām, Ār, 28, 9.1 nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam /
Rām, Ār, 28, 10.1 pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām /
Rām, Ār, 28, 18.1 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ /
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Ār, 30, 20.3 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham //
Rām, Ār, 31, 1.1 tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam /
Rām, Ār, 32, 16.2 atijīvet sa sarveṣu lokeṣv api puraṃdarāt //
Rām, Ār, 33, 20.1 tapasā jitalokānāṃ kāmagāny abhisaṃpatan /
Rām, Ār, 35, 4.2 api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 36, 2.2 bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ /
Rām, Ār, 36, 7.2 rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ //
Rām, Ār, 39, 13.1 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ /
Rām, Ār, 41, 40.1 sa kadācic cirāl loke āsasāda mahāmunim /
Rām, Ār, 41, 42.2 jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ //
Rām, Ār, 43, 13.2 tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api //
Rām, Ār, 43, 27.1 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate /
Rām, Ār, 44, 14.1 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam /
Rām, Ār, 45, 10.2 rāmeti prathito loke guṇavān satyavāk śuciḥ /
Rām, Ār, 45, 22.1 yena vitrāsitā lokāḥ sadevāsurapannagāḥ /
Rām, Ār, 47, 11.1 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi /
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ār, 48, 4.2 lokānāṃ ca hite yukto rāmo daśarathātmajaḥ //
Rām, Ār, 48, 5.1 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 49, 24.1 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam /
Rām, Ār, 49, 27.2 kurvīta lokādhipatiḥ svayambhūr bhagavān api //
Rām, Ār, 51, 7.1 kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam /
Rām, Ār, 51, 8.2 kulākrośakaraṃ loke dhik te cāritram īdṛśam //
Rām, Ār, 53, 20.2 ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet //
Rām, Ār, 53, 25.1 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane /
Rām, Ār, 54, 3.1 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ /
Rām, Ār, 57, 13.2 na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe /
Rām, Ār, 59, 6.2 paraloke mahārājo nūnaṃ drakṣyati me pitā //
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ār, 60, 37.1 kartāram api lokānāṃ śūraṃ karuṇavedinam /
Rām, Ār, 60, 38.1 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
Rām, Ār, 60, 50.1 devadānavayakṣāṇāṃ lokā ye rakṣasām api /
Rām, Ār, 60, 50.3 nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ //
Rām, Ār, 61, 1.2 lokānām abhave yuktaṃ saṃvartakam ivānalam //
Rām, Ār, 61, 9.1 naikasya tu kṛte lokān vināśayitum arhasi /
Rām, Ār, 61, 14.1 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ /
Rām, Ār, 62, 6.1 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate /
Rām, Ār, 62, 7.1 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ /
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 63, 23.1 nāsty abhāgyataro loke matto 'smin sacarācare /
Rām, Ār, 64, 28.1 nāthaṃ patagalokasya citām āropayāmy aham /
Rām, Ār, 64, 30.1 mayā tvaṃ samanujñāto gaccha lokān anuttamān /
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Ār, 67, 2.1 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat /
Rām, Ār, 67, 27.2 svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam //
Rām, Ār, 67, 31.1 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
Rām, Ār, 67, 31.2 sarvān parisṛto lokān purā vai kāraṇāntare //
Rām, Ār, 68, 8.1 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate /
Rām, Ār, 68, 18.2 naramāṃsāśināṃ loke naipuṇyād adhigacchati //
Rām, Ār, 68, 19.1 na tasyāviditaṃ loke kiṃcid asti hi rāghava /
Rām, Ār, 69, 20.2 dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati //
Rām, Ār, 70, 12.2 taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi //
Rām, Ki, 3, 10.2 anyonyasadṛśau vīrau devalokād ivāgatau //
Rām, Ki, 4, 15.2 lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati //
Rām, Ki, 8, 18.1 vālino me bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 10, 25.1 vālinas tu bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 11, 34.2 hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam //
Rām, Ki, 17, 9.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ki, 17, 44.1 kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate /
Rām, Ki, 18, 21.1 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ /
Rām, Ki, 19, 24.1 arcitaṃ sarvalokasya sapatākaṃ savedikam /
Rām, Ki, 23, 1.2 patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt //
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Ki, 24, 4.1 niyatiḥ kāraṇaṃ loke niyatiḥ karmasādhanam /
Rām, Ki, 24, 5.2 svabhāve vartate lokas tasya kālaḥ parāyaṇam //
Rām, Ki, 26, 10.1 bhavān kriyāparo loke bhavān devaparāyaṇaḥ /
Rām, Ki, 29, 38.2 āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ //
Rām, Ki, 30, 6.1 na hi vai tvadvidho loke pāpam evaṃ samācaret /
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 42, 54.1 indralokagatā ye ca brahmalokagatāś ca ye /
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 55, 4.1 vidhiḥ kila naraṃ loke vidhānenānuvartate /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 57, 13.1 jānāmi vāruṇāṃllokān viṣṇos traivikramān api /
Rām, Ki, 58, 27.2 trayāṇām api lokānāṃ paryāptāstrāṇanigrahe //
Rām, Ki, 60, 11.2 yugānte niyato loko hato dagdha ivāgninā //
Rām, Ki, 61, 13.2 ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi //
Rām, Ki, 63, 3.2 kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam //
Rām, Ki, 65, 2.1 vīra vānaralokasya sarvaśāstram athābravīt /
Rām, Ki, 66, 9.2 samāplāvayituṃ lokaṃ saparvatanadīhradam //
Rām, Su, 1, 103.2 prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ //
Rām, Su, 1, 163.2 vitāne jīvalokasya vitate brahmanirmite //
Rām, Su, 2, 54.2 jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ //
Rām, Su, 4, 2.1 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam /
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 10, 20.1 rūpeṇāpratimā loke varā vidyādharastriyaḥ /
Rām, Su, 14, 6.1 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam /
Rām, Su, 14, 11.2 asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam //
Rām, Su, 14, 14.1 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā /
Rām, Su, 18, 3.2 sarvāṅgaguṇasampanne sarvalokamanohare //
Rām, Su, 18, 17.1 lokebhyo yāni ratnāni sampramathyāhṛtāni me /
Rām, Su, 18, 19.1 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet /
Rām, Su, 18, 32.2 tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham //
Rām, Su, 19, 15.1 upadhāya bhujaṃ tasya lokanāthasya satkṛtam /
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 22, 6.1 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ /
Rām, Su, 22, 20.2 adya prabhṛti sarveṣāṃ lokānām īśvarī bhava /
Rām, Su, 23, 12.1 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ /
Rām, Su, 24, 21.2 adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasam //
Rām, Su, 24, 38.2 devalokam ito yātastyaktvā dehaṃ mahītale //
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 26, 11.2 hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 26, 20.1 śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke /
Rām, Su, 29, 6.2 rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ //
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 32, 27.1 āditya iva tejasvī lokakāntaḥ śaśī yathā /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Su, 32, 29.2 sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ /
Rām, Su, 32, 29.3 bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ //
Rām, Su, 33, 10.1 rakṣitā jīvalokasya svajanasya ca rakṣitā /
Rām, Su, 33, 11.1 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā /
Rām, Su, 33, 11.2 maryādānāṃ ca lokasya kartā kārayitā ca saḥ //
Rām, Su, 33, 20.2 deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ //
Rām, Su, 33, 75.2 hanūmān iti vikhyāto loke svenaiva karmaṇā /
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 36, 28.2 trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 47, 12.2 kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ //
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 47, 19.1 tena bibhyati khalvasmāl lokāḥ sāmaradānavāḥ /
Rām, Su, 48, 1.2 roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ //
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Su, 49, 18.1 na cāpi triṣu lokeṣu rājan vidyeta kaścana /
Rām, Su, 50, 5.1 rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam /
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 53, 11.2 prathitaṃ triṣu lokeṣu kapitvam anavasthitam //
Rām, Su, 53, 16.2 roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ //
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā vā nirdahed api //
Rām, Su, 58, 14.1 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ /
Rām, Su, 58, 19.2 tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ //
Rām, Su, 65, 14.2 trīṃl lokān samparikramya trātāraṃ nādhigacchati //
Rām, Yu, 2, 13.1 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ /
Rām, Yu, 2, 16.1 na hi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava /
Rām, Yu, 4, 52.2 bhaumam antardadhe lokaṃ nivārya savituḥ prabhām //
Rām, Yu, 6, 6.1 trividhāḥ puruṣā loke uttamādhamamadhyamāḥ /
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 8, 12.2 abravīt paramakruddho rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 10, 3.1 jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa /
Rām, Yu, 10, 10.1 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ /
Rām, Yu, 11, 15.1 sarvalokaśaraṇyāya rāghavāya mahātmane /
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 12, 5.1 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe /
Rām, Yu, 12, 16.2 svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam //
Rām, Yu, 14, 6.2 sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 17, 19.2 buddhimān vānaraḥ śūrastriṣu lokeṣu viśrutaḥ //
Rām, Yu, 19, 18.2 ikṣvākūṇām atiratho loke vikhyātapauruṣaḥ //
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 22, 41.2 triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha //
Rām, Yu, 23, 22.2 asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām //
Rām, Yu, 23, 22.2 asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām //
Rām, Yu, 23, 30.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Yu, 26, 14.1 tat tvayā caratā lokān dharmo vinihato mahān /
Rām, Yu, 28, 29.1 parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ /
Rām, Yu, 31, 3.1 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam /
Rām, Yu, 31, 8.2 kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye //
Rām, Yu, 31, 10.2 yugāntam iva lokasya paśya lakṣmaṇa śaṃsati //
Rām, Yu, 31, 56.1 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ /
Rām, Yu, 31, 60.1 yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ /
Rām, Yu, 31, 68.2 nirudvignāstrayo lokā bhaviṣyanti hate tvayi //
Rām, Yu, 39, 6.1 śakyā sītāsamā nārī prāptuṃ loke vicinvatā /
Rām, Yu, 47, 36.2 mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ //
Rām, Yu, 49, 20.2 acireṇaiva kālena śūnyo loko bhaviṣyati //
Rām, Yu, 49, 21.1 vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Yu, 49, 23.1 dhruvaṃ lokavināśāya paulastyenāsi nirmitaḥ /
Rām, Yu, 49, 27.2 vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ //
Rām, Yu, 51, 12.2 niṣevetātmavāṃl loke na sa vyasanam āpnuyāt //
Rām, Yu, 52, 19.2 uvāca rakṣasāṃ madhye rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 54, 22.2 duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ /
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 63, 41.2 tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ //
Rām, Yu, 66, 15.2 paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire //
Rām, Yu, 68, 21.1 ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ /
Rām, Yu, 68, 21.1 ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ /
Rām, Yu, 70, 34.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Rām, Yu, 77, 28.2 svastyastu lokebhya iti jajalpuśca maharṣayaḥ /
Rām, Yu, 78, 29.2 sajyam āyamya durdharṣaḥ kālo lokakṣaye yathā //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 78, 47.2 ājagmuḥ patite tasmin sarvalokabhayāvahe //
Rām, Yu, 80, 11.1 adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā /
Rām, Yu, 81, 5.2 bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ //
Rām, Yu, 82, 7.2 taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā //
Rām, Yu, 82, 9.2 akāryam apahāsyaṃ ca sarvalokavigarhitam //
Rām, Yu, 82, 33.1 adya prabhṛti lokāṃstrīn sarve dānavarākṣasāḥ /
Rām, Yu, 82, 38.1 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet /
Rām, Yu, 87, 31.1 tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ /
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 88, 53.1 adya karma kariṣyāmi yallokāḥ sacarācarāḥ /
Rām, Yu, 90, 12.2 āruroha tadā rāmo lokāṃllakṣmyā virājayan //
Rām, Yu, 91, 6.1 dadṛśuste tadā yuddhaṃ lokasaṃvartasaṃsthitam /
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 96, 19.1 svasti gobrāhmaṇebhyo 'stu lokāstiṣṭhantu śāśvatāḥ /
Rām, Yu, 96, 21.1 tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā /
Rām, Yu, 97, 13.1 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam /
Rām, Yu, 97, 29.2 rāvaṇe nihate raudre sarvalokabhayaṃkare //
Rām, Yu, 98, 25.2 śakyā daivagatir loke nivartayitum udyatā //
Rām, Yu, 99, 38.2 mahātmā balasampanno rāvaṇo lokarāvaṇaḥ //
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 101, 37.1 lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇām /
Rām, Yu, 103, 14.1 nirjitā jīvalokasya tapasā bhāvitātmanā /
Rām, Yu, 104, 24.2 tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ //
Rām, Yu, 105, 2.2 kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ //
Rām, Yu, 105, 5.1 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ /
Rām, Yu, 105, 6.2 tvaṃ trayāṇāṃ hi lokānām ādikartā svayamprabhuḥ //
Rām, Yu, 105, 8.1 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa /
Rām, Yu, 105, 9.1 ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ /
Rām, Yu, 105, 13.2 lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ //
Rām, Yu, 105, 21.1 trīṃl lokān dhārayan rāma devagandharvadānavān /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Rām, Yu, 106, 4.1 abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ /
Rām, Yu, 106, 11.1 avaśyaṃ triṣu lokeṣu sītā pāvanam arhati /
Rām, Yu, 106, 14.1 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ /
Rām, Yu, 106, 18.1 viśuddhā triṣu lokeṣu maithilī janakātmajā /
Rām, Yu, 106, 19.2 snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam //
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Yu, 107, 8.1 indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ /
Rām, Yu, 107, 29.2 rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā //
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 107, 36.2 indralokaṃ vimānena yayau daśaratho jvalan //
Rām, Yu, 113, 29.2 caturvarṇyasya lokasya trātāraṃ sarvato bhayāt //
Rām, Yu, 114, 24.1 praviveśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ //
Rām, Yu, 114, 40.2 jighāṃsur iva lokāṃste sarvāṃllokān vibhāvasuḥ //
Rām, Yu, 114, 40.2 jighāṃsur iva lokāṃste sarvāṃllokān vibhāvasuḥ //
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 5, 10.2 saṃtāpayantastrīṃl lokān sadevāsuramānuṣān //
Rām, Utt, 5, 14.2 prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ //
Rām, Utt, 6, 42.2 prayātā devalokāya yoddhuṃ daivataśatravaḥ //
Rām, Utt, 6, 51.2 jayepsayā devalokaṃ yayau mālīvaśe sthitam //
Rām, Utt, 7, 4.2 hariṃ viśanti sma śarā lokāstam iva paryaye //
Rām, Utt, 9, 1.2 rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha //
Rām, Utt, 9, 28.2 teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat //
Rām, Utt, 10, 28.2 na hi dharmābhiraktānāṃ loke kiṃcana durlabham //
Rām, Utt, 10, 32.2 jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ //
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Rām, Utt, 13, 37.1 trīṃllokān api jeṣyāmi bāhuvīryam upāśritaḥ /
Rām, Utt, 14, 2.2 vṛtaḥ samprayayau śrīmān krodhāllokān dahann iva //
Rām, Utt, 16, 24.1 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam /
Rām, Utt, 16, 28.2 evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam //
Rām, Utt, 18, 9.1 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam /
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Rām, Utt, 20, 6.1 kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ /
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 7.2 lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ //
Rām, Utt, 20, 10.1 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam /
Rām, Utt, 20, 10.2 jita eva tvayā saumya martyaloko na saṃśayaḥ //
Rām, Utt, 20, 22.1 yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 22, 6.1 tato lokāstrayastrastāḥ kampante ca divaukasaḥ /
Rām, Utt, 22, 9.1 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham /
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Rām, Utt, 22, 38.2 satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca //
Rām, Utt, 23, 19.1 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ /
Rām, Utt, 23, 43.1 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ /
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 25, 44.1 saha tena gamiṣyāmi suralokaṃ jayāya vai /
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 26, 24.2 khyāto yastriṣu lokeṣu nalakūbara ityasau //
Rām, Utt, 26, 46.2 jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ //
Rām, Utt, 27, 1.2 āsasāda mahātejā indralokaṃ niśācaraḥ //
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 28, 14.1 tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat /
Rām, Utt, 30, 35.2 tasmād rūpavatī loke na tvam ekā bhaviṣyasi //
Rām, Utt, 31, 2.1 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama /
Rām, Utt, 33, 20.2 mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ //
Rām, Utt, 34, 33.1 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ /
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 40, 8.2 vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ //
Rām, Utt, 44, 11.1 akīrtir yasya gīyeta loke bhūtasya kasyacit /
Rām, Utt, 44, 11.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
Rām, Utt, 46, 4.2 asminnimitte vaidehi lokasya vacanīkṛtaḥ //
Rām, Utt, 46, 5.2 na cāsminn īdṛśe kārye niyojyo lokanindite //
Rām, Utt, 50, 13.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Utt, 51, 11.2 lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam //
Rām, Utt, 53, 19.1 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam /
Rām, Utt, 53, 20.2 saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān //
Rām, Utt, 55, 12.1 sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi /
Rām, Utt, 55, 12.2 anena śaramukhyena tato lokāṃścakāra saḥ //
Rām, Utt, 59, 5.2 māndhātā iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 59, 6.2 suralokam atho jetum udyogam akaronnṛpaḥ //
Rām, Utt, 59, 7.2 māndhātari kṛtodyoge devalokajigīṣayā //
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 59, 15.2 punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ //
Rām, Utt, 61, 22.2 kaccil lokakṣayo deva prāpto vā yugasaṃkṣayaḥ //
Rām, Utt, 61, 23.2 devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho //
Rām, Utt, 65, 16.2 śubhānyevācaraṃllokāḥ satyadharmaparāyaṇāḥ //
Rām, Utt, 67, 3.1 na mithyāhaṃ vade rājan devalokajigīṣayā /
Rām, Utt, 69, 3.2 sudeva iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 69, 10.2 taptvā suduṣkaraṃ prāpto brahmalokam anuttamam //
Rām, Utt, 69, 12.2 bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ //
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 70, 11.2 jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam //
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 74, 6.2 prāptaśca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam //
Rām, Utt, 75, 4.2 vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ //
Rām, Utt, 75, 5.2 anurāgeṇa lokāṃstrīn snehāt paśyati sarvataḥ //
Rām, Utt, 75, 12.1 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ /
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 75, 15.2 tadā prabhṛti lokānāṃ nāthatvam upalabdhavān //
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 76, 15.2 cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ //
Rām, Utt, 77, 3.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Rām, Utt, 78, 6.2 abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ //
Rām, Utt, 78, 22.1 īśe varāṇāṃ varade lokānām asi bhāmini /
Rām, Utt, 79, 5.1 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī /
Rām, Utt, 79, 6.1 tat kānanaṃ vigāhyāśu vijahre lokasundarī /
Rām, Utt, 79, 17.1 sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī /
Rām, Utt, 81, 23.1 sa kāle prāptavāṃl lokam ilo brāhmam anuttamam /
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Rām, Utt, 88, 3.2 seyaṃ lokabhayād brahmann apāpetyabhijānatā /
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Rām, Utt, 94, 4.1 saṃkṣipya ca purā lokānmāyayā svayam eva hi /
Rām, Utt, 94, 10.2 samutpanneṣu kṛtyeṣu lokasāhyāya kalpase //
Rām, Utt, 94, 15.1 atha vā vijigīṣā te suralokāya rāghava /
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 98, 25.1 matkathāḥ pracariṣyanti yāvalloke harīśvara /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 14.2 eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata //
Rām, Utt, 100, 16.2 lokān sāṃtānikān nāma yāsyantīme samāgatāḥ //
Rām, Utt, 100, 17.3 sarvair eva guṇair yukte brahmalokād anantare //
Rām, Utt, 100, 23.2 prāpya tattoyavikledaṃ devalokam upāgaman //
Saundarānanda
SaundĀ, 2, 46.2 vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ //
SaundĀ, 3, 14.2 krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat //
SaundĀ, 3, 36.2 karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca //
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 5, 12.1 tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram /
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 5, 41.2 kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ //
SaundĀ, 5, 45.1 tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam /
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 10, 34.1 nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
SaundĀ, 10, 44.2 manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ //
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 11, 40.2 tiryakṣu pitṛloke vā narake copapadyate //
SaundĀ, 11, 57.1 maitryā saptavārṣikyā brahmalokamito gataḥ /
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
SaundĀ, 12, 22.1 loke 'sminnālayārāme nivṛttau durlabhā ratiḥ /
SaundĀ, 12, 38.2 loke 'smin durlabhatvācca ratnamityabhibhāṣitā //
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 13, 6.2 kṛtitvānnirmalatvācca lokadharmairna lipyate //
SaundĀ, 13, 39.1 teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām /
SaundĀ, 14, 30.1 pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ /
SaundĀ, 15, 30.2 svabhāvo jīvalokasya parīkṣyastannivṛttaye //
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 38.2 snehaṃ kāryāntarāllokāśchinatti ca karoti ca //
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 15, 45.2 bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat //
SaundĀ, 15, 46.1 jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam /
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 49.1 lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ /
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
SaundĀ, 15, 51.2 jīvalokaṃ tadā sarvamādīptamiva maṃsyase //
SaundĀ, 15, 59.1 garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati /
SaundĀ, 15, 60.1 prasūtaḥ puruṣo loke śrutavān balavānapi /
SaundĀ, 15, 63.1 niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam /
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
SaundĀ, 16, 17.1 pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam /
SaundĀ, 16, 18.1 jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ /
SaundĀ, 16, 38.2 alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca //
SaundĀ, 17, 20.2 sāmagryataḥ sambhavati pravṛttiḥ śūnyaṃ tato lokamimaṃ dadarśa //
SaundĀ, 17, 21.2 tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam //
SaundĀ, 17, 30.1 kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ /
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 28.1 nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ /
SaundĀ, 18, 30.2 yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ //
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 33.1 andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 81.1 ayaṃ gautamā purāṇo 'graṇīr agāre karmāntānāṃ loke prādurbhāvaḥ //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 113.1 ayaṃ gautamā purāṇo 'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 2.1 papracchur vaidikaṃ karma sarvalokopakārakam /
Vṛddhayamasmṛti, 1, 3.2 saṃgṛhya dharmaśāstrāṇi sarvalokopakārakam //
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
ŚiraUpan, 1, 36.3 eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśānībhiḥ /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 3, 1.1 ya eko jālavān īśata īśanībhiḥ sarvāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 16.2 sarvataḥśrutimalloke sarvam āvṛtya tiṣṭhati //
ŚvetU, 3, 18.2 vaśī sarvasya lokasya sthāvarasya carasya ca //
ŚvetU, 4, 13.1 yo devānām adhipo yasmiṃllokā adhiśritāḥ /
ŚvetU, 6, 1.2 devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram //
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
Abhidharmakośa
AbhidhKo, 1, 3.2 kleśaiśca bhramati bhavārṇave'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā //
AbhidhKo, 1, 8.2 duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te //
AbhidhKo, 1, 13.1 pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā /
Agnipurāṇa
AgniPur, 2, 3.2 samudropaplutāstatra lokā bhūrādikā mune //
AgniPur, 4, 10.2 bhūrlokaṃ sa bhuvarlokaṃ svarlokaṃ ca padatrayaṃ //
AgniPur, 6, 24.1 yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṃkari /
AgniPur, 10, 34.2 sarvadharmaparo lokaḥ sarvaśasyā ca medinī /
AgniPur, 11, 10.2 lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt //
AgniPur, 14, 10.1 vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /
AgniPur, 15, 5.1 indraloke brahmaloke pūjyate svargavāsibhiḥ /
AgniPur, 15, 5.1 indraloke brahmaloke pūjyate svargavāsibhiḥ /
AgniPur, 18, 36.2 dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ //
Amarakośa
AKośa, 1, 244.1 nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam /
AKośa, 2, 7.1 triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat /
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 45.1 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
AHS, Sū., 2, 49.2 āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān //
AHS, Cikitsitasthāna, 7, 76.2 svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam //
AHS, Utt., 13, 33.1 timirāntakaraṃ loke dvitīya iva bhāskaraḥ /
AHS, Utt., 13, 98.2 vyartho loko 'yaṃ tulyarātriṃdivānāṃ puṃsām andhānāṃ vidyamāne 'pi vitte //
AHS, Utt., 40, 4.1 dharmyaṃ yaśasyam āyuṣyaṃ lokadvayarasāyanam /
Bhallaṭaśataka
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ //
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bodhicaryāvatāra
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
BoCA, 2, 4.1 devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ /
BoCA, 5, 93.2 lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet //
BoCA, 6, 106.1 sulabhā yācakā loke durlabhāstvapakāriṇaḥ /
BoCA, 6, 125.1 ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke /
BoCA, 7, 50.1 kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane /
BoCA, 8, 2.2 tasmāl lokaṃ parityajya vitarkān parivarjayet //
BoCA, 8, 3.1 snehān na tyajyate loko lābhādiṣu ca tṛṣṇayā /
BoCA, 8, 4.2 śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā //
BoCA, 8, 35.2 āśocyamāno lokena tāvadeva vanaṃ vrajet //
BoCA, 8, 36.2 pūrvameva mṛto loke mriyamāṇo na śocati //
BoCA, 8, 40.1 kāmā hy anarthajanakā iha loke paratra ca /
BoCA, 8, 66.2 kimanartharucirlokastaṃ gandhenānulimpati //
BoCA, 8, 129.1 ye kecid duḥkhitā loke sarve te svasukhecchayā /
BoCA, 8, 129.2 ye kecit sukhitā loke sarve te 'nyasukhecchayā //
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 8, 142.2 ayaṃ kila mahān loke nīco'haṃ kila nirguṇaḥ //
BoCA, 8, 148.1 api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ /
BoCA, 8, 185.1 tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham /
BoCA, 9, 3.1 tatra loko dvidhā dṛṣṭo yogī prākṛtakas tathā /
BoCA, 9, 3.2 tatra prākṛtako loko yogilokena bādhyate //
BoCA, 9, 3.2 tatra prākṛtako loko yogilokena bādhyate //
BoCA, 9, 5.1 lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ /
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
BoCA, 9, 7.1 lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ /
BoCA, 9, 8.1 na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ /
BoCA, 9, 8.2 anyathā lokabādhā syādaśucistrīnirūpaṇe //
BoCA, 9, 117.1 lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate /
BoCA, 9, 127.2 sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam //
BoCA, 9, 137.2 mohāc cen nekṣate lokaḥ tattvajñasyāpi sā sthitiḥ //
BoCA, 9, 138.1 lokasyāpi ca tajjñānam asti kasmān na paśyati /
BoCA, 9, 138.2 lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat //
BoCA, 10, 30.1 yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ /
BoCA, 10, 39.2 sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 68.2 yena loke ta ucyante viyātāḥ pitṛśikṣakāḥ //
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 2, 73.1 rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam /
BKŚS, 4, 22.2 saha tena sa potena nāgalokaṃ praveśitaḥ //
BKŚS, 4, 65.1 lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 5, 142.1 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ /
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 252.2 lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ //
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 263.2 anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 296.2 lokālokitayānaś ca kauśāmbyām avarūḍhavān //
BKŚS, 6, 3.2 cakravartipitā lokāv ubhau vijayatām iti //
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 8, 46.1 utpadyate yadā loke cakravartī tadā kila /
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 229.2 lokenālakṣitā kāṃścit sahasva divasān iti //
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
BKŚS, 11, 62.2 jīvalokasukhāny eṣa tasmād anubhavatv iti //
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 12, 28.2 sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam //
BKŚS, 12, 54.2 kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā //
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 15, 6.2 candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate //
BKŚS, 15, 85.2 lokān iva didhakṣantī pralayānalasaṃtatiḥ //
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
BKŚS, 17, 93.2 uddāmitamukhā loke sukhaṃ jīvanti nistrapāḥ //
BKŚS, 17, 150.2 lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī //
BKŚS, 18, 13.1 tenātivinayenāsya lokabāhyena pārthivaḥ /
BKŚS, 18, 97.2 sa hīha paraloke ca sukhāya prāṇinām iti //
BKŚS, 18, 244.2 iti lokād idaṃ śrutvā palāyanaparo 'bhavam //
BKŚS, 18, 296.1 asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ /
BKŚS, 18, 388.1 upalabhyas tato lokāt karpāso guṇavān iti /
BKŚS, 18, 658.2 nairāśyakṛtanirvedāt paralokotsukābhavam //
BKŚS, 19, 47.1 śobhāṃ yātrikalokasya paśyan praviśataḥ puram /
BKŚS, 19, 53.1 āsīc ca mama yal loke prasiddham abhidhīyate /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 184.1 gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ /
BKŚS, 20, 296.2 ādityaśarmaṇā lokaḥ siddhādeśena vāritaḥ //
BKŚS, 21, 38.1 paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ /
BKŚS, 21, 43.1 asattāṃ paralokasya śuṣkatarkeṇa sādhayan /
BKŚS, 21, 64.2 paralokasamāsannā jarātandrīr ivāgatā //
BKŚS, 21, 80.2 yenāyam ākulo lokas tad ahaṃ kathayāmi te //
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 22, 185.1 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ /
BKŚS, 22, 188.2 pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ //
BKŚS, 22, 251.1 loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam /
BKŚS, 23, 12.1 nigrahānugrahaprāptalokakolāhalākulam /
BKŚS, 24, 61.2 taiś ca muktāyatocchvāsair jīvaloko 'valokitaḥ //
BKŚS, 25, 4.2 bhṛtyo hariśikhasyaiva lokenāntaritaḥ sa ca //
BKŚS, 25, 105.2 prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 19.1 gatānugatiko lokaḥ pravṛtto hi yathā tathā /
BKŚS, 26, 23.2 satyavratatayā loke prasiddhaḥ satyakauśikaḥ //
BKŚS, 26, 39.1 tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā /
BKŚS, 27, 37.1 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ /
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
BKŚS, 28, 8.1 tāsāṃ kumudikā nāma lokalocanakaumudī /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 2, 17.4 lokasyāsya rājalakṣmīmaṅgīkṛtya māṃ tatsapatnīṃ karotu bhavān iti //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 117.1 āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgarikabalam analpam //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 82.1 tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam //
DKCar, 2, 3, 148.1 madanugrahalabdhenāpi rūpeṇa lokalocanotsavāyamānena matsapatnīr abhiramayiṣyasi //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 4, 99.0 ārūḍhaśca loko yathāyatham uccaiḥsthānāni //
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 118.0 apatyotpādanenobhayalokaśreyaskaratvamiti //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Divyāvadāna
Divyāv, 1, 7.0 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 159.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 181.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 336.0 dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana //
Divyāv, 1, 336.0 dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 483.0 bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ //
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 214.0 tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Divyāv, 7, 157.0 asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya //
Divyāv, 7, 157.0 asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 194.0 evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati //
Divyāv, 8, 305.0 athavā yadyapyahaṃ lokahitārthe pratipadyeyam saphalo me pariśramaḥ syāt //
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 10, 29.1 asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya //
Divyāv, 10, 29.1 asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 11, 100.1 kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 177.1 mitrārimadhyamo lokaḥ //
Divyāv, 12, 190.1 imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt /
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 247.1 adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 353.2 saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 395.3 lokasya paśyato yo 'yaṃ grāme carati nagnakaḥ //
Divyāv, 12, 415.1 dhanyāste puruṣā loke ye buddhaṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 32.1 atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ //
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Divyāv, 13, 413.1 saṃpattikāmo loko vipattipratikūlaḥ //
Divyāv, 13, 484.1 asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya //
Divyāv, 13, 484.1 asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 464.2 loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 498.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ //
Divyāv, 18, 71.1 tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ //
Divyāv, 18, 91.1 bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 350.1 kiṃtu loke yadā tvaṃ buddhotpādaśabdaṃ śrutvā smṛtiṃ pratilabhethāḥ //
Divyāv, 18, 358.1 dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 358.1 dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Divyāv, 18, 476.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Divyāv, 18, 478.1 yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ /
Divyāv, 18, 501.1 tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 18, 501.1 tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 18, 510.1 sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 540.1 sa saṃlakṣayati ye kecilloke dakṣiṇīyā vipaśyī samyaksambuddhasteṣāmagro dānapatīnāmapyanaṅgaṇo gṛhapatiḥ //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Harivaṃśa
HV, 1, 16.2 svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate //
HV, 2, 56.2 prajāvān āyur uttīrṇaḥ svargaloke mahīyate //
HV, 3, 5.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāraṇīm //
HV, 3, 33.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
HV, 3, 47.2 hitārthaṃ sarvalokānāṃ samāgamya parasparam //
HV, 3, 112.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ //
HV, 5, 3.2 svadharmaṃ pṛṣṭhataḥ kṛtvā kāmāl lokeṣv avartata //
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 5, 46.2 kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhiḥ sadā //
HV, 5, 48.1 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat /
HV, 6, 1.3 bahūn vai prāṇino loke bhavet tasyeha pātakam //
HV, 6, 21.2 antakaś cābhavad dogdhā kālo lokaprakālanaḥ //
HV, 7, 35.2 sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca //
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 7, 41.3 anāgatāś ca saptaite loke 'smin manavaḥ smṛtāḥ //
HV, 8, 1.4 sureṇur iti vikhyātā triṣu lokeṣu bhāminī //
HV, 8, 5.2 yenātitāpayāmāsa trīṃl lokān kaśyapātmajaḥ //
HV, 8, 24.1 śapto 'ham asmi lokeśa jananyā tapatāṃ vara /
HV, 8, 46.2 abhavat sā saricchreṣṭhā yamunā lokabhāvanī //
HV, 8, 47.1 manur ity ucyate loke sāvarṇa iti cocyate /
HV, 9, 12.1 sudyumna iti vikhyātas triṣu lokeṣu śobhane /
HV, 9, 31.3 ṛtucakraṃ prabhavati brahmaloke sadānagha //
HV, 9, 32.1 kakudminas tu taṃ lokaṃ raivatasya gatasya ha /
HV, 9, 54.2 śete lokavināśāya tapa āsthāya dāruṇam //
HV, 9, 58.1 taṃ vāraya mahākāyaṃ lokānāṃ hitakāmyayā /
HV, 9, 58.2 lokāḥ svasthā bhavantv adya tasmin vinihate tvayā //
HV, 9, 65.2 uttaṅkasya niyogād vai lokānāṃ hitakāmyayā //
HV, 9, 71.1 mukhajenāgninā krodhāl lokān udvartayann iva /
HV, 9, 77.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ //
HV, 9, 81.2 vikhyātā triṣu lokeṣu putraś cāpi prasenajit //
HV, 10, 37.3 ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ //
HV, 10, 65.2 trayo 'bhisaṃdhitā lokā buddhyā satyena cānagha //
HV, 11, 16.3 pitrā mama purā gītaṃ lokāntaragatena vai //
HV, 11, 22.2 vyavasthānaṃ ca dharmeṣu kartuṃ lokasya cānagha //
HV, 11, 25.2 dadāni tvaṃ pratīcchasva triṣu lokeṣu durlabham //
HV, 11, 31.2 gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā //
HV, 11, 33.2 lokāntaragatāṃs tāta kiṃ nu śrāddhasya vai phalam //
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 12, 3.2 pitṛbhaktyaiva labdhaṃ ca prāgloke paramaṃ yaśaḥ //
HV, 12, 14.2 trīṃl lokān dhārayantīmān devadānavapūjitāḥ //
HV, 12, 22.2 na sma kiṃcit prajānanti tato loko vyamuhyata //
HV, 12, 23.2 anugrahāya lokānāṃ tatas tān abravīt prabhuḥ //
HV, 12, 37.1 śrāddhair āpyāyitaḥ somo lokam āpyāyayiṣyati /
HV, 13, 3.1 kiyanto vai pitṛgaṇāḥ kasmiṃl loke ca te gaṇāḥ /
HV, 13, 5.1 teṣāṃ lokaṃ visargaṃ ca kīrtayiṣyāmi tac chṛṇu /
HV, 13, 6.2 teṣāṃ nāmāni lokāṃś ca kīrtayiṣyāmi tac chṛṇu //
HV, 13, 7.1 lokāḥ sanātanā nāma yatra tiṣṭhanti bhāsvarāḥ /
HV, 13, 9.1 ete vai yogavibhraṣṭā lokān prāpya sanātanān /
HV, 13, 16.2 lokān saṃtāpayāmāsus tās tisraḥ sthāṇujaṃgamān //
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 13, 24.1 lokāḥ somapadā nāma marīcer yatra vai sutāḥ /
HV, 13, 35.3 kanyaiva bhūtvā lokān svān punaḥ prāpsyasi durlabhān //
HV, 13, 38.1 etān utpādya putrāṃs tvaṃ punar lokān avāpsyasi /
HV, 13, 41.1 vaibhrājā nāma te lokā divi bhānti sudarśanāḥ /
HV, 13, 51.2 niratā devalokeṣu jyotirbhāsiṣu bhārgava /
HV, 13, 53.2 marīcigarbhān sā lokān samāvṛtya vyavasthitā //
HV, 13, 59.1 lokeṣu divi vartante kāmageṣu vihaṃgamāḥ /
HV, 13, 62.2 mānasā nāma te lokā yatra vartanti te divi //
HV, 13, 70.1 śīghraprasādā hy akrodhā lokasyāpyāyanaṃ param /
HV, 15, 7.1 na hy alpavīryāya śuko bhagavāṃllokapūjitaḥ /
HV, 15, 17.1 putrāḥ senajitaś cāsaṃś catvāro lokasaṃmatāḥ /
HV, 19, 35.1 somo hi bhagavān devo lokasyāpyāyanaṃ param /
HV, 20, 1.3 tatrātriḥ sarvalokānāṃ tasthau svavinayair vṛtaḥ /
HV, 20, 7.2 papāta bhāsayaṃl lokāñ śītāṃśuḥ sarvabhāvanaḥ //
HV, 20, 9.2 ratham āropayāmāsa lokānāṃ hitakāmyayā //
HV, 20, 13.2 āpyāyamānaṃ lokāṃs trīn bhāvayāmāsa sarvataḥ //
HV, 20, 16.1 tābhir dhāryo hy ayaṃ lokaḥ prajāś caiva caturvidhāḥ /
HV, 20, 20.2 trīṃl lokān bhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ //
HV, 20, 25.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam /
HV, 20, 34.2 devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat //
HV, 21, 3.2 atīva triṣu lokeṣu yaśasāpratimaḥ sadā //
HV, 21, 11.3 dambho rajir anenāś ca triṣu lokeṣu viśrutāḥ //
HV, 21, 15.3 yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ //
HV, 21, 28.2 samākrāmanta bahudhā svargalokaṃ triviṣṭapam //
HV, 23, 10.2 tamo'bhibhūte loke ca prabhā yena pravartitā //
HV, 23, 78.1 eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
HV, 23, 86.2 prakhyātās triṣu lokeṣu teṣāṃ nāmāni me śṛṇu //
HV, 23, 164.2 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
HV, 23, 164.2 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
HV, 24, 17.1 manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi /
HV, 24, 23.3 loke 'pratiratho vīraḥ śakratulyaparākramaḥ //
HV, 30, 4.2 devalokaṃ samutsṛjya martyalokam ihāgataḥ //
HV, 30, 4.2 devalokaṃ samutsṛjya martyalokam ihāgataḥ //
HV, 30, 9.1 yena lokān kramair jitvā tribhis trīṃs tridaśepsayā /
HV, 30, 10.2 lokam ekārṇavaṃ cakre dṛśyādṛśyena vartmanā //
HV, 30, 16.2 ekārṇavagate loke tat paṅkajam apaṅkajam //
HV, 30, 20.1 padāni yo lokapadāni kṛtvā cakāra daityān salilāśayasthān /
HV, 30, 25.2 yugānurūpaṃ yaḥ kṛtvā lokān anu parikraman //
HV, 30, 28.1 trayo varṇās trayo lokās traividyaṃ pāvakās trayaḥ /
HV, 30, 28.3 sṛṣṭā lokās trayo 'nantā yenānantyena vartmanā //
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
HV, 30, 34.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām //
Harṣacarita
Harṣacarita, 1, 4.1 prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 62.1 atrāntare sarasvatyavataraṇavārtāmiva kathayituṃ madhyamaṃ lokam avatatārāṃśumālī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kirātārjunīya
Kir, 2, 12.2 sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate //
Kir, 2, 31.2 sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati //
Kir, 2, 38.2 adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ //
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kir, 5, 11.1 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ /
Kir, 9, 24.2 vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ //
Kir, 10, 15.1 tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ /
Kir, 10, 21.2 nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //
Kir, 11, 6.1 gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā /
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kir, 11, 32.2 jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ //
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kir, 15, 28.1 āsure lokavitrāsavidhāyini mahāhave /
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Kir, 16, 54.1 lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve /
Kir, 16, 64.2 astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ //
Kir, 17, 16.1 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ /
Kir, 17, 19.2 sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ //
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 17, 39.2 yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī //
Kir, 18, 25.1 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya /
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Kir, 18, 47.2 svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ //
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 36.2 labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ //
KumSaṃ, 2, 28.2 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā //
KumSaṃ, 2, 32.2 upaplavāya lokānāṃ dhūmaketur ivotthitaḥ //
KumSaṃ, 2, 56.2 vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ //
KumSaṃ, 3, 3.1 ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti /
KumSaṃ, 3, 63.2 na hīśvaravyāhṛtayaḥ kadācit puṣyanti loke viparītam artham //
KumSaṃ, 4, 10.1 paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava /
KumSaṃ, 4, 22.1 kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā /
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
KumSaṃ, 5, 71.2 kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī //
KumSaṃ, 6, 69.2 punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te //
KumSaṃ, 7, 74.2 prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ //
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
Kāmasūtra
KāSū, 1, 1, 14.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 3, 4.2 sarvatra hi loke katicid eva śāstrajñāḥ /
KāSū, 1, 4, 8.3 tasyām ujjvalā lokakāntāḥ pūjyāḥ /
KāSū, 1, 4, 20.2 kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet //
KāSū, 1, 4, 21.1 yā goṣṭhī lokavidviṣṭā yā ca svairavisarpiṇī /
KāSū, 1, 4, 22.1 lokacittānuvartinyā krīḍāmātraikakāryayā /
KāSū, 1, 4, 22.2 goṣṭhyā sahacaran vidvāṃlloke siddhiṃ niyacchati //
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā yā prītir viṣayātmikā /
KāSū, 5, 2, 7.6 tadanuṣṭhānaniratasya lokavidito dīrghakālaṃ saṃdarśanayogaḥ /
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 5, 2.1 savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca /
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 6, 2, 8.2 anuktaṃ ca lokataḥ śīlayet puruṣaprakṛtitaśca //
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 7, 2, 51.1 dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca /
KāSū, 7, 2, 56.1 rakṣandharmārthakāmānāṃ sthitiṃ svāṃ lokavartinīm /
Kātyāyanasmṛti
KātySmṛ, 1, 44.1 asvargyā lokanāśāya parānīkabhayāvahā /
KātySmṛ, 1, 141.2 niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //
KātySmṛ, 1, 413.1 lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ /
KātySmṛ, 1, 768.1 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
KātySmṛ, 1, 838.2 sārundhatīsamācārā brahmaloke mahīyate //
KātySmṛ, 1, 855.1 loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
KātySmṛ, 1, 976.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Kāvyādarśa
KāvĀ, 1, 19.1 sarvatra bhinnavṛttāntair upetaṃ lokarañjanam /
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
KāvĀ, 1, 89.1 lokātīta ivātyartham adhyāropya vivakṣitaḥ /
KāvĀ, 1, 93.1 anyadharmas tato'nyatra lokasīmānurodhinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.1 utpādayati lokasya prītiṃ malayamārutaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 9.2 loko yuktiḥ kalāśceti mantavyāḥ kāvyayairvaśī //
KāvyAl, 1, 21.2 yuktaṃ lokasvabhāvena rasaiśca sakalaiḥ pṛthak //
KāvyAl, 2, 81.1 nimittato vaco yattu lokātikrāntagocaram /
KāvyAl, 3, 19.1 unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ /
KāvyAl, 3, 56.2 tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ //
KāvyAl, 4, 2.1 deśakālakalālokanyāyāgamavirodhi ca /
KāvyAl, 4, 35.1 sthāsnujaṅgamabhedena lokaṃ tattvavido viduḥ /
KāvyAl, 4, 45.2 śāstralokāv apāsyaiva nayanti nayavedinaḥ //
KāvyAl, 4, 47.1 āgamo dharmaśāstrāṇi lokasīmā ca tatkṛtā /
KāvyAl, 5, 33.2 tatra lokāśrayaṃ kāvyamāgamāstattvaśaṃsinaḥ //
KāvyAl, 6, 13.2 vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 97.2 kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca /
KūPur, 1, 1, 125.2 upākhyānamathaikaṃ vā brahmaloke mahīyate //
KūPur, 1, 2, 51.2 sarvalokaviruddhaṃ ca dharmamapyācarenna tu //
KūPur, 1, 2, 55.2 iha loke sukhī bhūtvā pretyānantyāya kalpate //
KūPur, 1, 4, 44.2 ete lokā mahātmanaḥ sarvatattvābhimāninaḥ //
KūPur, 1, 4, 48.1 brahmāṇḍametat sakalaṃ saptalokatalānvitam /
KūPur, 1, 7, 21.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
KūPur, 1, 7, 35.2 saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ //
KūPur, 1, 9, 16.1 bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam /
KūPur, 1, 9, 24.2 praviśya lokān paśyaitān vicitrān puruṣarṣabha //
KūPur, 1, 9, 26.1 tāneva lokān garbhasthānapaśyat satyavikramaḥ /
KūPur, 1, 9, 32.1 śrutvā nārāyaṇo vākyaṃ brahmaṇo lokatantriṇaḥ /
KūPur, 1, 9, 39.1 ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ /
KūPur, 1, 9, 39.1 ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ /
KūPur, 1, 9, 40.1 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
KūPur, 1, 9, 45.2 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ //
KūPur, 1, 9, 57.2 anādinidhano 'cintyo lokānāmīśvaro mahān //
KūPur, 1, 9, 68.2 mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam //
KūPur, 1, 10, 15.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 11, 244.1 aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam /
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo vā dānavo 'pi vā /
KūPur, 1, 11, 272.1 yāni śāstrāṇi dṛśyante loke 'smin vividhāni tu /
KūPur, 1, 11, 322.1 niśamya vadanāmbhojād girīndro lokapūjitaḥ /
KūPur, 1, 11, 325.2 ullaṅghya brahmaṇo lokaṃ devyāḥ sthānamavāpnuyāt //
KūPur, 1, 12, 21.2 gaṅgā himavato jajñe sarvalokaikapāvanī //
KūPur, 1, 13, 42.2 ārādhayanmahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 14, 13.3 sarvalokaikasaṃhartā kālātmā parameśvaraḥ //
KūPur, 1, 14, 29.2 vinindito mahādevaḥ śaṅkaro lokavanditaḥ //
KūPur, 1, 14, 76.2 tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ //
KūPur, 1, 15, 12.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
KūPur, 1, 15, 32.1 śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ /
KūPur, 1, 15, 115.1 jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
KūPur, 1, 15, 118.1 mohayanta imaṃ lokamavatīrya mahītale /
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 15, 138.2 hitāya loke bhaktānāmājagāmātha mandaram //
KūPur, 1, 15, 177.1 hantumarhasi daityeśamandhakaṃ lokakaṇṭakam /
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 15, 233.1 so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
KūPur, 1, 16, 45.2 sa yat pramāṇaṃ kurute lokastadanuvartate //
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 1, 16, 54.2 praṇemur ādityasahasrakalpaṃ ye tatra loke nivasanti siddhāḥ //
KūPur, 1, 19, 33.2 kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
KūPur, 1, 19, 75.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 1, 20, 22.2 aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ //
KūPur, 1, 20, 61.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 21, 4.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
KūPur, 1, 21, 16.2 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ //
KūPur, 1, 21, 60.1 viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam /
KūPur, 1, 21, 78.2 sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati //
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 1, 23, 2.2 atha caitrarathirloke śaśabinduriti smṛtaḥ //
KūPur, 1, 23, 6.1 parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ /
KūPur, 1, 23, 76.2 asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham //
KūPur, 1, 25, 12.2 bhūṣayāṃcakrire kṛṣṇaṃ kāminyo lokabhūṣaṇam //
KūPur, 1, 25, 15.2 prāpayāmāsurlokādiṃ māyayā tasya mohitāḥ //
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 1, 25, 58.2 tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam //
KūPur, 1, 25, 65.2 pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 25, 72.2 ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ //
KūPur, 1, 25, 73.2 ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ //
KūPur, 1, 25, 102.1 tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
KūPur, 1, 25, 113.1 japed vāharaharnityaṃ brahmaloke mahīyate /
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 1, 26, 22.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 27, 9.1 asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ /
KūPur, 1, 27, 12.1 tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
KūPur, 1, 28, 11.2 bahuyācanako loko bhaviṣyati parasparam //
KūPur, 1, 28, 26.1 jñānakarmaṇyuparate loke niṣkriyatāṃ gate /
KūPur, 1, 28, 32.1 kalau rudro mahādevo lokānāmīśvaraḥ paraḥ /
KūPur, 1, 29, 18.2 āyāsabahulā loke yāni cānyāni śaṅkara //
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 1, 34, 30.2 tathopaspṛśya rājendra svargaloke mahīyate //
KūPur, 1, 34, 37.2 brahmalokamavāpnoti vadanti munipuṅgavāḥ //
KūPur, 1, 34, 38.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
KūPur, 1, 34, 46.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 1, 35, 9.2 lokapālāśca siddhāśca pitaro lokasaṃmatāḥ //
KūPur, 1, 35, 11.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam //
KūPur, 1, 35, 13.1 na mātṛvacanāt tāta na lokavacanādapi /
KūPur, 1, 35, 16.1 na te jīvanti loke 'smin yatra tatra yudhiṣṭhira /
KūPur, 1, 35, 16.2 ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam //
KūPur, 1, 35, 20.2 svargalokamavāpnoti yāvadāhūtasaṃplavam //
KūPur, 1, 35, 26.2 āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
KūPur, 1, 35, 27.2 naraḥ śucirupāsīta brahmalokamavāpnuyāt //
KūPur, 1, 35, 28.2 koṭivarṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 35, 31.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 4.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 6.1 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
KūPur, 1, 36, 7.1 somalokamavāpnoti somena saha modate /
KūPur, 1, 36, 8.1 svargataḥ śakraloke 'sau munigandharvasevitaḥ /
KūPur, 1, 36, 9.2 śataṃ varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 12.1 śataṃ varṣasahasrāṇi somaloke mahīyate /
KūPur, 1, 36, 15.2 sūryalokamavāpnoti anṛṇaśca sadā bhavet //
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 1, 37, 17.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
KūPur, 1, 39, 2.2 janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ //
KūPur, 1, 39, 40.2 trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ //
KūPur, 1, 39, 43.1 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ /
KūPur, 1, 41, 2.1 tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ /
KūPur, 1, 42, 1.2 dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ /
KūPur, 1, 42, 2.1 janaloko maharlokāt tathā koṭidvayātmakaḥ /
KūPur, 1, 42, 4.2 apunarmārakāstatra brahmalokastu sa smṛtaḥ //
KūPur, 1, 42, 10.1 sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ /
KūPur, 1, 42, 14.2 drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ //
KūPur, 1, 42, 15.1 ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
KūPur, 1, 42, 29.2 tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ //
KūPur, 1, 44, 16.2 sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām //
KūPur, 1, 44, 20.3 tīrthayātrāparā nityaṃ ye ca loke 'ghamarṣiṇaḥ //
KūPur, 1, 44, 35.2 patrāṇi lokapadmasya maryādāśailabāhyataḥ //
KūPur, 1, 45, 4.3 jīvanti puruṣā nāryo devalokasthitā iva //
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 47, 37.1 yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
KūPur, 1, 48, 11.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
KūPur, 1, 48, 15.1 ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ /
KūPur, 1, 49, 34.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
KūPur, 2, 2, 11.1 chāyātapau yathā loke parasparavilakṣaṇau /
KūPur, 2, 2, 37.1 yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ /
KūPur, 2, 2, 38.2 ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati //
KūPur, 2, 3, 2.2 sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati //
KūPur, 2, 4, 3.2 māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ //
KūPur, 2, 4, 7.1 sarve lokā namasyanti brahmā lokapitāmahaḥ /
KūPur, 2, 4, 18.2 māyāvī māmīkā śaktirmāyā lokavimohinī //
KūPur, 2, 6, 2.1 sarvalokaikanirmātā sarvalokaikarakṣitā /
KūPur, 2, 6, 2.1 sarvalokaikanirmātā sarvalokaikarakṣitā /
KūPur, 2, 6, 2.2 sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ //
KūPur, 2, 6, 13.1 sa sarvalokanirmātā manniyogena sarvavit /
KūPur, 2, 6, 14.1 yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ /
KūPur, 2, 6, 30.2 sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ //
KūPur, 2, 6, 35.2 dadhāti śirasā lokaṃ so 'pi devaniyogataḥ //
KūPur, 2, 6, 37.1 ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
KūPur, 2, 7, 17.1 yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
KūPur, 2, 8, 8.2 sa dhīraḥ sarvalokeṣu na mohamadhigacchati //
KūPur, 2, 11, 77.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
KūPur, 2, 11, 77.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
KūPur, 2, 11, 113.1 ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 11, 140.2 tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham //
KūPur, 2, 11, 145.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
KūPur, 2, 12, 42.2 teṣāmathākṣayāṃllokān provāca bhagavān manuḥ //
KūPur, 2, 12, 62.2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet //
KūPur, 2, 14, 56.1 gāyatrī vedajananī gāyatrī lokapāvanī /
KūPur, 2, 15, 24.2 dānto yajvā devabhakto brahmaloke mahīyate //
KūPur, 2, 15, 34.1 satyena lokāñjayati satyaṃ tatparamaṃ padam /
KūPur, 2, 15, 42.2 adhyāpayet śrāvayed vā brahmaloke mahīyate //
KūPur, 2, 16, 14.1 baiḍālavratinaḥ pāpā loke dharmavināśakāḥ /
KūPur, 2, 19, 26.2 sa śūdreṇa samo loke sarvadharmavivarjitaḥ //
KūPur, 2, 24, 14.2 somenārādhayed devaṃ somalokamaheśvaram //
KūPur, 2, 25, 14.2 śreyān paraḥ paro jñeyo dharmato lokajittamaḥ //
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 26, 16.2 dadāti vidyāṃ vidhinā brahmaloke mahīyate //
KūPur, 2, 26, 53.1 yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
KūPur, 2, 29, 18.1 jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate /
KūPur, 2, 30, 22.1 sarasvatyāstvaruṇayā saṃgame lokaviśrute /
KūPur, 2, 31, 4.1 sa māyayā maheśasya mohito lokasaṃbhavaḥ /
KūPur, 2, 31, 6.2 na vidyate cābhyadhiko matto lokeṣu kaścana //
KūPur, 2, 31, 9.1 ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ /
KūPur, 2, 31, 29.2 prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam //
KūPur, 2, 31, 38.2 vimocayati lokānāṃ nāyako dṛśyate kila //
KūPur, 2, 31, 46.1 jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
KūPur, 2, 31, 65.1 brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan /
KūPur, 2, 31, 68.1 cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
KūPur, 2, 31, 71.2 aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ //
KūPur, 2, 31, 76.2 līlāvilāsūbahulo lokānāgacchatīśvaraḥ //
KūPur, 2, 31, 80.1 nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ /
KūPur, 2, 31, 97.2 jagāma līlayā devo lokānāṃ hitakāmyayā //
KūPur, 2, 33, 110.2 na tasyā vidyate pāpamiha loke paratra ca //
KūPur, 2, 33, 135.1 tamāha devo lokānāṃ dāhako havyavāhanaḥ /
KūPur, 2, 33, 139.2 mayopasaṃhṛtā caiva hato lokavināśanaḥ //
KūPur, 2, 33, 147.2 na tasmādadhiko loke sa yogī paramo mataḥ //
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 34, 9.1 tatra lokahitārthāya rudreṇa paramātmanā /
KūPur, 2, 34, 17.2 kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam //
KūPur, 2, 34, 26.2 tasyāṃ snātvā naro viprā brahmaloke mahīyate //
KūPur, 2, 34, 28.2 brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt //
KūPur, 2, 34, 39.2 puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam //
KūPur, 2, 35, 11.1 kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
KūPur, 2, 35, 20.1 evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
KūPur, 2, 36, 8.2 tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate //
KūPur, 2, 36, 11.2 mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ //
KūPur, 2, 36, 18.1 svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
KūPur, 2, 36, 26.2 brahmāṇamarcayitvā tu brahmaloke mahīyate //
KūPur, 2, 36, 34.2 dattvā tu dānaṃ vidhivad brahmaloke mahīyate //
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 37, 9.1 yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
KūPur, 2, 37, 42.1 tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
KūPur, 2, 37, 145.1 anyāni caiva śāstrāṇi loke 'smin mohanāni tu /
KūPur, 2, 38, 1.3 narmadā lokavikhyātā tīrthānāmuttamā nadī //
KūPur, 2, 38, 9.2 puṇyā ca triṣu lokeṣu ramaṇīyā manoramā //
KūPur, 2, 38, 17.2 krīḍate devaloke tu daivataiḥ saha modate //
KūPur, 2, 38, 22.2 hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ //
KūPur, 2, 38, 25.1 sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
KūPur, 2, 38, 28.2 īśvareṇa purā proktā lokānāṃ hitakāmyayā //
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 38, 30.2 ye vasantyuttare kūle rudraloke vasanti te //
KūPur, 2, 38, 32.2 varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate //
KūPur, 2, 38, 40.3 saṃgame narmadāyāstu rudraloke mahīyate //
KūPur, 2, 39, 2.2 rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā //
KūPur, 2, 39, 6.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 39, 8.2 tatra snātvā mahārāja rudraloke mahīyate //
KūPur, 2, 39, 9.2 tatra prāṇān parityajya rudralokamavāpnuyāt //
KūPur, 2, 39, 14.2 gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati //
KūPur, 2, 39, 15.2 snātamātro narastatra śivaloke mahīyate //
KūPur, 2, 39, 18.2 yatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 39, 22.3 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 34.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 38.2 mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca //
KūPur, 2, 39, 39.2 snātamātro narastatra svargalokamavāpnuyāt //
KūPur, 2, 39, 41.2 puṣpakeṇa vimānena vāyulokaṃ sa gacchati //
KūPur, 2, 39, 48.2 sarvapāpaviśuddhātmā somalokaṃ sa gacchati //
KūPur, 2, 39, 50.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 54.2 kusumāyudharūpeṇa rudraloke mahīyate //
KūPur, 2, 39, 59.2 tatra snātvā tu rājendra viṣṇuloke mahīyate //
KūPur, 2, 39, 78.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 83.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 39, 84.2 prīyate tasya nandīśaḥ somaloke mahīyate //
KūPur, 2, 39, 86.2 rūpavān jāyate loke dhanabhogasamanvitaḥ //
KūPur, 2, 39, 95.1 snātamātro narastatra rudraloke mahīyate /
KūPur, 2, 39, 97.2 daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam //
KūPur, 2, 40, 7.2 kāñcanena vimānena brahmaloke mahīyate //
KūPur, 2, 40, 12.2 tatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 40, 13.2 varāhatīrtham ākhyātaṃ viṣṇulokagatipradam //
KūPur, 2, 40, 14.3 snātamātro narastatra candraloke mahīyate //
KūPur, 2, 40, 19.2 vidhūya sarvapāpāni brahmaloke mahīyate //
KūPur, 2, 40, 21.2 snātvā tatra naro rājan rudraloke mahīyate //
KūPur, 2, 40, 23.2 krīḍate nākalokastho hyapsarobhiḥ sa modate //
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 26.2 vṛṣayuktena yānena rudralokaṃ sa gacchati //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 40, 28.2 haṃsayuktena yānena svargalokaṃ sa gacchati //
KūPur, 2, 40, 29.1 eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
KūPur, 2, 40, 33.2 tatra snātvā naro rājan rudraloke mahīyate //
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
KūPur, 2, 41, 37.2 sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ //
KūPur, 2, 41, 41.2 yatra tatra mṛto martyo rudraloke mahīyate //
KūPur, 2, 42, 2.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 42, 6.2 mṛtastatrāpi niyamād brahmaloke mahīyate //
KūPur, 2, 42, 8.2 parityajati yaḥ prāṇān rudralokaṃ sa gacchati //
KūPur, 2, 42, 9.2 tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān //
KūPur, 2, 42, 20.2 na tasya phalate tīrtham iha loke paratra ca //
KūPur, 2, 43, 2.3 lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca //
KūPur, 2, 43, 6.1 yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
KūPur, 2, 43, 16.2 caturlokamidaṃ sarvaṃ dahanti śikhinastathā //
KūPur, 2, 43, 22.1 sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
KūPur, 2, 43, 22.2 caturlokamidaṃ sarvaṃ nirdahatyātmatejasā //
KūPur, 2, 43, 28.2 lokān dahati dīptātmā rudratejovijṛmbhitaḥ //
KūPur, 2, 43, 32.1 bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ /
KūPur, 2, 43, 33.1 vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
KūPur, 2, 44, 2.1 gate parārdhadvitaye kālo lokaprakālanaḥ /
KūPur, 2, 44, 4.2 karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ //
KūPur, 2, 44, 5.2 nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk //
KūPur, 2, 44, 119.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 123.2 sarvapāpavinirmukto brahmaloke mahīyate //
Laṅkāvatārasūtra
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.101 niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām /
LAS, 1, 44.103 nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ /
LAS, 2, 1.2 utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ /
LAS, 2, 3.1 śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā /
LAS, 2, 10.1 tasya tadvacanaṃ śrutvā buddho lokavidāṃ varaḥ /
LAS, 2, 24.2 kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ //
LAS, 2, 25.2 marīcidakacandrābhaḥ kena loko bravīhi me //
LAS, 2, 27.2 kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram //
LAS, 2, 60.1 idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ /
LAS, 2, 81.1 gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā /
LAS, 2, 96.1 vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ /
LAS, 2, 115.2 tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān //
LAS, 2, 138.26 cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 2, 173.12 ahetutvaṃ ca bhagavan lokasya asmin satīdaṃ bruvataḥ /
LAS, 2, 174.6 yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 53.2 prabhāvānubhavaścaiva śivalokasya varṇanam //
LiPur, 1, 2, 54.1 bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram /
LiPur, 1, 2, 56.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 3, 38.2 ekadaṇḍe tathā lokā ime kartā pitāmahaḥ //
LiPur, 1, 4, 37.1 niśānte sṛjate lokān naśyante niśi jantavaḥ /
LiPur, 1, 4, 40.2 maharlokāt prayāntyete janalokaṃ janāstataḥ //
LiPur, 1, 4, 40.2 maharlokāt prayāntyete janalokaṃ janāstataḥ //
LiPur, 1, 4, 63.1 bhūrādyāṃś caturo lokān kalpayāmāsa pūrvavat /
LiPur, 1, 5, 18.2 prasūtiṃ bhagavāndakṣo lokadhātrīṃ ca yoginīm //
LiPur, 1, 6, 6.2 agniṣvāttātmajā menā mānasī lokaviśrutā //
LiPur, 1, 6, 12.1 ātmanastu samān sarvānsarvalokanamaskṛtān /
LiPur, 1, 7, 54.2 prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ //
LiPur, 1, 9, 29.2 lokeṣvālokya yogena yogavitparamaṃ sukham //
LiPur, 1, 9, 36.2 lokaṃ dagdhamapīhānyadadagdhaṃ svavidhānataḥ //
LiPur, 1, 9, 48.2 pralayaścādhikāraś ca lokavṛttapravartanam //
LiPur, 1, 10, 34.2 abhaktā bhagavatyasmiṃlloke giriguhāśaye //
LiPur, 1, 11, 11.2 viṣṇulokamatikramya rudralokaṃ vrajanti te //
LiPur, 1, 11, 11.2 viṣṇulokamatikramya rudralokaṃ vrajanti te //
LiPur, 1, 12, 12.2 anugrahārthaṃ lokānāṃ śiṣyāṇāṃ hitakāmyayā //
LiPur, 1, 12, 15.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 13, 4.1 taṃ dṛṣṭvā dhyānasaṃyukto brahmā lokamaheśvaram /
LiPur, 1, 13, 4.2 manasā lokadhātāraṃ prapede śaraṇaṃ vibhum //
LiPur, 1, 13, 12.2 brahmā lokaguroḥ so'tha pratipede maheśvarīm //
LiPur, 1, 13, 14.1 japitvā tu mahādevīṃ brahmā lokanamaskṛtām /
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 17, 6.2 vaimānike gate sarge janalokaṃ saharṣibhiḥ //
LiPur, 1, 17, 7.2 caturyugasahasrānte satyalokaṃ gate surāḥ //
LiPur, 1, 17, 69.2 sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ //
LiPur, 1, 18, 19.2 lokākṣiṇe tridhāmāya namo virajase sadā //
LiPur, 1, 18, 41.1 sa yāti brahmaṇo loke pāpakarmarato'pi vai /
LiPur, 1, 19, 15.1 tadāprabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
LiPur, 1, 20, 4.2 aṣṭabāhurmahāvakṣā lokānāṃ yonirucyate //
LiPur, 1, 20, 19.1 savismayaṃ vacaḥ śrutvā brahmaṇo lokatantriṇaḥ /
LiPur, 1, 20, 21.2 brahmaṇastambhaparyantaṃ saptalokān sanātanān //
LiPur, 1, 20, 23.1 aṭitvā vividhāṃllokān viṣṇurnānāvidhāśrayān /
LiPur, 1, 20, 27.1 praviśya lokān paśyaitānanaupamyānsurottama /
LiPur, 1, 20, 28.2 tāneva lokān garbhasthān apaśyat satyavikramaḥ //
LiPur, 1, 20, 42.2 evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ //
LiPur, 1, 20, 44.1 yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho /
LiPur, 1, 20, 44.2 tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare //
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 20, 60.2 lokaprabhuḥ svayaṃ sākṣādvikṛto muñjamekhalī //
LiPur, 1, 20, 67.1 bhavānna nūnamātmānaṃ vetti lokaprabhuṃ vibhum /
LiPur, 1, 20, 67.2 brahmāṇaṃ lokakartāraṃ māṃ na vetsi sanātanam //
LiPur, 1, 20, 75.1 jñātvā ca vividhotpattiṃ brahmaṇo lokatantriṇaḥ /
LiPur, 1, 20, 83.1 ā tārārkendunakṣatraṃ śūnyaṃ lokamavekṣya ca /
LiPur, 1, 20, 94.1 yathaiṣa parvato merurdevaloko hyudāhṛtaḥ /
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 21, 91.2 japedvāpi vinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 22, 12.1 bhavānsarvasya lokasya kartā tvamadhidaivatam /
LiPur, 1, 22, 21.2 lokavaināśikī jajñe ādāveva prajā mama //
LiPur, 1, 22, 27.2 sarvalokamayaṃ devaṃ dṛṣṭvā stutvā pitāmahaḥ //
LiPur, 1, 23, 12.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 18.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 23, 19.2 tatrāhaṃ kālasaṃkāśaḥ kālo lokaprakālakaḥ //
LiPur, 1, 23, 23.2 viśvarūpā ca saṃvṛttā gāyatrī lokadhāriṇī //
LiPur, 1, 23, 26.2 catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ //
LiPur, 1, 23, 31.1 bhūrloko 'tha bhuvarlokaḥ svarlokaś ca mahas tathā /
LiPur, 1, 23, 31.2 janastapaś ca satyaṃ ca viṣṇulokastataḥ param //
LiPur, 1, 23, 32.1 aṣṭākṣarasthito lokaḥ sthāne sthāne tadakṣaram /
LiPur, 1, 23, 33.2 svarloko vai tṛtīyaś ca caturthastu mahas tathā //
LiPur, 1, 23, 34.2 satyaṃ tu saptamo loko hyapunarbhavagāminām //
LiPur, 1, 23, 35.1 viṣṇulokaḥ smṛtaṃ sthānaṃ punarāvṛttidurlabham /
LiPur, 1, 23, 36.1 rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham /
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 23, 42.2 dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī //
LiPur, 1, 24, 2.2 umādhava mahādeva namo lokābhivandita //
LiPur, 1, 24, 3.2 yā imāste mahādeva tanavo lokavanditāḥ //
LiPur, 1, 24, 9.1 kalpeśvaro 'tha bhagavān sarvalokaprakāśanaḥ /
LiPur, 1, 24, 10.2 anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca //
LiPur, 1, 24, 17.2 tadā lokahitārthāya sutāro nāma nāmataḥ //
LiPur, 1, 24, 20.1 rudralokaṃ gamiṣyanti sahacāritvameva ca /
LiPur, 1, 24, 23.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 27.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 28.2 anugrahārthaṃ lokānāṃ yogātmaikakalāgatiḥ //
LiPur, 1, 24, 33.1 bhaviṣyanti mahābhāgāścatvāro lokasaṃmatāḥ /
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 24, 47.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 24, 51.2 rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ //
LiPur, 1, 24, 53.1 ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ /
LiPur, 1, 24, 54.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 57.2 bhaviṣyanti mahāyogā rudralokaparāyaṇāḥ //
LiPur, 1, 24, 58.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 62.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 66.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 71.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 83.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 85.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 90.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃvṛtāḥ /
LiPur, 1, 24, 94.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 99.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 103.1 naiṣṭhikaṃ vratamāsthāya rudralokāya te gatāḥ /
LiPur, 1, 24, 107.1 vimalā brahmabhūyiṣṭhā rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 111.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gataḥ /
LiPur, 1, 24, 114.1 te 'pi tenaiva mārgeṇa rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 120.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 124.1 prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ /
LiPur, 1, 24, 127.2 lokavismayanārthāya brahmacāriśarīrakaḥ //
LiPur, 1, 24, 133.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 26, 20.2 brahmayajñarato martyo brahmaloke mahīyate //
LiPur, 1, 27, 49.2 kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param //
LiPur, 1, 28, 17.1 bhānunā śaśinā lokastasyaitāstanavaḥ prabhoḥ /
LiPur, 1, 30, 6.2 taṃ dṛṣṭvā sasmitaṃ prāha śvetaṃ lokabhayaṃkaraḥ //
LiPur, 1, 30, 9.1 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai /
LiPur, 1, 32, 7.2 grāmyāṇāmṛṣabhaścāsi bhagavāṃllokapūjitaḥ //
LiPur, 1, 32, 11.1 tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ /
LiPur, 1, 32, 14.1 tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi /
LiPur, 1, 33, 8.1 rudralokamanuprāpya na nivartanti te punaḥ /
LiPur, 1, 33, 11.2 evameṣa mahādevo lokānāṃ hitakāmyayā //
LiPur, 1, 34, 2.1 kṛtametadvahatyagnirbhūyo lokasamāśrayāt /
LiPur, 1, 34, 9.1 tadāprabhṛti lokeṣu rakṣārthamaśubheṣu ca /
LiPur, 1, 34, 13.2 ye cānye mānavā loke sarve jāyantyavāsasaḥ //
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 34, 26.2 rudralokāya kalpānte saṃsthitāḥ śivatejasā //
LiPur, 1, 34, 30.1 nārāyaṇaṃ tathā loke rudrabhaktyā na saṃśayaḥ /
LiPur, 1, 35, 10.1 brahmaloke purāsau hi brahmaṇaḥ kṣutasaṃbhavaḥ /
LiPur, 1, 36, 20.1 śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati //
LiPur, 1, 36, 79.2 jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ //
LiPur, 1, 37, 12.2 tasya tadvacanaṃ śrutvā pitā me lokaviśrutaḥ /
LiPur, 1, 37, 30.2 rajasā sarvalokānāṃ sargalīlāpravartakam //
LiPur, 1, 38, 9.2 bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat //
LiPur, 1, 40, 28.1 bahuyājanako loko bhaviṣyati parasparam /
LiPur, 1, 40, 36.1 yogyakarmaṇyuparate loke niṣkriyatāṃ gate /
LiPur, 1, 40, 93.2 tathā tu saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
LiPur, 1, 41, 7.1 na vyavardhanta loke 'sminprajāḥ kamalayoninā /
LiPur, 1, 41, 60.3 tasmācchilāda lokeṣu durlabho vai tvayonijaḥ //
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 42, 31.2 mamaiva saphalaṃ loke janma vai jagatāṃ prabho //
LiPur, 1, 42, 37.2 matsamaḥ kaḥ pumāṃlloke devo vā dānavo'pi vā //
LiPur, 1, 43, 3.2 mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ //
LiPur, 1, 43, 52.1 sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca /
LiPur, 1, 43, 53.1 tataḥ sa bhagavāñśarvaḥ sarvalokeśvareśvaraḥ /
LiPur, 1, 44, 32.1 devaiś ca lokāḥ sarve te tato jagmurmudā yutāḥ /
LiPur, 1, 45, 2.3 satyalokaś ca pātālaṃ narakārṇavakoṭayaḥ //
LiPur, 1, 45, 8.2 tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ //
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 52, 19.1 kuruvarṣe tu kuravaḥ svargalokāt paricyutāḥ /
LiPur, 1, 52, 35.2 devalokāccyutāḥ sarve devākārāś ca sarvaśaḥ //
LiPur, 1, 52, 40.2 devalokāgatāstatra jāyante hyajarāmarāḥ //
LiPur, 1, 53, 31.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
LiPur, 1, 53, 41.2 koṭiyojanamākramya maharloko dhruvāddhruvaḥ //
LiPur, 1, 53, 42.1 janaloko maharlokāttathā koṭidvayaṃ dvijāḥ /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 54, 43.2 evamuddiśya lokasya kṣayakṛcca bhaviṣyati //
LiPur, 1, 55, 65.1 rathajitsatyajiccaiva grāmaṇyau lokaviśrutau /
LiPur, 1, 57, 32.1 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt /
LiPur, 1, 59, 7.2 caturbhāgāvaśiṣṭe 'smin loke naṣṭe viśeṣataḥ //
LiPur, 1, 59, 8.1 svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ /
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 59, 42.1 evaṃ raśmisahasraṃ tatsauraṃ lokārthasādhakam /
LiPur, 1, 59, 42.2 bhidyate lokamāsādya jalaśītoṣṇaniḥsravam //
LiPur, 1, 59, 45.2 teṣāṃ janānāṃ loke'sminnayanaṃ nayate yataḥ //
LiPur, 1, 60, 3.2 sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam //
LiPur, 1, 60, 3.2 sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam //
LiPur, 1, 60, 7.2 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ //
LiPur, 1, 60, 9.1 bhāvābhāvau hi lokānām ādityānniḥsṛtau purā /
LiPur, 1, 61, 58.2 lokasaṃvyavahārārthaṃ mahādevena nirmitaḥ //
LiPur, 1, 62, 32.2 tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim //
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 63, 3.2 na vṛddhimagamallokastadā maithunayogataḥ //
LiPur, 1, 63, 33.1 saudāminīṃ tathā kanyāṃ sarvalokabhayaṅkarīm /
LiPur, 1, 63, 72.1 tamo'bhibhūte loke'smin prabhā yena pravartitā /
LiPur, 1, 63, 81.1 anāvṛṣṭyā hate loke hyugre lokeśvaraiḥ saha /
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
LiPur, 1, 64, 49.2 rarāja pitṛlokastho vāsiṣṭho munipuṅgavāḥ //
LiPur, 1, 64, 72.2 tathāpi śṛṇu lokasya kṣayaṃ kartuṃ na cārhasi //
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo vā dānavo 'pi vā //
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 65, 90.1 manovego niśācāraḥ sarvalokaśubhapradaḥ /
LiPur, 1, 65, 91.1 munirātmā munir lokaḥ sabhāgyaś ca sahasrabhuk /
LiPur, 1, 65, 96.1 brahmacārī lokacārī sarvacārī sucāravit /
LiPur, 1, 65, 153.2 yantratantrasuvikhyāto lokaḥ sarvāśrayo mṛduḥ //
LiPur, 1, 65, 155.2 sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt //
LiPur, 1, 65, 159.1 nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ /
LiPur, 1, 66, 7.2 sarvalokeṣu vikhyātastriśaṅkuriti vīryavān //
LiPur, 1, 66, 33.1 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 57.2 gandharvalokaviditā bhavabhaktā mahābalāḥ //
LiPur, 1, 66, 60.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 67, 28.1 sarvapāpavinirmuktaḥ śivaloke mahīyate //
LiPur, 1, 68, 8.1 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ /
LiPur, 1, 69, 94.2 sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 70, 11.1 dharmādīni ca rūpāṇi lokatattvārthahetavaḥ /
LiPur, 1, 70, 65.1 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat /
LiPur, 1, 70, 69.1 upacārastu kriyate lokānāṃ hitakāmyayā /
LiPur, 1, 70, 78.2 eta eva trayo lokā eta eva trayo'gnayaḥ //
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 95.1 tridhā yadvartate loke tasmāttriguṇa ucyate /
LiPur, 1, 70, 118.1 sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata /
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
LiPur, 1, 70, 137.2 bhūrādyāṃś caturo lokānpunaḥ so'tha vyakalpayat //
LiPur, 1, 70, 138.1 lokān prakalpayitvātha prajāsargaṃ sasarja ha /
LiPur, 1, 70, 172.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 186.1 saṃkalpaṃ caiva saṃkalpātsarvalokapitāmahaḥ /
LiPur, 1, 70, 193.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 194.1 virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 70, 276.2 priyavratottānapādau putrau dvau lokasaṃmatau //
LiPur, 1, 70, 283.1 svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ /
LiPur, 1, 70, 333.1 khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā /
LiPur, 1, 70, 334.2 sāvitrī varadā puṇyā pāvanī lokaviśrutā //
LiPur, 1, 70, 346.2 ātiṣṭhatsarvalokānāṃ hitāya parameśvaraḥ //
LiPur, 1, 70, 348.2 sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān //
LiPur, 1, 71, 12.1 sahitā varayāmāsuḥ sarvalokapitāmaham /
LiPur, 1, 71, 12.2 tān abravīt tadā devo lokānāṃ prabhur avyayaḥ //
LiPur, 1, 71, 88.2 tāḥ svargalokamāsādya modante vigatajvarāḥ //
LiPur, 1, 71, 107.2 sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhasi //
LiPur, 1, 71, 112.1 adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke /
LiPur, 1, 71, 158.2 raktānāṃ bhavapādābje rudralokapradāyine //
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 29.2 tasminnārohati rathaṃ kalpitaṃ lokasaṃbhṛtam //
LiPur, 1, 72, 42.1 tatheti cābruvandevāḥ śive lokanamaskṛte /
LiPur, 1, 72, 55.1 taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /
LiPur, 1, 72, 86.1 mātaraḥ sarvalokānāṃ gaṇānāṃ caiva mātaraḥ /
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 72, 125.2 rūpamāsthāya loke'smin saṃsthitāya śivātmane //
LiPur, 1, 72, 133.1 saptalokāya pātālanarakeśāya vai namaḥ /
LiPur, 1, 72, 140.1 tridhā saṃvṛtya lokānvai prasuptabhujagātmane /
LiPur, 1, 72, 180.1 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati /
LiPur, 1, 73, 6.2 sarvaliṅgamayo lokaḥ sarvaṃ liṅge pratiṣṭhitam //
LiPur, 1, 74, 24.1 bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param /
LiPur, 1, 75, 17.1 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ /
LiPur, 1, 75, 27.2 bhedo janānāṃ loke'smin pratibhāso vicārataḥ //
LiPur, 1, 75, 30.2 trividhaṃ parameśasya vapurloke praśasyate //
LiPur, 1, 76, 1.3 pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai //
LiPur, 1, 76, 15.2 kṛtvā yajñeśamīśānaṃ viṣṇuloke mahīyate //
LiPur, 1, 76, 16.2 kramādāgatya loke 'sminsarvayajñāntago bhavet //
LiPur, 1, 76, 34.1 sarvavighnān atikramya śivaloke mahīyate /
LiPur, 1, 76, 37.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 39.2 kṛtvā bhaktyā pratiṣṭhāpya śivalokaṃ sa gacchati //
LiPur, 1, 76, 46.1 sampūjya devadeveśaṃ śivaloke mahīyate /
LiPur, 1, 76, 49.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 64.1 kṛtvā bhaktyā yathānyāyaṃ śivaloke mahīyate //
LiPur, 1, 77, 3.2 yasya bhakto'pi loke'smin putradāragṛhādibhiḥ /
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 77, 7.2 kṛtvā rudrālayaṃ bhaktyā śivaloke mahīyate //
LiPur, 1, 77, 14.2 śivalokamanuprāpya śivavanmodate ciram //
LiPur, 1, 77, 19.1 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate /
LiPur, 1, 77, 27.1 yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ /
LiPur, 1, 77, 29.1 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate /
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 77, 55.1 aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati /
LiPur, 1, 77, 102.2 prārthayeddevamīśānaṃ śivalokaṃ sa gacchati //
LiPur, 1, 77, 104.2 kramādāgatya loke 'smin rājā bhavati vīryavān //
LiPur, 1, 78, 11.1 dayādarśitapanthāno rudralokaṃ vrajanti ca /
LiPur, 1, 78, 12.1 ye putrapautravatsnehādrudralokaṃ vrajanti te /
LiPur, 1, 78, 23.2 rudralokamavāpnoti samabhyarcya maheśvaram //
LiPur, 1, 78, 26.2 sakṛtprasaṃgādyatitāpasānāṃ teṣāṃ na dūraḥ parameśalokaḥ //
LiPur, 1, 79, 9.2 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate //
LiPur, 1, 79, 12.1 vairāgyaiśvaryasampanne sarvalokanamaskṛte /
LiPur, 1, 79, 26.2 dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ //
LiPur, 1, 79, 29.1 dattvā kulaśataṃ sāgraṃ śivaloke mahīyate /
LiPur, 1, 79, 32.1 sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ /
LiPur, 1, 80, 46.2 samprāptāḥ sarvalokeśā vaktumarhatha suvratāḥ //
LiPur, 1, 81, 51.2 śivalokamavāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 82, 21.2 ekānekasthitā loke indīvaranibhekṣaṇā //
LiPur, 1, 82, 42.2 lokaprakāśakaścaiva lokasākṣītrivikramaḥ //
LiPur, 1, 82, 42.2 lokaprakāśakaścaiva lokasākṣītrivikramaḥ //
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 82, 86.1 rudraloke sthito nityaṃ rudraiḥ sārdhaṃ gaṇeśvaraiḥ /
LiPur, 1, 82, 88.1 gaṅgā mātā jaganmātā rudraloke vyavasthitā /
LiPur, 1, 82, 89.1 bhadrā bhadrapadā devī śivaloke vyavasthitā /
LiPur, 1, 82, 91.2 śivaloke sthitā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 97.1 etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 109.1 brahmāṇḍadhārakā rudrāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 112.2 vidhūya sarvapāpāni rudraloke mahīyate //
LiPur, 1, 82, 120.1 vyapohya sarvapāpāni śivaloke mahīyate //
LiPur, 1, 83, 7.2 bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati //
LiPur, 1, 83, 9.2 sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 19.1 sa yāti muniśārdūla vāhneyaṃ lokamuttamam /
LiPur, 1, 83, 19.2 bhuktvā sa vipulān lokān tatraiva sa vimucyate //
LiPur, 1, 83, 23.1 yāmyamāsādya vai lokaṃ yamena saha modate /
LiPur, 1, 83, 34.2 dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate //
LiPur, 1, 83, 37.1 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt /
LiPur, 1, 83, 43.1 yakṣalokamanuprāpya yakṣarājo bhavennaraḥ /
LiPur, 1, 83, 45.2 gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt //
LiPur, 1, 83, 51.2 somalokamanuprāpya somena saha modate //
LiPur, 1, 84, 62.1 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām /
LiPur, 1, 85, 5.2 bhagavandevadeveśa sarvalokamaheśvara /
LiPur, 1, 85, 12.1 sisṛkṣamāṇo lokānvai trīnaśakto 'sahāyavān /
LiPur, 1, 85, 21.2 tasyābhyāśe tapastīvraṃ lokasṛṣṭisamutsukāḥ //
LiPur, 1, 85, 24.2 proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā //
LiPur, 1, 85, 26.1 tanmāhātmyāt tadā lokān sadevāsuramānuṣān /
LiPur, 1, 85, 27.2 pañcākṣaraprabhāvācca lokā vedā maharṣayaḥ //
LiPur, 1, 85, 30.1 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam /
LiPur, 1, 85, 36.1 mantraḥ sthitaḥ sadā mukhyo loke pañcākṣaro mataḥ /
LiPur, 1, 85, 101.2 tasya nāsti samo loke sa siddhaḥ siddhido vaśī //
LiPur, 1, 85, 131.2 ācārahīnaḥ puruṣo loke bhavati ninditaḥ //
LiPur, 1, 85, 231.2 daive karmaṇi pitrye vā śivaloke mahīyate //
LiPur, 1, 86, 26.2 gāndharve ca tathā cāndre saumyaloke dvijottamāḥ //
LiPur, 1, 86, 33.2 ādau madhye tathā cānte sarvalokeṣu sarvadā //
LiPur, 1, 86, 106.2 iha loke pare cāpi kartavyaṃ nāsti tasya vai //
LiPur, 1, 86, 151.2 svargalokamanuprāpya bhuktvā bhogānanukramāt //
LiPur, 1, 87, 19.2 satyalokas tathāṇḍānāṃ koṭikoṭiśatāni ca //
LiPur, 1, 87, 21.2 tathānyeṣu ca lokeṣu vasanti ca carācarāḥ //
LiPur, 1, 88, 17.2 laṅghanaṃ plavanaṃ loke rūpamasya sadā bhavet //
LiPur, 1, 88, 19.1 mahitvaṃ cāpi loke'smiṃs tṛtīyo yoga ucyate /
LiPur, 1, 88, 43.2 sarvataḥ śrutimal loke sarvamāvṛtya tiṣṭhati //
LiPur, 1, 89, 31.2 sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te //
LiPur, 1, 89, 31.2 sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te //
LiPur, 1, 89, 32.2 sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ //
LiPur, 1, 89, 122.2 brahmalokamanuprāpya brahmaṇā saha modate //
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 91, 55.1 oṅkārastu trayo lokāḥ śirastasya triviṣṭapam /
LiPur, 1, 91, 56.1 mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam /
LiPur, 1, 92, 39.2 nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ //
LiPur, 1, 92, 76.2 dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ //
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 92, 144.1 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ /
LiPur, 1, 92, 151.1 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam /
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
LiPur, 1, 95, 21.1 taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ /
LiPur, 1, 95, 21.1 taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ /
LiPur, 1, 95, 31.1 śrāvayedvā dvijānsarvān viṣṇuloke mahīyate /
LiPur, 1, 95, 40.1 jātāya bahudhā loke prabhūtāya namonamaḥ /
LiPur, 1, 95, 63.2 rudralokamanuprāpya rudreṇa saha modate //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 96, 52.2 te mayā sakalā lokā gṛhītāstvaṃ payonidhau //
LiPur, 1, 96, 121.2 śeṣalokasya sopānaṃ vāñchitārthaikasādhanam //
LiPur, 1, 97, 20.3 hatvā lokānsuraiḥ sārdhaṃ ḍuṇḍubhān garuḍo yathā //
LiPur, 1, 98, 37.2 kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ //
LiPur, 1, 98, 59.1 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ /
LiPur, 1, 98, 102.2 lokacūḍāmaṇirvīraḥ caṇḍasatyaparākramaḥ //
LiPur, 1, 98, 111.1 cārudhīr janakaścāruviśalyo lokaśalyakṛt /
LiPur, 1, 98, 115.1 sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt /
LiPur, 1, 98, 121.2 brahmacārī lokacārī dharmacārī dhanādhipaḥ //
LiPur, 1, 98, 130.2 candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ //
LiPur, 1, 98, 132.1 tejomayo dyutidharo lokamāyo 'graṇīr aṇuḥ /
LiPur, 1, 98, 171.1 yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṃkaram /
LiPur, 1, 98, 186.2 matsaṃbandhī ca lokānāṃ madhye pūjyo bhaviṣyasi //
LiPur, 1, 100, 8.2 tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ //
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 101, 4.2 anyā ca devī hyanujā sarvaloke namaskṛtā //
LiPur, 1, 101, 5.1 ṛṣayaś ca tadā sarve sarvalokamaheśvarīm /
LiPur, 1, 101, 15.2 vārayāmāsa tair devān sarvalokeṣu māyayā //
LiPur, 1, 101, 26.1 umā haimavatī jajñe sarvalokanamaskṛtā /
LiPur, 1, 101, 29.2 senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ //
LiPur, 1, 101, 44.2 śāpādbhṛgormahātejāḥ sarvalokahitāya vai //
LiPur, 1, 102, 4.2 kim arthaṃ tapasā lokānsaṃtāpayasi śailaje //
LiPur, 1, 102, 5.2 tvaṃ hi saṃdhārayellokān imān sarvān svatejasā //
LiPur, 1, 102, 6.1 sarvadeveśvaraḥ śrīmānsarvalokapatirbhavaḥ /
LiPur, 1, 102, 17.1 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat /
LiPur, 1, 102, 42.1 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ /
LiPur, 1, 103, 11.1 yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ /
LiPur, 1, 103, 12.1 gaṇapāś ca mahābhāgāḥ sarvalokanamaskṛtāḥ /
LiPur, 1, 103, 29.1 lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ /
LiPur, 1, 103, 34.2 pātālacāriṇaścaiva sarvalokanivāsinaḥ //
LiPur, 1, 103, 66.2 tayā samāgato rudraḥ sarvalokahitāya vai //
LiPur, 1, 105, 8.2 samastalokasaṃbhavaṃ bhavārttihāriṇaṃ śubham //
LiPur, 1, 105, 9.2 samastalokasaṃbhavaṃ gajānanaṃ tadāṃbikā //
LiPur, 1, 105, 26.1 abhyarcayanti ye lokā mānavāstu vināyakam /
LiPur, 1, 105, 29.1 tadā prabhṛti loke 'sminpūjayanti gaṇeśvaram /
LiPur, 1, 107, 41.2 svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati //
LiPur, 1, 107, 42.2 triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati //
LiPur, 1, 108, 19.2 yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati //
LiPur, 2, 1, 39.2 brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ //
LiPur, 2, 1, 43.1 viṣṇulokaṃ yayau śīghraṃ vāsudevaparāyaṇaḥ /
LiPur, 2, 1, 48.2 lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ //
LiPur, 2, 1, 54.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 56.2 mama loke yathākālaṃ bhāryayā saha mālava //
LiPur, 2, 1, 57.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 62.1 na stoṣyāmīti niyataḥ prāpto 'sau mama lokatām /
LiPur, 2, 1, 66.1 tenāsau prāptavāṃllokaṃ mama brahmā sanātanam /
LiPur, 2, 1, 67.2 evamuktvā haristatra samāje lokapūjitaḥ //
LiPur, 2, 3, 37.1 sa rājā sarvalokeṣu pūjyamānaḥ samantataḥ /
LiPur, 2, 3, 44.2 naṣṭaste sarvaloko'dya gaccha parvatakoṭaram //
LiPur, 2, 3, 48.2 viṣṇulokaṃ gataḥ śrīmān saṃgṛhya gaṇabāndhavān //
LiPur, 2, 3, 84.1 skandhe vipañcīmāsādya sarvalokāṃścacāra saḥ /
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
LiPur, 2, 3, 89.1 taṃ praṇamya mahātmānaṃ sarvalokapitāmaham /
LiPur, 2, 3, 89.2 cacāra ca yathākāmaṃ sarvalokeṣu nāradaḥ //
LiPur, 2, 3, 106.1 etatte prārthitaṃ prāptaṃ mama loke tathaiva ca /
LiPur, 2, 4, 20.3 rudrabhaktātparataro nāsti loke na saṃśayaḥ //
LiPur, 2, 5, 3.1 hantīti śrūyate loke dhārmikasya mahātmanaḥ /
LiPur, 2, 5, 21.1 aṃbarīṣa iti khyāto loke samabhavatprabhuḥ /
LiPur, 2, 5, 26.1 ājagāma sa viśvātmā sarvalokanamaskṛtaḥ /
LiPur, 2, 5, 28.1 sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ /
LiPur, 2, 5, 33.2 kṛṣṇa viṣṇo jagannātha sarvalokanamaskṛta //
LiPur, 2, 5, 42.2 lokatāpabhaye bhīta iti me dhīyate matiḥ //
LiPur, 2, 5, 65.1 viṣṇulokaṃ tato gatvā nārado munisattamaḥ /
LiPur, 2, 5, 140.2 viṣṇulokaṃ tato gatvā nārāyaṇa jagatpate //
LiPur, 2, 5, 153.2 sabhṛtyajñātisampanno viṣṇulokaṃ jagāma vai //
LiPur, 2, 5, 158.2 māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati //
LiPur, 2, 6, 9.1 lokaṃ cacāra hṛṣṭātmā tayā saha munistadā /
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 7, 3.3 vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai //
LiPur, 2, 7, 14.1 japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
LiPur, 2, 8, 36.1 sa yāti brahmalokaṃ tu rudrajāpyamanuttamam //
LiPur, 2, 9, 45.1 loke sātiśayatvena jñānaiśvaryaṃ vilokyate /
LiPur, 2, 10, 29.2 viśvambharaḥ sadākālaṃ lokaiḥ sarvairalaṅghyayā //
LiPur, 2, 10, 31.1 varuṇaḥ salilairlokān saṃbhāvayati śāsanāt /
LiPur, 2, 10, 42.2 sarvalokaniṣaṇṇāni tiṣṭhantyasyaiva śāsanāt //
LiPur, 2, 10, 43.1 caturdaśasu lokeṣu sthitā jātāḥ prajāḥ prabhoḥ /
LiPur, 2, 11, 33.1 svargapātālalokāntabrahmāṇḍāvaraṇāṣṭakam /
LiPur, 2, 11, 40.1 sarve liṅgamayā lokāḥ sarve liṅge pratiṣṭhitāḥ /
LiPur, 2, 12, 8.2 bhūtasaṃjīvanī ceṣṭā loke 'smin pīyate sadā //
LiPur, 2, 12, 10.2 dharmaṃ vitanvate loke sasyapākādikāraṇam //
LiPur, 2, 12, 27.2 madhurā vilayaṃ yāti sarvalokaikarakṣiṇī //
LiPur, 2, 13, 5.2 saṃjīvanasya lokānāṃ bhavasya paramātmanaḥ //
LiPur, 2, 13, 6.2 saptalokāṇḍakavyāpī sarvalokaikarakṣitā //
LiPur, 2, 13, 6.2 saptalokāṇḍakavyāpī sarvalokaikarakṣitā //
LiPur, 2, 13, 29.2 aṣṭamūrtimamuṃ devaṃ sarvalokātmakaṃ vibhum //
LiPur, 2, 13, 31.2 nigrahaścet kṛto loke dehino yasya kasyacit //
LiPur, 2, 13, 32.2 yadyavajñā kṛtā loke yasya kasyacid aṅginaḥ //
LiPur, 2, 14, 3.1 sarvalokaikasaṃhartā sarvalokaikarakṣitā /
LiPur, 2, 14, 3.1 sarvalokaikasaṃhartā sarvalokaikarakṣitā /
LiPur, 2, 14, 3.2 sarvalokaikanirmātā pañcabrahmātmakaḥ śivaḥ //
LiPur, 2, 14, 4.1 sarveṣāmeva lokānāṃ yadupādānakāraṇam /
LiPur, 2, 14, 5.2 sarvalokaśaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 14, 27.2 samastalokavyāpitvāt prathitaṃ sūrayo viduḥ //
LiPur, 2, 15, 19.1 dhātā vidhātā lokānāmādidevo maheśvaraḥ /
LiPur, 2, 15, 24.1 vidhātā sarvalokānāṃ dhātā ca parameśvaraḥ /
LiPur, 2, 16, 11.2 hiraṇyagarbho lokānāṃ heturlokātmako virāṭ //
LiPur, 2, 16, 11.2 hiraṇyagarbho lokānāṃ heturlokātmako virāṭ //
LiPur, 2, 16, 13.1 lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva /
LiPur, 2, 16, 24.2 hiraṇyagarbhaḥ prāṇākhyo virāṭ lokātmakaḥ smṛtaḥ //
LiPur, 2, 17, 11.1 bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /
LiPur, 2, 18, 25.1 sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ /
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 38, 9.1 tadromavarṣasaṃkhyāni svargaloke mahīyate //
LiPur, 2, 40, 7.1 tāvadvarṣasahasrāṇi rudraloke mahīyate //
LiPur, 2, 46, 13.1 sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam /
LiPur, 2, 50, 5.2 rarāja loke devena varāheṇa niṣūditaḥ //
LiPur, 2, 54, 9.1 sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā /
LiPur, 2, 54, 17.1 nānena sadṛśo mantro loke vede ca suvratāḥ /
LiPur, 2, 54, 18.2 trayāṇāmapi lokānāṃ guṇānāmapi yaḥ prabhuḥ //
LiPur, 2, 54, 23.1 sugandhastasya loke 'smin vāyur vāti nabhastale /
LiPur, 2, 54, 25.2 satyalokamatikramya puṣṭirvīryasya tasya vai //
Matsyapurāṇa
MPur, 2, 12.2 somasūryāvahaṃ brahmā caturlokasamanvitaḥ //
MPur, 4, 26.2 teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā //
MPur, 4, 48.1 tattaporakṣitā vṛkṣā babhur loke samantataḥ /
MPur, 4, 51.2 vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ //
MPur, 5, 4.2 na vṛddhim agamallokastadā maithunayogataḥ /
MPur, 7, 2.3 putrapautreṣu śokārtā gatvā bhūlokamuttamam //
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 8, 4.1 viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra /
MPur, 10, 5.1 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ /
MPur, 10, 30.2 nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ //
MPur, 10, 31.2 bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā //
MPur, 10, 33.1 dhairyavāsanā lokāḥ pṛthau rājyaṃ praśāsati /
MPur, 11, 20.1 vavre sa lokapālatvaṃ pitṛloke nṛpālayam /
MPur, 11, 28.1 rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho /
MPur, 11, 32.2 kuṣṭharogamavāpnoti loke'sminduḥkhasaṃyutaḥ //
MPur, 13, 4.2 ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān //
MPur, 13, 9.2 dattā himavatā bālāḥ sarvā loke tapo'dhikāḥ //
MPur, 13, 11.2 dakṣeṇa lokajananī sūta vistarato vada //
MPur, 13, 21.1 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike /
MPur, 13, 24.3 sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā //
MPur, 13, 51.1 devaloke tathendrāṇī brahmāsyeṣu sarasvatī /
MPur, 13, 61.1 purūravāśca rājarṣiloke vyajeyatām agāt /
MPur, 14, 1.2 lokāḥ somapathā nāma yatra mārīcanandanāḥ /
MPur, 14, 8.1 dhairyeṇa tasya sā lokairamāvāsyeti viśrutā /
MPur, 14, 15.1 kanyā bhūtvā ca lokānsvānpunarāpsyasi durlabhān /
MPur, 14, 18.2 prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi //
MPur, 14, 19.1 nāmnā satyavatī loke pitṛloke tathāṣṭakā /
MPur, 14, 19.1 nāmnā satyavatī loke pitṛloke tathāṣṭakā /
MPur, 14, 20.2 puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā //
MPur, 15, 1.3 lokā barhiṣado yatra pitaraḥ santi suvratāḥ //
MPur, 15, 13.1 jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param /
MPur, 15, 16.1 marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale /
MPur, 15, 18.1 eteṣāṃ mānasī kanyā yaśodā lokaviśrutā /
MPur, 15, 19.2 lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ //
MPur, 15, 20.2 ājyapā nāma lokeṣu kardamasya prajāpateḥ //
MPur, 15, 25.1 lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ /
MPur, 17, 43.2 tattṛptaye 'nnaṃ bhuvi dattametatprayāntu lokeṣu sukhāya tadvat //
MPur, 20, 4.2 anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī //
MPur, 20, 16.2 lokair avekṣyamāṇāste tīrthānte 'naśanena tu //
MPur, 20, 30.1 na tvayā sadṛśī loke kāminī vidyate kvacit /
MPur, 21, 30.2 pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit //
MPur, 22, 26.1 smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām /
MPur, 23, 10.1 āropya lokamanayadātmīyaṃ sa pitāmaha /
MPur, 23, 18.1 tato vavre varānsomaḥ śakralokaṃ jayāmyaham /
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 24, 10.2 purūravā iti khyātaḥ sarvalokanamaskṛtaḥ //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 24, 26.2 sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam //
MPur, 24, 70.1 pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati /
MPur, 25, 59.2 prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ //
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 28, 13.1 na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu /
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 31, 21.3 tvatto'patyavatī loke careyaṃ dharmamuttamam //
MPur, 33, 13.2 piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi //
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
MPur, 36, 12.1 nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana /
MPur, 36, 12.2 yathā maitrī ca lokeṣu dānaṃ ca madhurā ca vāk /
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 37, 4.2 surarṣigandharvanarāvamānātkṣayaṃ gatā me yadi śakralokāḥ /
MPur, 37, 6.2 tataḥ papātāmararājajuṣṭātpuṇyāllokātpatamānaṃ yayātim /
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 38, 4.2 pratikūlaṃ karmaṇāṃ pāpamāhustadvartināṃ pravaṇaṃ pāpalokam /
MPur, 38, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MPur, 38, 12.3 mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat //
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 38, 14.3 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 15.2 adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 38, 16.2 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 17.1 devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam /
MPur, 39, 5.1 tasmād evaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma /
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 39, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām //
MPur, 39, 24.2 tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti //
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /
MPur, 40, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt //
MPur, 40, 16.3 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam /
MPur, 40, 16.3 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam /
MPur, 40, 16.5 athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate //
MPur, 42, 1.2 pṛcchāmyahaṃ vasumānauṣadaśviryadyasti loko divi mahyaṃ narendra /
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 5.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 42, 6.2 pṛcchāmi tvāṃ śibirauśīnaro'haṃ mamāpi lokā yadi santi tāta /
MPur, 42, 7.3 tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ //
MPur, 42, 8.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.3 na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān //
MPur, 42, 9.2 yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ /
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 42, 10.2 na cedekaikaśo rājaṃllokānnaḥ pratinandasi /
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 43, 4.3 yaduprabhṛtibhiḥ putrairyadā loke pratiṣṭhitam //
MPur, 43, 12.2 kanakasya tu dāyādāś catvāro lokaviśrutāḥ //
MPur, 43, 52.3 yathāvat sviṣṭapūtātmā svargaloke mahīyate //
MPur, 47, 151.1 kṛṣṇāya ca jayantāya lokānāmīśvarāya ca /
MPur, 47, 163.2 janastapāya satyāya tubhyaṃ lokātmane namaḥ //
MPur, 47, 166.1 namaste triṣu lokeṣu namaste paratas triṣu /
MPur, 47, 217.2 lokānāmīśvaro bhāvyastava pautraḥ punarbaliḥ //
MPur, 47, 218.2 vācā hṛteṣu lokeṣu tāstāstasyābhavankila //
MPur, 47, 239.1 balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati /
MPur, 48, 19.1 śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 49, 50.1 atha senajitaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 49, 69.2 iha loke pare caiva sukhamakṣayyamaśnute //
MPur, 50, 59.2 yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati //
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
MPur, 52, 4.3 yasmādaviditaṃ loke na kiṃcittava suvrata //
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 53, 5.1 nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā /
MPur, 53, 10.2 adyāpi devaloke'smiñchatakoṭipravistaram //
MPur, 53, 19.3 śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ //
MPur, 53, 21.2 tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate //
MPur, 53, 30.2 yaḥ pradadhannaraḥ so'tha svargaloke mahīyate //
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
MPur, 53, 59.1 iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā /
MPur, 53, 60.1 upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ /
MPur, 53, 61.2 nandīpurāṇaṃ tallokairākhyātamiti kīrtyate //
MPur, 53, 62.2 procyate tatpunarloke sāmbametanmunivratāḥ //
MPur, 53, 72.2 vālmīkinā ca lokeṣu dharmakāmārthasādhanam /
MPur, 54, 6.2 samyakpṛṣṭaṃ tvayā brahmansarvalokahitāvaham /
MPur, 54, 29.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 56, 11.3 pumānsampūjito devaiḥ śivaloke mahīyate //
MPur, 58, 25.2 śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ //
MPur, 58, 56.1 anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ /
MPur, 59, 2.1 ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ /
MPur, 60, 2.1 purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu /
MPur, 60, 3.2 ahaṃkārāvṛte loke pradhānapuruṣānvite //
MPur, 60, 11.1 lokānatītya lālityāllalitā tena cocyate /
MPur, 60, 48.2 so'pi vidyādharo bhūtvā svargaloke ciraṃ vaset //
MPur, 61, 1.3 tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ //
MPur, 61, 2.2 iha loke śubhaṃ rūpamāyuḥ saubhāgyameva ca /
MPur, 61, 16.2 mārutena samaṃ loke tava janma bhaviṣyati //
MPur, 61, 26.2 urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati //
MPur, 61, 30.2 tasyai mānuṣaloke tvaṃ gaccha somasutātmajam //
MPur, 61, 35.2 nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada //
MPur, 61, 41.2 sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati //
MPur, 61, 55.1 imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ /
MPur, 61, 55.2 dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param //
MPur, 61, 56.1 lokānāpnoti saptārghānyaḥ prayacchati /
MPur, 62, 36.2 kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate //
MPur, 63, 28.3 saubhāgyārogyasampannā gaurīloke mahīyate //
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 64, 1.3 nāmnā ca loke vikhyātām ārdrānandakarīmimām //
MPur, 64, 13.3 tāvadvarṣasahasrāṇi śivaloke mahīyate //
MPur, 64, 24.1 iha loke sadānandamāpnoti dhanasampadaḥ /
MPur, 64, 26.2 rudrāṇīlokamabhyeti punarāvṛttidurlabham //
MPur, 64, 27.2 śakraloke sa gandharvaiḥ pūjyate'pi yugatrayam //
MPur, 67, 14.1 prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ /
MPur, 67, 25.2 sarvapāpavinirmuktaḥ śakraloke mahīyate //
MPur, 68, 14.1 saptamīsnapanaṃ vakṣye sarvalokahitāya vai /
MPur, 69, 4.2 evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ /
MPur, 69, 6.1 vaivasvatākhye saṃjāte saptame saptalokakṛt /
MPur, 70, 63.1 karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā /
MPur, 71, 20.3 kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate //
MPur, 72, 14.2 idānīmalametena lokadāhena karmaṇā //
MPur, 72, 39.1 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MPur, 72, 43.1 sapta kalpasahasrāṇi rudraloke mahīyate /
MPur, 73, 4.1 namaste sarvalokeśa namaste bhṛgunandana /
MPur, 73, 5.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 74, 18.2 sarvapāpavinirmuktaḥ sūryaloke mahīyate /
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 76, 11.2 sarvapāpaviśuddhātmā sūryaloke mahīyate //
MPur, 77, 17.1 idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke /
MPur, 78, 9.3 lakṣmīmanantāmabhyeti sūryaloke mahīyate //
MPur, 78, 10.1 kalpe kalpe lokānsapta gatvā pṛthakpṛthak /
MPur, 78, 11.2 so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt //
MPur, 80, 14.2 sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ //
MPur, 82, 27.1 iha loke ca saubhāgyamāyurārogyameva ca /
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 83, 1.3 yadakṣayaṃ pare loke devarṣigaṇapūjitam //
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 83, 18.1 raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīn krameṇa /
MPur, 83, 44.2 manvantaraśataṃ sāgraṃ devaloke mahīyate //
MPur, 84, 1.3 yatpradānānnaro lokānāpnoti śivasaṃyutān //
MPur, 84, 9.2 umāloke vasetkalpaṃ tato yāti parāṃ gatim //
MPur, 85, 8.2 pūjyamānaḥ sa gandharvairgaurīloke mahīyate //
MPur, 86, 6.2 sa yāti paramaṃ brahmalokamānandakārakam /
MPur, 87, 1.3 yatpradānānnaro yāti viṣṇulokaṃ sanātanam //
MPur, 88, 4.1 tvamevāvaraṇaṃ yasmāllokānāmiha sarvadā /
MPur, 88, 5.2 rudraloke vasetkalpaṃ tato rājā bhavediha //
MPur, 89, 9.2 mahāpātakayukto'pi lokamāpnoti śāṃkaram //
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 91, 10.1 somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ /
MPur, 92, 32.1 tasmācca lokeṣvaparājitatvamārogyasaubhāgyayutā ca lakṣmīḥ /
MPur, 92, 33.2 dhānyācaladīñchataśo murārerlokaṃ jagāmāmarapūjyamānaḥ //
MPur, 93, 10.2 rāhuḥ keturiti proktā grahā lokahitāvahāḥ //
MPur, 93, 73.2 yasmāttasmācchriye me syādiha loke paratra ca //
MPur, 93, 91.1 śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ /
MPur, 93, 115.1 pūjyate śivaloke ca vasvādityamarudgaṇaiḥ /
MPur, 94, 9.1 sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ /
MPur, 95, 5.3 triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī //
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 96, 22.2 etasmānnāparaṃ kiṃcidiha loke paratra ca /
MPur, 96, 23.3 tāvadyugasahasrāṇi rudraloke mahīyate //
MPur, 96, 24.2 janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam //
MPur, 97, 19.2 sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ //
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 100, 1.3 nāmnā lokeṣu vikhyātastejasā sūryasaṃnibhaḥ //
MPur, 100, 3.1 lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ /
MPur, 100, 3.2 dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā //
MPur, 100, 4.2 loke ca pūjitaṃ yasmātpuṣkaradvīpamucyate //
MPur, 100, 32.3 lokeṣvānandajananī sakalāmarapūjitā //
MPur, 100, 37.2 matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām //
MPur, 101, 3.1 śivarūpastato'smābhiḥ śivaloke sa modate /
MPur, 101, 8.2 etadgaurīvrataṃ nāma bhavānīlokadāyakam //
MPur, 101, 12.2 sa rudralokamāpnoti śivavratamidaṃ smṛtam //
MPur, 101, 16.2 gaurīloke vasetkalpaṃ saubhāgyavratamucyate //
MPur, 101, 26.2 śuddhamaṣṭāṅgulaṃ dadyācchivaloke mahīyate /
MPur, 101, 30.2 sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam /
MPur, 101, 36.3 sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam //
MPur, 101, 41.2 rudralokamavāpnoti dīptivratamidaṃ smṛtam //
MPur, 101, 43.1 gaurīloke vasetkalpaṃ tato rājā bhavediha /
MPur, 101, 52.2 dinaṃ payovratastiṣṭhedrudraloke mahīyate /
MPur, 101, 53.2 guḍavratastṛtīyāyāṃ gaurīloke mahīyate /
MPur, 101, 54.2 brahmalokamavāpnoti devāsurasupūjitam /
MPur, 101, 55.2 śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam //
MPur, 101, 59.2 lakṣmīlokamavāpnoti hyetad devīvrataṃ smṛtam //
MPur, 101, 60.2 sūryalokamavāpnoti bhānuvratamidaṃ smṛtam //
MPur, 101, 61.2 vrataṃ vaināyakaṃ nāma śivalokaphalapradam //
MPur, 101, 62.3 etat phalavrataṃ nāma viṣṇulokaphalapradam //
MPur, 101, 63.3 etat sauravrataṃ nāma sūryalokaphalapradam //
MPur, 101, 68.2 ghṛtavratamidaṃ prāhurbrahmalokaphalapradam //
MPur, 101, 69.2 śakraloke vasennityam indravratamidaṃ smṛtam //
MPur, 101, 72.2 satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ /
MPur, 101, 74.2 vāruṇaṃ lokamāpnoti varuṇavratamucyate //
MPur, 101, 75.2 candravratamidaṃ proktaṃ candralokaphalapradam //
MPur, 101, 79.2 ādityalokamāpnoti dhāmavratamidaṃ smṛtam //
MPur, 102, 12.2 namaste sarvalokānāṃ prabhavāraṇi suvrate //
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 103, 9.2 yatra sthitvā naro yāti viṣṇulokamanuttamam //
MPur, 104, 5.3 etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam //
MPur, 104, 11.1 adharmeṇāvṛto loko naiva gacchati tatpadam /
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 104, 20.3 tadupaspṛśya rājendra svargalokamupāsate //
MPur, 105, 8.3 brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ //
MPur, 105, 9.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
MPur, 105, 19.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 106, 11.2 sarvalokānatikramya rudralokaṃ sa gacchati //
MPur, 106, 11.2 sarvalokānatikramya rudralokaṃ sa gacchati //
MPur, 106, 16.1 lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ /
MPur, 106, 19.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam /
MPur, 106, 19.3 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 106, 22.1 na devavacanāttāta na lokavacanāttathā /
MPur, 106, 25.1 na te jīvanti loke'smiṃstatra tatra yudhiṣṭhira /
MPur, 106, 25.2 ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ //
MPur, 106, 29.2 svargalokamavāpnoti yāvadābhūtasaṃplavam //
MPur, 106, 30.1 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata /
MPur, 106, 35.2 sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
MPur, 106, 36.1 urvaśīṃ tu sadā paśyetsvargaloke narottama /
MPur, 106, 43.2 upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt //
MPur, 106, 44.2 koṭivarṣasahasrāṇāṃ svargaloke mahīyate //
MPur, 106, 52.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 10.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 12.1 jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute /
MPur, 107, 13.1 somalokamavāpnoti somena saha modate /
MPur, 107, 13.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 14.1 svarge ca śakraloke'sminnṛṣigandharvasevite /
MPur, 107, 15.2 śatavarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 18.1 śataṃ varṣasahasrāṇāṃ somaloke mahīyate /
MPur, 107, 21.2 svargalokamavāpnoti anṛṇaśca sadā bhavet //
MPur, 108, 2.2 yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ //
MPur, 108, 16.2 sarvakāmasamṛddhastu svargaloke mahīyate /
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 108, 34.2 mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati //
MPur, 109, 3.3 trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate //
MPur, 109, 15.1 tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 5.2 yamunā gaṅgayā sārdhaṃ lokabhāvinī //
MPur, 110, 10.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 111, 3.2 tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ //
MPur, 111, 6.3 kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ //
MPur, 112, 6.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
MPur, 112, 8.2 svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ //
MPur, 112, 9.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
MPur, 113, 73.1 devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
MPur, 114, 16.2 svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt //
MPur, 114, 67.1 devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ /
MPur, 114, 72.1 devalokacyutāḥ sarve mahārajatavāsasaḥ /
MPur, 116, 8.2 sarvalokasya cautsukyakāriṇīṃ sumanoharām //
MPur, 116, 9.1 hitāṃ sarvasya lokasya nākamārgapradāyikām /
MPur, 118, 44.1 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat /
MPur, 118, 44.1 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat /
MPur, 121, 17.1 tasmātprabhavate puṇyā sarayūrlokapāvanī /
MPur, 123, 48.1 lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ /
MPur, 124, 4.1 trīṃllokānprati sāmānyātsūryo yātyavilambataḥ /
MPur, 124, 25.1 sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca /
MPur, 124, 80.1 lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ /
MPur, 124, 83.2 etāvāneva lokastu nirālokastataḥ param //
MPur, 124, 84.1 loka ālokane dhātur nirālokastvalokatā /
MPur, 124, 84.2 lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman //
MPur, 124, 93.2 ālokāntaḥ smṛto loko lokāccāloka ucyate //
MPur, 124, 93.2 ālokāntaḥ smṛto loko lokāccāloka ucyate //
MPur, 124, 98.2 lokasya saṃtānakarāḥ pitṛyāne pathi sthitāḥ //
MPur, 124, 99.2 prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇaḥ //
MPur, 124, 104.1 lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca /
MPur, 124, 108.1 te saṃprayogāllokasya mithunasya ca varjanāt /
MPur, 124, 113.2 dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ //
MPur, 125, 31.2 tejobhiḥ sarvalokebhya ādatte raśmibhirjalam //
MPur, 128, 4.2 svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ //
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 128, 26.2 evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
MPur, 128, 34.1 asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām /
MPur, 128, 34.1 asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām /
MPur, 128, 82.2 lokasaṃvyavahārārthamīśvareṇa vinirmitaḥ //
MPur, 129, 6.2 lokā iva yathā mūrtās trayas traya ivāgnayaḥ //
MPur, 129, 7.1 lokatrayaṃ tāpayantaste tepurdānavāstapaḥ /
MPur, 129, 11.2 dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ //
MPur, 130, 15.1 sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca /
MPur, 132, 1.3 lokeṣūtsādyamāneṣu tapodhanavaneṣu ca //
MPur, 132, 9.1 yadi na trāyase lokaṃ dānavairvidrutaṃ drutam /
MPur, 133, 35.1 yajñopavāhānyetāni tasmiṃllokarathe śubhe /
MPur, 133, 43.2 lokādhipatimabhyetya idaṃ vacanamabruvan //
MPur, 133, 65.2 pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā //
MPur, 134, 1.2 pūjyamāne rathe tasmiṃllokairdeve rathe sthite /
MPur, 134, 22.1 eṣa rudraḥ samāsthāya mahālokamayaṃ ratham /
MPur, 134, 27.2 devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ //
MPur, 135, 3.1 devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā /
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 135, 81.2 jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca //
MPur, 136, 2.2 dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ //
MPur, 136, 24.1 diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam /
MPur, 136, 45.1 te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ /
MPur, 139, 13.2 adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ //
MPur, 140, 80.4 tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ //
MPur, 141, 72.1 teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ /
MPur, 143, 31.1 etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ /
MPur, 144, 107.2 kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
MPur, 145, 35.1 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ /
MPur, 145, 38.1 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ /
MPur, 146, 19.1 kadrūrmuniśca lokasya mātaro goṣu mātaraḥ /
MPur, 146, 19.2 tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām //
MPur, 146, 21.1 diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ /
MPur, 146, 72.4 uvāca prāñjalirvākyaṃ sarvalokapitāmaham //
MPur, 146, 73.2 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ /
MPur, 146, 77.2 kena te'pakṛtaṃ bhīru yamalokaṃ yiyāsunā /
MPur, 147, 21.2 jāyamāne tu daityendre tasmiṃllokabhayaṃkare //
MPur, 150, 99.1 amūrtaścābhavalloko hyandhakārasamāvṛtaḥ /
MPur, 150, 144.2 rājā cāntarito'smākaṃ tārako lokamārakaḥ //
MPur, 150, 151.3 uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ //
MPur, 150, 209.1 parājayaṃ mahendrasya sarvalokakṣayāvaham /
MPur, 150, 220.2 enamāśritya lokeṣu yajñabhāgabhujo'marāḥ //
MPur, 151, 25.1 tato'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram /
MPur, 151, 27.2 tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram //
MPur, 151, 28.2 kāladaṇḍāstramakarotsarvalokabhayaṃkaram //
MPur, 152, 1.1 tasminvinihate daitye grasane lokanāyake /
MPur, 153, 15.2 yatsāraṃ sarvalokeṣu vīryasya tapaso'pi ca //
MPur, 153, 166.1 lokāvasādamekatra jagatpālanamekataḥ /
MPur, 153, 167.2 yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam /
MPur, 154, 61.2 bhavitā himaśailasya duhitā lokabhāvinī //
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 154, 75.1 ekānaṃśeti lokastvāṃ varade pūjayiṣyati /
MPur, 154, 83.2 ityanekavidhairdevi rūpairloke tvamarcitā //
MPur, 154, 97.2 abhavansukhinaḥ sarve sarvalokanivāsinaḥ //
MPur, 154, 107.2 himaśailo'bhavalloke tathā sarvaiścarācaraiḥ //
MPur, 154, 130.2 adhyāste lokanātho'pi samādhānaparāyaṇaḥ //
MPur, 154, 193.1 jananī lokadharmasya sambhūtā bhūtabhāvanī /
MPur, 154, 197.3 pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ //
MPur, 154, 229.1 vīrakaṃ lokavīreśamīśānasadṛśadyutim /
MPur, 154, 253.1 vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ /
MPur, 154, 271.3 anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati //
MPur, 154, 277.2 rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu //
MPur, 154, 279.3 naitadalpamahaṃ manye kāraṇaṃ lokasundari //
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
MPur, 154, 329.2 dvividhaṃ tu sukhaṃ tāvatputri lokeṣu bhāvyate /
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
MPur, 154, 355.2 brahmaṇaḥ siddhasarvārthamaiśvaryaṃ lokakartṛtām //
MPur, 154, 361.1 lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā /
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 406.2 jāne lokavidhānasya kanyā satkāryamuttamam /
MPur, 154, 441.2 svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ //
MPur, 154, 508.2 bhavāni bhavatī bhavyā sambhūtā lokabhūtaye //
MPur, 154, 509.1 prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate /
MPur, 154, 512.3 eṣaiva mama maryādā niyatā lokabhāvinī //
MPur, 154, 583.1 vyajṛmbhata tathā loke kramād vaibhāvaraṃ tamaḥ /
MPur, 158, 43.4 bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane //
MPur, 158, 48.2 niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ //
MPur, 159, 3.1 yatastato viśākho'sau khyāto lokeṣu ṣaṇmukhaḥ /
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 160, 24.1 tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya /
MPur, 161, 21.1 sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /
MPur, 162, 11.1 sarvaṃ tribhuvanaṃ rājaṁl lokadharmāśca śāśvatāḥ /
MPur, 163, 28.1 tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca /
MPur, 163, 34.1 ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai /
MPur, 163, 50.2 aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye //
MPur, 163, 98.3 bhavānkartā vikartā ca lokānāṃ prabhavo'vyayaḥ //
MPur, 163, 104.1 evamuktvā tu bhagavānsarvalokapitāmahaḥ /
MPur, 163, 104.2 stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ //
MPur, 164, 9.2 kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam //
MPur, 164, 11.1 naṣṭānilānale loke naṣṭākāśamahītale /
MPur, 165, 20.2 śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ //
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 166, 9.1 lokamāyā bhagavatā muhūrtena vināśitā /
MPur, 166, 13.3 bhasmīkṛtya tataḥ sarvāṃllokāṃllokagururhariḥ /
MPur, 166, 13.3 bhasmīkṛtya tataḥ sarvāṃllokāṃllokagururhariḥ /
MPur, 167, 1.2 evamekārṇavībhūte śete loke mahādyutiḥ /
MPur, 167, 22.2 katamaḥ syādayaṃ loka iti cintāmavasthitaḥ //
MPur, 167, 32.2 avyagraḥ krīḍate loke sarvabhūtavivarjite //
MPur, 167, 47.1 nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ /
MPur, 167, 49.1 kiṃsaṃjñaścaiva bhagavāṁl loke vijñāyase prabho /
MPur, 167, 61.1 yalloke cānubhavasi tatsarvaṃ māmanusmara /
MPur, 168, 2.1 tato mahātmātibalo matiṃ lokasya sarjane /
MPur, 168, 10.1 dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam /
MPur, 168, 14.2 jale krīḍaṃśca vidhivanmodate sarvalokakṛt //
MPur, 169, 1.3 sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham //
MPur, 170, 13.2 eka ityucyate lokairavicintyaḥ sahasradṛk /
MPur, 170, 14.2 nāvayoḥ paramaṃ loke kiṃcidasti mahāmate /
MPur, 170, 16.1 āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge /
MPur, 171, 7.2 trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ //
MPur, 171, 22.2 sadṛśīmātmano devīṃ samarthāṃ lokasarjane //
MPur, 171, 25.2 viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ //
MPur, 171, 35.2 tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ //
MPur, 171, 36.1 lokasarjanahetujño gavāmarthāya sattamaḥ /
MPur, 171, 45.1 suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ /
MPur, 171, 63.2 evaṃ vṛddhiṃ samagamanviśve lokāḥ paraṃtapa //
MPur, 171, 66.2 avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte //
MPur, 171, 70.1 yadyatkāmayate kiṃcit tattallokeśvarād bhavet /
MPur, 172, 9.2 kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me //
MPur, 172, 17.1 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet /
MPur, 172, 26.2 sarvalokamanaḥkāntaṃ sarvasattvamanoharam //
MPur, 172, 28.2 daityalokamahāskandhaṃ martyalokaprakāśitam //
MPur, 172, 28.2 daityalokamahāskandhaṃ martyalokaprakāśitam //
MPur, 172, 30.1 śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam /
MPur, 172, 32.2 traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam //
MPur, 172, 41.1 dadṛśuste sthitaṃ devaṃ divye lokamaye rathe /
MPur, 172, 51.1 pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ /
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
MPur, 174, 23.2 cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ //
MPur, 174, 28.2 saptadhātugato lokāṃstrīndadhāra cacāra ca //
MPur, 175, 50.2 didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ //
MPur, 175, 65.1 bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam /
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
MPur, 176, 5.1 lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 1, 27.1 dharmaś cārthaś ca kīrtiś ca lokapaktir upagrahaḥ /
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 8, 2.1 loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā /
NāSmṛ, 2, 13, 40.1 yeṣām etāḥ kriyā loke pravartante svarikthinām /
NāSmṛ, 2, 15/16, 21.1 loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau /
NāSmṛ, 2, 18, 32.2 saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ mūlaṃ lokābhirakṣaṇe //
NāSmṛ, 2, 18, 51.1 loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ /
NāSmṛ, 2, 19, 3.2 ity evamādayo jñeyāḥ prakāśalokavañcakāḥ //
NāSmṛ, 2, 20, 22.2 sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā //
Nāṭyaśāstra
NāṭŚ, 1, 9.2 īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite //
NāṭŚ, 1, 14.4 bhaviṣyataśca lokasya sarvakarmānudarśakam //
NāṭŚ, 1, 39.2 pitāmahājñayāsmābhirlokasya ca guṇepsayā //
NāṭŚ, 1, 112.2 lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam //
NāṭŚ, 1, 114.2 sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati /
NāṭŚ, 1, 115.2 lokopadeśajananaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 119.1 yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ /
NāṭŚ, 1, 120.2 vinodakaraṇaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 120.4 vinodajananaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 122.1 martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
NāṭŚ, 1, 126.2 sa lapsyate śubhānarthān svargalokaṃ ca yāsyati //
NāṭŚ, 3, 4.1 namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam /
NāṭŚ, 3, 47.1 devadeva mahābhāga sarvalokapitāmaha /
NāṭŚ, 3, 55.1 lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ /
NāṭŚ, 3, 56.1 sarvabhūtānubhāvajña lokajīvana māruta /
NāṭŚ, 3, 63.1 yamo mitraśca bhagavānīśvarau lokapūjitau /
NāṭŚ, 6, 24.1 lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 1.0 atra bhasmaval lokādiprasiddhaṃ nirmālyam //
PABh zu PāśupSūtra, 1, 7, 1.1 atha bhasmanirmālyaval lokādiprasiddham āyatanam //
PABh zu PāśupSūtra, 1, 9, 9.3 krīḍate bhagavān lokair bālaḥ krīḍanakair iva //
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 144.0 tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 1, 9, 146.0 tenāmuṣmin loke tīvraṃ duḥkhamanubhavati //
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
PABh zu PāśupSūtra, 1, 9, 210.2 kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām //
PABh zu PāśupSūtra, 1, 9, 210.2 kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām //
PABh zu PāśupSūtra, 1, 12, 3.0 mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 5.0 purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 2, 13, 12.0 yathāyatane loke ca //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 15, 14.0 atiyajanaṃ nāma yadāyatane loke vā //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
PABh zu PāśupSūtra, 3, 15, 17.0 sarvajñavacanād arthāvisaṃvāditvāc ca lokāparigrahābhāvaḥ //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 6, 23.0 loke iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 4, 6, 24.0 paravarṇā lokāsteṣu tadadhyakṣeṣu vihartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 6, 25.0 āha kāṃ vṛttimāsthāya loke vihartavyam sarvabhakṣameva //
PABh zu PāśupSūtra, 5, 17, 4.0 āpo'tra lokādiprasiddhāḥ //
PABh zu PāśupSūtra, 5, 18, 1.0 atra gaur lokādiprasiddho mṛgavat khurakakudaviṣāṇasāsnādimān iti //
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
PABh zu PāśupSūtra, 5, 25, 10.0 tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati //
PABh zu PāśupSūtra, 5, 29, 15.1 vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca /
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
PABh zu PāśupSūtra, 5, 34, 23.0 tatra yadyātmānaṃ pīḍayati tena ihaiva loke duḥkhī bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
Saṃvitsiddhi
SaṃSi, 1, 34.1 tanniṣedhe samastasya mithyātvāllokavedayoḥ /
SaṃSi, 1, 96.1 ādau pratītisubhago nivāho lokavedayoḥ /
SaṃSi, 1, 163.1 ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ /
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 28, 7.1 asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ /
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo vā plutamivāmbhasā /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 422.1 lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Cik., 24, 129.2 sarvaṃ pariharettasmād etallokadvaye 'hitam //
Su, Cik., 32, 20.2 dṛṣṭaṃ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṃ svedayogair gṛhītam //
Su, Utt., 65, 34.2 yathā mithunamiti madhusarpiṣor grahaṇaṃ lokaprasiddham udāharaṇaṃ vā //
Sāṃkhyakārikā
SāṃKār, 1, 58.1 autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 3.2, 1.28 iha loke prameyavastu pramāṇena sādhyate /
SKBh zu SāṃKār, 4.2, 4.4 bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam /
SKBh zu SāṃKār, 6.2, 1.10 yacca nopalabhyate loke tannāsti /
SKBh zu SāṃKār, 8.2, 1.14 yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca /
SKBh zu SāṃKār, 9.2, 1.4 iha loke 'satkaraṇam nāsti /
SKBh zu SāṃKār, 9.2, 1.10 iha loke yo yenārthī sa tadupādānagrahaṇaṃ karoti /
SKBh zu SāṃKār, 10.2, 1.49 trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam /
SKBh zu SāṃKār, 14.2, 1.12 loke yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam api /
SKBh zu SāṃKār, 14.2, 1.19 loke yannopalabhyate tannāsti /
SKBh zu SāṃKār, 15.2, 1.3 loke yatra kartāsti tasya parimāṇaṃ dṛṣṭam /
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.30 evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti /
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 20.2, 1.3 yathā loke ghaṭaḥ śītasaṃyuktaḥ śīta uṣṇasaṃyukta uṣṇaḥ /
SKBh zu SāṃKār, 20.2, 1.6 yadyapi loke puruṣaḥ kartā gantetyādi prayujyate tathāpyakartā puruṣaḥ /
SKBh zu SāṃKār, 23.2, 1.16 tatra bāhyajñānena lokapaṅktir lokānurāga ityarthaḥ /
SKBh zu SāṃKār, 23.2, 1.16 tatra bāhyajñānena lokapaṅktir lokānurāga ityarthaḥ /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 40.2, 1.1 yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti /
SKBh zu SāṃKār, 40.2, 1.9 sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān /
SKBh zu SāṃKār, 42.2, 1.3 śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ /
SKBh zu SāṃKār, 45.2, 4.0 yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi //
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 53.2, 1.5 triṣvapi lokeṣu guṇatrayam asti /
SKBh zu SāṃKār, 56.2, 1.13 triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ /
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 2.9 nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti /
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
Sūryasiddhānta
SūrSiddh, 1, 10.1 lokānām antakṛt kālaḥ kālo 'nyaḥ kalanātmakaḥ /
Sūryaśataka
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
Tantrākhyāyikā
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 583.1 adyāpy avipluta eva loke dharmabuddhir ahaṃ vijane 'smin vana ekākyāgamya tad dravyaṃ gṛhītavān //
TAkhy, 2, 150.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
TAkhy, 2, 155.1 artho hi loke puruṣasya bandhuḥ //
TAkhy, 2, 159.2 tyaktalokakriyādāraḥ parāsur iva niṣprabhaḥ //
TAkhy, 2, 166.1 tat prāyaśo loke svarūpam īdṛśam //
TAkhy, 2, 269.2 svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ //
TAkhy, 2, 371.1 avimarśapareṇa lokenemām avasthāṃ prāpitastvam //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 4, 4.0 bhaumādidehā bhūmyādilokeṣu //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
Varāhapurāṇa
VarPur, 27, 38.2 sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati //
VarPur, 27, 38.2 sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 17.1, 2.0 yadi yathā svapne vijñaptirabhūtārthaviṣayā tathā jāgrato'pi syāttathaiva tadabhāvaṃ lokaḥ svayamavagacchet //
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
Viṣṇupurāṇa
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 1, 3, 23.2 janaṃ prayānti tāpārtā maharlokanivāsinaḥ //
ViPur, 1, 4, 3.2 sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
ViPur, 1, 4, 10.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
ViPur, 1, 4, 20.2 mādhavīm iti loko 'yam abhidhatte tato hi mām //
ViPur, 1, 4, 30.1 loke jane ye nivasanti yoginaḥ sanandanādyā natinamrakandharā /
ViPur, 1, 4, 49.2 bhūrādyāṃś caturo lokān pūrvavat samakalpayat //
ViPur, 1, 6, 33.2 lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām //
ViPur, 1, 7, 7.2 na te lokeṣv asajjanta nirapekṣāḥ prajāsu te //
ViPur, 1, 7, 8.2 teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ /
ViPur, 1, 9, 28.1 niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ /
ViPur, 1, 9, 39.3 lokadhāmadharādhāram aprakāśam abhedinam //
ViPur, 1, 9, 101.3 snāpayāṃcakrire devīṃ sarvalokamaheśvarīm //
ViPur, 1, 9, 115.2 namasye sarvalokānāṃ jananīm abjasaṃbhavām /
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 12, 101.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
ViPur, 1, 13, 31.2 rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ //
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 1, 14, 19.2 nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe //
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
ViPur, 1, 15, 111.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
ViPur, 1, 17, 26.2 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ /
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 19, 53.1 anyathā sakalā lokās tathā daiteyadānavāḥ /
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 1, 22, 79.1 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ /
ViPur, 2, 1, 31.1 tataś ca bhārataṃ varṣam etallokeṣu gīyate /
ViPur, 2, 2, 38.2 patrāṇi lokapadmasya maryādāśailabāhyataḥ //
ViPur, 2, 3, 20.2 dānāni cātra dīyante paralokārtham ādarāt //
ViPur, 2, 5, 5.1 svarlokādapi ramyāṇi pātālānīti nāradaḥ /
ViPur, 2, 5, 27.2 bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
ViPur, 2, 7, 1.3 bhuvarlokādikāṃllokāñśrotumicchāmyahaṃ mune //
ViPur, 2, 7, 12.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /
ViPur, 2, 7, 12.2 ekayojanakoṭī tu maharloko 'bhidhīyate //
ViPur, 2, 7, 13.1 dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ /
ViPur, 2, 7, 15.2 apunarmārakā yatra brahmaloko hi sa smṛtaḥ //
ViPur, 2, 7, 18.2 svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ //
ViPur, 2, 7, 20.1 kṛtakākṛtayormadhye maharloka iti smṛtaḥ /
ViPur, 2, 7, 21.1 ete sapta mayā lokā maitreya kathitāstava /
ViPur, 2, 8, 86.3 lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ //
ViPur, 2, 8, 107.2 ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam //
ViPur, 2, 10, 15.2 lokaprakāśanārthāya vipravaryādhikāriṇaḥ //
ViPur, 2, 13, 47.2 sarvalokopakaraṇaṃ babhūvāhāravetanaḥ //
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 13, 93.2 deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 14, 14.1 karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat /
ViPur, 2, 16, 7.3 adhirūḍho narendro 'yaṃ parilokastathetaraḥ //
ViPur, 3, 1, 34.1 karūṣaśca pṛṣadhraśca vasumāṃllokaviśrutaḥ /
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 3, 7, 2.2 sapta lokāśca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ //
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 8, 24.1 sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ /
ViPur, 3, 8, 29.2 prāpnotyabhimatāṃllokānvarṇasaṃsthākaro nṛpaḥ //
ViPur, 3, 9, 10.2 prāpnoti lokānpuruṣo nijakarmasamārjitān //
ViPur, 3, 9, 17.2 sarvabandhavimukto 'sau lokānāpnotyanuttamān //
ViPur, 3, 9, 23.2 sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān //
ViPur, 3, 9, 32.2 viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān //
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 3, 11, 1.3 lokādasmātparasmācca yamātiṣṭhan na hīyate //
ViPur, 3, 11, 2.3 sadācāravatā puṃsā jitau lokāvubhāvapi //
ViPur, 3, 11, 7.2 dharmamapyasukhodarkaṃ lokavikruṣṭam eva ca //
ViPur, 3, 12, 33.2 satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet //
ViPur, 3, 12, 34.2 sa yāti lokānāhlādahetubhūtānnṛpākṣayān //
ViPur, 3, 12, 35.2 vidyābhijanavṛddhānāṃ yāti lokānanuttamān //
ViPur, 3, 17, 11.2 ārādhanāya lokānāṃ viṣṇorīśasya yāṃ giram /
ViPur, 3, 18, 94.2 aindrānatītya vai lokāṃllokān kāmaduho 'kṣayān //
ViPur, 3, 18, 94.2 aindrānatītya vai lokāṃllokān kāmaduho 'kṣayān //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 1, 65.1 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 60.1 parityajya tāvapyuraṇakau gandharvāḥ suralokam upagatāḥ //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 4, 15, 34.1 bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan //
ViPur, 4, 15, 50.2 sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate //
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 5, 1, 14.3 mamāpyakhilalokānāṃ gururnārāyaṇo guruḥ //
ViPur, 5, 1, 17.2 pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ //
ViPur, 5, 1, 22.2 martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ //
ViPur, 5, 1, 75.2 devakyāḥ patito garbha iti loko vadiṣyati //
ViPur, 5, 1, 76.1 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai /
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 2, 19.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale //
ViPur, 5, 3, 3.2 babhūva sarvalokasya kaumudī śaśino yathā //
ViPur, 5, 3, 12.2 yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokānvapuṣā bibharti /
ViPur, 5, 7, 9.1 etadarthaṃ nṛloke 'smin avatāro mayā kṛtaḥ /
ViPur, 5, 9, 6.2 samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau //
ViPur, 5, 9, 25.2 bhārāvatāraṇārthāya martyalokam upāgatau //
ViPur, 5, 10, 23.2 parjanyaḥ sarvalokasya bhavāya bhuvi varṣati //
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
ViPur, 5, 11, 9.1 andhakārīkṛte loke varṣadbhiraniśaṃ ghanaiḥ /
ViPur, 5, 15, 16.2 tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu //
ViPur, 5, 16, 23.2 tasmātkeśavanāmnā tvaṃ loke khyāto bhaviṣyasi //
ViPur, 5, 19, 26.2 mamānusmaraṇaṃ prāpya divyaṃ lokamavāpsyasi //
ViPur, 5, 20, 29.2 hāhākārapare loke āsphoṭayati muṣṭike //
ViPur, 5, 20, 32.2 kṛṣṇo 'yaṃ balabhadro 'yamiti lokasya vismayāt //
ViPur, 5, 20, 51.2 itthaṃ purastrīlokasya vadataścālayanbhuvam /
ViPur, 5, 23, 15.1 mathurāvāsino lokāṃstatrānīya janārdanaḥ /
ViPur, 5, 23, 41.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
ViPur, 5, 24, 2.1 yathābhivāñchitāndivyānlokāngaccha nareśvara /
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 30, 25.3 ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi //
ViPur, 5, 30, 44.1 sāmānyaḥ sarvalokānāṃ yadyeṣo 'mṛtamanthane /
ViPur, 5, 30, 45.2 sāmānyaḥ sarvalokasya pārijātastathā drumaḥ //
ViPur, 5, 31, 7.2 martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi //
ViPur, 5, 33, 22.2 cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ //
ViPur, 5, 34, 25.1 tato hāhākṛte loke kāśīnāmadhipo balī /
ViPur, 5, 34, 26.2 kāśipuryāṃ sa cikṣepa kurvaṃllokasya vismayam //
ViPur, 5, 36, 4.2 yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā //
ViPur, 5, 37, 26.2 yāsyāmyamaralokasya pālanāya bravīhi tān //
ViPur, 5, 38, 7.1 sabhā sudharmā kṛṣṇena martyaloke samujhite /
ViPur, 5, 38, 50.1 gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ /
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 1, 39.2 adharmavṛddhyā lokānām alpam āyur bhaviṣyati //
ViPur, 6, 1, 58.2 tadā praviralo vipra kvacil loko bhaviṣyati //
ViPur, 6, 2, 22.2 jayanti te nijāṃllokān kleśena mahatā dvijāḥ //
ViPur, 6, 2, 23.2 nijāñjayati vai lokāñśūdro dhanyataras tataḥ //
ViPur, 6, 2, 27.2 nijāñjayati vai lokān prājāpatyādikān kramāt //
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
ViPur, 6, 3, 28.2 kṛtādhikārā gacchanti maharlokaṃ mahāmune //
ViPur, 6, 3, 29.1 tasmād api mahātāpataptā lokās tataḥ param /
ViPur, 6, 3, 29.2 gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ //
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
ViPur, 6, 3, 40.1 andhakārīkṛte loke naṣṭe sthāvarajaṅgame /
ViPur, 6, 4, 5.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 4, 9.2 ekārṇave kṛte loke tāvatī rātrir iṣyate //
ViPur, 6, 4, 12.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca //
ViPur, 6, 4, 16.2 salilenaivormimatā lokāṃstāṃstān samantataḥ //
ViPur, 6, 4, 22.2 nirāloke tadā loke vāyvavasthe ca tejasi //
ViPur, 6, 4, 31.2 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 6, 37.1 yathārham atra lokasya mayā sarvaṃ viceṣṭitam /
ViPur, 6, 8, 56.2 vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 11.1 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā /
ViSmṛ, 1, 15.1 pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā /
ViSmṛ, 1, 18.2 jagaj jagāma lokānām avijñātāṃ tadā gatim //
ViSmṛ, 1, 45.2 svasthāne sthāpitā viṣṇo lokānāṃ hitakāmyayā //
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 3, 97.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ViSmṛ, 3, 98.2 sa kīrtiyukto loke 'smin pretya svarge mahīyate //
ViSmṛ, 5, 196.2 na sāhasikadaṇḍaghnau sa rājā śakralokabhāk //
ViSmṛ, 8, 25.1 ye mahāpātakināṃ lokā ye copapātakināṃ te kūṭasākṣiṇām api //
ViSmṛ, 10, 9.1 brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām /
ViSmṛ, 10, 9.1 brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām /
ViSmṛ, 10, 9.2 tulādhārasya te lokās tulāṃ dhārayato mṛṣā //
ViSmṛ, 15, 46.1 putreṇa lokān jayati pautreṇānantyam aśnute /
ViSmṛ, 15, 47.1 pautradauhitrayor loke viśeṣo nopapadyate /
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
ViSmṛ, 19, 12.1 yāvatsaṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati //
ViSmṛ, 19, 21.1 brāhmaṇair lokā dhāryante //
ViSmṛ, 20, 23.2 śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //
ViSmṛ, 20, 24.2 sarvalokapradhānāś ca manavaś ca caturdaśa //
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 20, 33.2 pretalokagatasyānnaṃ sodakumbhaṃ prayacchata //
ViSmṛ, 20, 34.1 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam /
ViSmṛ, 20, 34.2 pitṛlokagatasyāsya tasmācchrāddhaṃ prayacchata //
ViSmṛ, 20, 38.1 dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān /
ViSmṛ, 20, 40.2 nanvasāre nṛloke 'smin dharmaṃ kuruta māciram //
ViSmṛ, 23, 57.2 gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ //
ViSmṛ, 23, 60.2 gavāṃ grāsapradānena svargaloke mahīyate //
ViSmṛ, 24, 33.1 brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati //
ViSmṛ, 24, 36.1 prājāpatyena devalokam //
ViSmṛ, 24, 37.1 gāndharveṇa gandharvalokaṃ gacchati //
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 10.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
ViSmṛ, 49, 5.1 ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti //
ViSmṛ, 49, 6.1 yāvajjīvaṃ kṛtvā viṣṇulokam //
ViSmṛ, 51, 73.2 sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 67, 44.2 na cāpnoti gṛhī lokān yathā tv atithipūjanāt //
ViSmṛ, 71, 85.1 lokavidviṣṭaṃ ca dharmam api //
ViSmṛ, 91, 2.1 taḍāgakṛn nityatṛpto vāruṇaṃ lokam aśnute //
ViSmṛ, 91, 4.1 vṛkṣāropayitur vṛkṣāḥ paraloke putrā bhavanti //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 91, 12.1 vicitraṃ kṛtvā gandharvalokam āpnoti //
ViSmṛ, 92, 2.1 tatpradānenābhīpsitaṃ lokam āpnoti //
ViSmṛ, 92, 5.1 gopradānena svargalokam āpnoti //
ViSmṛ, 92, 7.1 śatadhenuprado brahmalokān //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
ViSmṛ, 92, 32.1 yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe /
ViSmṛ, 93, 8.1 dharmadhvajī sadā lubdhaśchādmiko lokadāmbhikaḥ /
ViSmṛ, 93, 10.1 ye bakavratino loke ye ca mārjāraliṅginaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
YSBhā zu YS, 2, 42.1, 1.2 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
Yājñavalkyasmṛti
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 1, 78.1 lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ /
YāSmṛ, 1, 111.2 mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ //
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
YāSmṛ, 1, 158.2 vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //
YāSmṛ, 1, 212.2 tad dadat samavāpnoti brahmalokam avicyutam //
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 1, 358.1 adharmadaṇḍanaṃ svargakīrtilokavināśanam /
YāSmṛ, 2, 73.2 ye pātakakṛtāṃ lokā mahāpātakināṃ tathā //
YāSmṛ, 2, 74.1 agnidānāṃ ca ye lokā ye ca strībālaghātinām /
YāSmṛ, 3, 10.2 phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati //
YāSmṛ, 3, 145.2 ime lokā eṣa cātmā tasmācca sacarācaram //
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
YāSmṛ, 3, 193.2 ayanaṃ devalokaṃ ca savitāraṃ savaidyutam //
YāSmṛ, 3, 196.1 pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm /
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
YāSmṛ, 3, 330.2 iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam //
Śatakatraya
ŚTr, 1, 13.2 te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāś caranti //
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 33.2 mūrdhni vā sarvalokasya śīryate vana eva vā //
ŚTr, 1, 46.1 rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa /
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
ŚTr, 1, 108.2 vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati //
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 39.2 āyuḥ parisravati bhinnaghaṭādivāmbho lokas tathāpyahitam ācaratīti citram //
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
Śikṣāsamuccaya
ŚiSam, 1, 11.6 durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyaloke iti //
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
ŚiSam, 1, 58.3 kaścit puruṣaḥ pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt /
Śivasūtra
ŚSūtra, 1, 16.1 lokānandaḥ samādhisukham //
Abhidhānacintāmaṇi
AbhCint, 1, 59.1 vāṇī nṛtiryaksuralokabhāṣāsaṃvādinī yojanagāminī ca /
AbhCint, 2, 149.1 māralokakhajiddharmarājo vijñānamātṛkaḥ /
AbhCint, 2, 235.2 mṛtiḥ saṃsthā mṛtyukālau paralokagamo 'tyayaḥ //
AbhCint, 2, 238.1 ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /
Acintyastava
Acintyastava, 1, 21.2 lokas tena yathābhūtam iti matvā tvayoditam //
Acintyastava, 1, 25.2 na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā //
Acintyastava, 1, 49.2 antavān nāntavāṃś cāpi lokas tasya prasajyate //
Amaraughaśāsana
AmarŚās, 1, 46.1 aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 3.1 kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt /
Aṣṭāvakragīta, 18, 18.1 dhīro lokaviparyasto vartamāno 'pi lokavat /
Aṣṭāvakragīta, 18, 18.1 dhīro lokaviparyasto vartamāno 'pi lokavat /
Aṣṭāvakragīta, 18, 19.2 naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā //
Aṣṭāvakragīta, 18, 60.1 svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ /
Aṣṭāvakragīta, 18, 77.1 jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt /
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 4.1 ārhatī bhāratī pūjyā lokālokapradīpikā /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.2 sattraṃ svargāya lokāya sahasrasamam āsata //
BhāgPur, 1, 2, 5.1 munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam /
BhāgPur, 1, 2, 34.1 bhāvayaty eṣa sattvena lokān vai lokabhāvanaḥ /
BhāgPur, 1, 2, 34.1 bhāvayaty eṣa sattvena lokān vai lokabhāvanaḥ /
BhāgPur, 1, 3, 2.1 sambhūtaṃ ṣoḍaśakalam ādau lokasisṛkṣayā /
BhāgPur, 1, 3, 3.2 yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ //
BhāgPur, 1, 3, 29.1 indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge /
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 3, 41.2 niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat //
BhāgPur, 1, 4, 12.1 śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ /
BhāgPur, 1, 6, 7.2 īśasya hi vaśe loko yoṣā dārumayī yathā //
BhāgPur, 1, 6, 24.2 hitvāvadyam imaṃ lokaṃ gantā majjanatām asi //
BhāgPur, 1, 6, 32.1 antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ /
BhāgPur, 1, 7, 6.2 lokasyājānato vidvāṃścakre sātvatasaṃhitām //
BhāgPur, 1, 7, 31.1 dṛṣṭvāstratejastu tayos trīṃ lokān pradahan mahat /
BhāgPur, 1, 7, 32.1 prajopadravam ālakṣya lokavyatikaraṃ ca tam /
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 9, 18.2 mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu //
BhāgPur, 1, 11, 36.1 sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā /
BhāgPur, 1, 11, 38.1 tam ayaṃ manyate loko hyasaṅgam api saṅginam /
BhāgPur, 1, 12, 5.1 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī /
BhāgPur, 1, 12, 18.1 tasmān nāmnā viṣṇurāta iti loke bhaviṣyati /
BhāgPur, 1, 12, 31.1 sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ /
BhāgPur, 1, 14, 9.2 āsan sapatnavijayo lokāśca yadanugrahāt //
BhāgPur, 1, 14, 35.1 maṅgalāya ca lokānāṃ kṣemāya ca bhavāya ca /
BhāgPur, 1, 15, 6.1 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
BhāgPur, 1, 16, 8.3 aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ //
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 1, 16, 27.3 caturbhirvartase yena pādairlokasukhāvahaiḥ //
BhāgPur, 1, 16, 32.2 śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam //
BhāgPur, 1, 16, 35.2 trīn atyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante //
BhāgPur, 1, 17, 5.1 kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 18, 21.2 seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
BhāgPur, 1, 18, 43.1 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ /
BhāgPur, 1, 18, 50.1 prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ /
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 1, 19, 6.2 punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ //
BhāgPur, 1, 19, 21.2 lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ //
BhāgPur, 2, 1, 1.2 varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa /
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 3, 5.2 pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau //
BhāgPur, 2, 4, 15.2 lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 5, 15.2 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ //
BhāgPur, 2, 5, 36.1 yasyehāvayavairlokān kalpayanti manīṣiṇaḥ /
BhāgPur, 2, 5, 38.2 hṛdā svarloka urasā maharloko mahātmanaḥ //
BhāgPur, 2, 5, 39.2 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ //
BhāgPur, 2, 5, 41.2 pātālaṃ pādatalata iti lokamayaḥ pumān //
BhāgPur, 2, 5, 42.2 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā //
BhāgPur, 2, 6, 44.1 yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 15.2 āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya //
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
BhāgPur, 2, 7, 21.2 yajñe ca bhāgam amṛtāyuravāvarundhāyuṣyavedam anuśāstyavatīrya loke //
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
BhāgPur, 2, 7, 37.2 lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam //
BhāgPur, 2, 8, 2.2 hareradbhutavīryasya kathā lokasumaṅgalāḥ //
BhāgPur, 2, 8, 8.1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
BhāgPur, 2, 8, 11.1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
BhāgPur, 2, 8, 11.2 lokairamuṣyāvayavāḥ sapālairiti śuśruma //
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 2, 9, 9.1 tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam /
BhāgPur, 2, 9, 21.1 manīṣitānubhāvo 'yaṃ mama lokāvalokanam /
BhāgPur, 2, 9, 42.1 tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham /
BhāgPur, 3, 2, 8.1 durbhago bata loko 'yaṃ yadavo nitarām api /
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 3, 19.1 bhagavān api viśvātmā lokavedapathānugaḥ /
BhāgPur, 3, 3, 21.1 imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn /
BhāgPur, 3, 4, 9.2 lokān anucaran siddha āsasāda yadṛcchayā //
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 4, 26.3 sākṣād bhagavatādiṣṭo martyalokaṃ jihāsatā //
BhāgPur, 3, 4, 30.1 asmāl lokād uparate mayi jñānaṃ madāśrayam /
BhāgPur, 3, 4, 31.2 ato madvayunaṃ lokaṃ grāhayann iha tiṣṭhatu //
BhāgPur, 3, 5, 2.2 sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyadupāramaṃ vā /
BhāgPur, 3, 5, 8.1 yais tattvabhedair adhilokanātho lokān alokān saha lokapālān /
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 5, 18.3 kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ //
BhāgPur, 3, 5, 33.2 sasarja rūpatanmātraṃ jyotir lokasya locanam //
BhāgPur, 3, 5, 47.1 tat te vayaṃ lokasisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma /
BhāgPur, 3, 5, 48.2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ //
BhāgPur, 3, 6, 5.2 cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ //
BhāgPur, 3, 6, 32.1 viśo 'vartanta tasyorvor lokavṛttikarīr vibhoḥ /
BhāgPur, 3, 7, 17.1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
BhāgPur, 3, 7, 22.2 yatra viśva ime lokāḥ savikāśaṃ ta āsate //
BhāgPur, 3, 7, 26.2 upary adhaś ca ye lokā bhūmer mitrātmajāsate //
BhāgPur, 3, 8, 12.2 kālākhyayāsāditakarmatantro lokān apītān dadṛśe svadehe //
BhāgPur, 3, 8, 15.1 tal lokapadmaṃ sa u eva viṣṇuḥ prāvīviśat sarvaguṇāvabhāsam /
BhāgPur, 3, 8, 16.1 tasyāṃ sa cāmbhoruhakarṇikāyām avasthito lokam apaśyamānaḥ /
BhāgPur, 3, 8, 17.2 upāśritaḥ kañjam u lokatattvaṃ nātmānam addhāvidad ādidevaḥ //
BhāgPur, 3, 8, 27.1 mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena /
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 9, 17.1 loko vikarmanirataḥ kuśale pramattaḥ karmaṇy ayaṃ tvadudite bhavadarcane sve /
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 9, 28.1 lokasaṃsthānavijñāna ātmanaḥ parikhidyataḥ /
BhāgPur, 3, 9, 30.2 tābhyām antarhṛdi brahman lokān drakṣyasy apāvṛtān //
BhāgPur, 3, 9, 31.1 tata ātmani loke ca bhaktiyuktaḥ samāhitaḥ /
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 9, 32.2 praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam //
BhāgPur, 3, 9, 39.1 prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā /
BhāgPur, 3, 10, 7.2 anena lokān prāglīnān kalpitāsmīty acintayat //
BhāgPur, 3, 11, 24.1 niśāvasāna ārabdho lokakalpo 'nuvartate /
BhāgPur, 3, 11, 29.1 tam evānv api dhīyante lokā bhūr ādayas trayaḥ /
BhāgPur, 3, 11, 30.2 yānty ūṣmaṇā maharlokāj janaṃ bhṛgvādayo 'rditāḥ //
BhāgPur, 3, 11, 36.2 yaddharer nābhisarasa āsīl lokasaroruham //
BhāgPur, 3, 12, 21.2 bhagavacchaktiyuktasya lokasaṃtānahetavaḥ //
BhāgPur, 3, 12, 25.2 adharmaḥ pṛṣṭhato yasmān mṛtyur lokabhayaṃkaraḥ //
BhāgPur, 3, 12, 31.2 yadvṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate //
BhāgPur, 3, 12, 34.2 kathaṃ srakṣyāmy ahaṃ lokān samavetān yathā purā //
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 13, 51.1 ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām /
BhāgPur, 3, 14, 12.1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 14, 39.2 lokān sapālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ //
BhāgPur, 3, 14, 41.1 tadā viśveśvaraḥ kruddho bhagavāl lokabhāvanaḥ /
BhāgPur, 3, 15, 2.1 loke tenāhatāloke lokapālā hataujasaḥ /
BhāgPur, 3, 15, 12.3 cerur vihāyasā lokāl lokeṣu vigataspṛhāḥ //
BhāgPur, 3, 15, 12.3 cerur vihāyasā lokāl lokeṣu vigataspṛhāḥ //
BhāgPur, 3, 15, 13.2 yayur vaikuṇṭhanilayaṃ sarvalokanamaskṛtam //
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 16, 5.1 yan nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi /
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 16, 33.1 tau tu gīrvāṇaṛṣabhau dustarāddharilokataḥ /
BhāgPur, 3, 17, 3.2 divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ //
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 3, 17, 28.2 vijitya loke 'khiladaityadānavān yad rājasūyena purāyajat prabho //
BhāgPur, 3, 18, 23.2 anveṣann apratiratho lokān aṭati kaṇṭakaḥ //
BhāgPur, 3, 18, 26.1 eṣā ghoratamā saṃdhyā lokacchambaṭkarī prabho /
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
BhāgPur, 3, 19, 31.3 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ //
BhāgPur, 3, 20, 17.2 lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā //
BhāgPur, 3, 20, 27.1 tvam ekaḥ kila lokānāṃ kliṣṭānāṃ kleśanāśanaḥ /
BhāgPur, 3, 20, 49.2 tadā manūn sasarjānte manasā lokabhāvanān //
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 21, 16.2 ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam //
BhāgPur, 3, 21, 17.1 lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram /
BhāgPur, 3, 21, 17.1 lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram /
BhāgPur, 3, 21, 55.2 śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati //
BhāgPur, 3, 23, 41.2 vaimānikān atyaśeta caral lokān yathānilaḥ //
BhāgPur, 3, 24, 19.2 loke kapila ity ākhyāṃ gantā te kīrtivardhanaḥ //
BhāgPur, 3, 24, 35.2 mayā proktaṃ hi lokasya pramāṇaṃ satyalaukike /
BhāgPur, 3, 24, 36.1 etan me janma loke 'smin mumukṣūṇāṃ durāśayāt /
BhāgPur, 3, 25, 9.2 lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ //
BhāgPur, 3, 25, 38.2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke //
BhāgPur, 3, 25, 40.1 imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam /
BhāgPur, 3, 25, 45.1 etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ /
BhāgPur, 3, 26, 52.3 yatra lokavitāno 'yaṃ rūpaṃ bhagavato hareḥ //
BhāgPur, 3, 26, 57.2 gudād apāno 'pānāc ca mṛtyur lokabhayaṃkaraḥ //
BhāgPur, 3, 28, 17.1 apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam /
BhāgPur, 3, 28, 25.1 nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam /
BhāgPur, 3, 28, 26.2 kaṇṭhaṃ ca kaustubhamaṇer adhibhūṣaṇārthaṃ kuryān manasy akhilalokanamaskṛtasya //
BhāgPur, 3, 28, 32.1 hāsaṃ harer avanatākhilalokatīvraśokāśrusāgaraviśoṣaṇam atyudāram /
BhāgPur, 3, 29, 3.2 ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ //
BhāgPur, 3, 29, 5.1 lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye /
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 30, 34.1 adhastān naralokasya yāvatīr yātanādayaḥ /
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 32, 3.2 gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati //
BhāgPur, 3, 32, 4.2 tadā lokā layaṃ yānti ta ete gṛhamedhinām //
BhāgPur, 3, 32, 8.2 tāvad adhyāsate lokaṃ parasya paracintakāḥ //
BhāgPur, 3, 32, 20.1 dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te /
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 3, 33, 35.2 trayāṇām api lokānām upaśāntyai samāhitaḥ //
BhāgPur, 4, 1, 26.2 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ //
BhāgPur, 4, 1, 31.1 athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ /
BhāgPur, 4, 1, 46.1 ta ete munayaḥ kṣattar lokān sargair abhāvayan /
BhāgPur, 4, 2, 7.2 ajaṃ lokaguruṃ natvā niṣasāda tadājñayā //
BhāgPur, 4, 2, 31.1 eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ /
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 4, 30.1 so 'yaṃ durmarṣahṛdayo brahmadhruk ca loke 'pakīrtiṃ mahatīm avāpsyati /
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 6, 35.2 carantaṃ viśvasuhṛdaṃ vātsalyāllokamaṅgalam //
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 6, 45.1 tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā /
BhāgPur, 4, 7, 29.3 yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa //
BhāgPur, 4, 8, 28.2 puṃso moham ṛte bhinnā yalloke nijakarmabhiḥ //
BhāgPur, 4, 8, 78.2 brahma dhārayamāṇasya trayo lokāś cakampire //
BhāgPur, 4, 8, 80.2 lokā nirucchvāsanipīḍitā bhṛśaṃ salokapālāḥ śaraṇaṃ yayur harim //
BhāgPur, 4, 9, 14.2 yannābhisindhuruhakāñcanalokapadmagarbhe dyumān bhagavate praṇato 'smi tasmai //
BhāgPur, 4, 9, 25.1 tato gantāsi matsthānaṃ sarvalokanamaskṛtam /
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 12, 32.1 sa ca svarlokamārokṣyansunītiṃ jananīṃ dhruvaḥ /
BhāgPur, 4, 12, 36.1 yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete /
BhāgPur, 4, 12, 38.2 abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ //
BhāgPur, 4, 13, 7.2 dadarśa loke vitatamātmānaṃ lokamātmani //
BhāgPur, 4, 13, 7.2 dadarśa loke vitatamātmānaṃ lokamātmani //
BhāgPur, 4, 13, 20.1 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ /
BhāgPur, 4, 14, 1.2 bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ /
BhāgPur, 4, 14, 7.2 vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ //
BhāgPur, 4, 14, 8.1 aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat /
BhāgPur, 4, 14, 13.1 lokadhikkārasaṃdagdhaṃ dahiṣyāmaḥ svatejasā /
BhāgPur, 4, 14, 15.2 lokānviśokānvitaratyathānantyamasaṅginām //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 14, 24.2 nānuvindanti te bhadramiha loke paratra ca //
BhāgPur, 4, 14, 37.1 vīkṣyotthitāṃstadotpātānāhurlokabhayaṅkarān /
BhāgPur, 4, 14, 39.1 tadupadravamājñāya lokasya vasu lumpatām /
BhāgPur, 4, 14, 40.2 lokānnāvārayañchaktā api taddoṣadarśinaḥ //
BhāgPur, 4, 15, 6.1 eṣa sākṣāddhareraṃśo jāto lokarirakṣayā /
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 4, 15, 26.1 vayaṃ tvaviditā loke sūtādyāpi varīmabhiḥ /
BhāgPur, 4, 16, 4.1 eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
BhāgPur, 4, 16, 5.2 kāle kāle yathābhāgaṃ lokayorubhayorhitam //
BhāgPur, 4, 16, 9.1 āpyāyayatyasau lokaṃ vadanāmṛtamūrtinā /
BhāgPur, 4, 16, 15.1 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ /
BhāgPur, 4, 16, 27.1 diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ /
BhāgPur, 4, 17, 17.1 loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ /
BhāgPur, 4, 18, 3.1 asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ /
BhāgPur, 4, 18, 7.2 corībhūte 'tha loke 'haṃ yajñārthe 'grasamoṣadhīḥ //
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 19, 9.2 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ //
BhāgPur, 4, 20, 3.1 sudhiyaḥ sādhavo loke naradeva narottamāḥ /
BhāgPur, 4, 20, 13.2 mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam //
BhāgPur, 4, 20, 13.2 mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam //
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
BhāgPur, 4, 20, 33.2 madādeśakaro lokaḥ sarvatrāpnoti śobhanam //
BhāgPur, 4, 21, 10.2 lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham //
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 4, 21, 46.1 putreṇa jayate lokāniti satyavatī śrutiḥ /
BhāgPur, 4, 21, 48.2 yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari //
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
BhāgPur, 4, 22, 8.1 kiṃ tasya durlabhataramiha loke paratra ca /
BhāgPur, 4, 22, 9.1 naiva lakṣayate loko lokānparyaṭato 'pi yān /
BhāgPur, 4, 22, 9.1 naiva lakṣayate loko lokānparyaṭato 'pi yān /
BhāgPur, 4, 22, 32.1 nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ /
BhāgPur, 4, 22, 45.2 sarvalokādhipatyaṃ ca vedaśāstravidarhati //
BhāgPur, 4, 23, 29.2 stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ /
BhāgPur, 4, 24, 7.2 yajaṃstallokatāmāpa kuśalena samādhinā //
BhāgPur, 4, 24, 18.1 ātmārāmo 'pi yastvasya lokakalpasya rādhase /
BhāgPur, 4, 24, 40.2 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase //
BhāgPur, 4, 24, 65.1 sa eṣa lokānaticaṇḍavego vikarṣasi tvaṃ khalu kālayānaḥ /
BhāgPur, 4, 25, 29.2 arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā //
BhāgPur, 4, 25, 39.2 lokā viśokā virajā yānna kevalino viduḥ //
BhāgPur, 4, 27, 20.1 daurbhāgyenātmano loke viśrutā durbhageti sā /
BhāgPur, 4, 27, 21.1 kadācidaṭamānā sā brahmalokānmahīṃ gatam /
BhāgPur, 4, 27, 25.2 yallokaśāstropanataṃ na rāti na tadicchati //
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
BhāgPur, 4, 27, 30.2 carāmyubhābhyāṃ loke 'sminavyakto bhīmasainikaḥ //
BhāgPur, 8, 6, 9.2 yogena dhātaḥ saha nas trilokān paśyāmy amuṣminnu ha viśvamūrtau //
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 7, 35.2 mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ //
BhāgPur, 8, 7, 44.1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
BhāgPur, 8, 8, 7.1 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam /
BhāgPur, 8, 8, 26.2 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān //
BhāgPur, 10, 2, 13.2 rāmeti lokaramaṇādbalabhadraṃ balocchrayāt //
BhāgPur, 10, 2, 29.1 bibharṣi rūpāṇyavabodha ātmā kṣemāya lokasya carācarasya /
BhāgPur, 10, 3, 20.1 sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 10, 3, 25.1 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu /
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
BhāgPur, 10, 3, 31.2 bibharti so 'yaṃ mama garbhago 'bhūdaho nṛlokasya viḍambanaṃ hi tat //
BhāgPur, 10, 3, 41.1 adṛṣṭvānyatamaṃ loke śīlaudāryaguṇaiḥ samam /
BhāgPur, 10, 4, 16.2 kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan //
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 11, 1, 6.1 svamūrtyā lokalāvaṇyanirmuktyā locanaṃ nṛṇām /
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 2, 28.3 viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi //
BhāgPur, 11, 2, 39.1 śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke /
BhāgPur, 11, 2, 40.2 hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ //
BhāgPur, 11, 3, 9.2 tatkālopacitoṣṇārko lokāṃs trīn pratapiṣyati //
BhāgPur, 11, 3, 20.1 evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam /
BhāgPur, 11, 4, 21.2 so 'bdhiṃ babandha daśavaktram ahan salaṅkaṃ sītāpatir jayati lokamalaghnakīrtiḥ //
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 5, 44.1 tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ /
BhāgPur, 11, 5, 50.2 avatīrṇasya nirvṛtyai yaśo loke vitanyate //
BhāgPur, 11, 6, 4.2 vapuṣā yena bhagavān naralokamanoramaḥ /
BhāgPur, 11, 6, 4.3 yaśo vitene lokeṣu sarvalokamalāpaham //
BhāgPur, 11, 6, 29.2 lokaṃ jighṛkṣad ruddhaṃ me velayeva mahārṇavaḥ //
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
BhāgPur, 11, 6, 32.2 ity ukto lokanāthena svayambhūḥ praṇipatya tam /
BhāgPur, 11, 6, 42.3 saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ saṃtyakṣyate bhavān /
BhāgPur, 11, 6, 49.2 gatyutsmitekṣaṇakṣveli yan nṛlokaviḍambanam //
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
BhāgPur, 11, 7, 19.2 prāyeṇa manujā loke lokatattvavicakṣaṇāḥ /
BhāgPur, 11, 7, 19.2 prāyeṇa manujā loke lokatattvavicakṣaṇāḥ /
BhāgPur, 11, 7, 26.3 yām āsādya bhavāl lokaṃ vidvāṃś carati bālavat //
BhāgPur, 11, 7, 74.1 yaḥ prāpya mānuṣaṃ lokaṃ muktidvāram apāvṛtam /
BhāgPur, 11, 9, 9.2 lokān anucarann etān lokatattvavivitsayā //
BhāgPur, 11, 9, 9.2 lokān anucarann etān lokatattvavivitsayā //
BhāgPur, 11, 10, 14.2 nānātvam atha nityatvaṃ lokakālāgamātmanām //
BhāgPur, 11, 10, 23.1 iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ /
BhāgPur, 11, 10, 30.1 lokānāṃ lokapālānāṃ mad bhayaṃ kalpajīvinām /
BhāgPur, 11, 10, 34.1 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca /
BhāgPur, 11, 11, 22.1 śraddhālur matkathāḥ śṛṇvan subhadrā lokapāvanīḥ /
BhāgPur, 11, 11, 26.1 etan me puruṣādhyakṣa lokādhyakṣa jagatprabho /
BhāgPur, 11, 11, 40.1 yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ /
BhāgPur, 11, 14, 11.1 ādyantavanta evaiṣāṃ lokāḥ karmavinirmitāḥ /
BhāgPur, 11, 17, 4.2 na prāyo bhavitā martyaloke prāg anuśāsitaḥ //
BhāgPur, 11, 17, 31.1 yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam /
BhāgPur, 11, 18, 9.2 māṃ tapomayam ārādhya ṛṣilokād upaiti mām //
BhāgPur, 11, 18, 12.1 yadā karmavipākeṣu lokeṣu nirayātmasu /
BhāgPur, 11, 18, 45.1 bhaktyoddhavānapāyinyā sarvalokamaheśvaram /
BhāgPur, 11, 20, 11.1 asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ /
BhāgPur, 11, 20, 12.1 svargiṇo 'py etam icchanti lokaṃ nirayiṇas tathā /
BhāgPur, 11, 20, 13.2 nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati //
BhāgPur, 11, 21, 27.2 agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te //
BhāgPur, 11, 21, 31.1 svapnopamam amuṃ lokam asantaṃ śravaṇapriyam /
BhāgPur, 11, 21, 42.2 ity asyā hṛdayaṃ loke nānyo mad veda kaścana //
Bhāratamañjarī
BhāMañj, 1, 80.2 vadhūsareti vikhyātā lokakilbiṣanāśinī //
BhāMañj, 1, 121.2 niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi /
BhāMañj, 1, 274.1 dīpāddīpamivotpannaṃ paraloke prakāśakam /
BhāMañj, 1, 330.2 jagrāha nāhuṣo loke munīnāṃ hi girā sthitiḥ //
BhāMañj, 1, 387.1 brahmaloke purā yajvā manuvaṃśyo mahātithiḥ /
BhāMañj, 1, 393.1 tasmin avasare gaṅgā nivṛttā brahmalokataḥ /
BhāMañj, 1, 421.2 vayasyā martyaloke 'sti jīvitaṃ me bahiścaram //
BhāMañj, 1, 491.1 tataḥ prabhṛti loke 'sāvaṇīmāṇḍavya ityabhūt /
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 1, 610.2 kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ //
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 1, 718.2 lokasya draviṇairnityaṃ tṛṇavatprāṇavikrayaḥ //
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 1, 858.1 tato niṣkaṇṭake loke svacchandasukhacāriṇi /
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1006.1 nirdagdhumudyato lokānkopāgnistena tadgirā /
BhāMañj, 1, 1006.2 nyasto 'gnau vaḍavāvakre lokā hyapsu pratiṣṭhitāḥ //
BhāMañj, 1, 1138.2 pañcānāṃ mānuṣe loke janma bhūbhāraśāntaye //
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 1, 1387.2 lebhe tapojitāṃllokānaputra iva naiva saḥ //
BhāMañj, 1, 1397.2 haṭhavidhuritalokaḥ kiṃca saṃkocya khaṇḍairvijayaśaravitānairvṛṣṭimākhaṇḍalasya //
BhāMañj, 5, 95.2 tannāma viditaṃ loke yathā cātmā tathātmajaḥ //
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
BhāMañj, 5, 283.1 jagannivāsalokānāmudyatasyānukampayā /
BhāMañj, 5, 285.2 avadaṃllokasaṃhāracakilāḥ kamalādhavam //
BhāMañj, 5, 324.2 ratnapratimitāśeṣalokaṃ jagadivāparam //
BhāMañj, 5, 357.2 upekṣito dahellokānveṇusaṃghaṭṭavahnivat //
BhāMañj, 5, 384.1 ayaṃ sauparṇalokaśca yatraite garuḍātmajāḥ /
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
BhāMañj, 5, 411.2 api kelikalālokaḥ kalahaikakutūhalī //
BhāMañj, 5, 452.2 sā cacāra paritrastā lokaśaṅkābhayādiva //
BhāMañj, 5, 474.2 gaṇanāpūraṇaṃ loke sa puṃsāṃ dharmaputrakaḥ //
BhāMañj, 6, 61.2 tanmā kāryānnivartasva lokastvāmanuvartatām //
BhāMañj, 6, 62.2 vinaśyatyanyathā loko matpramāṇaviśṛṅkhalaḥ //
BhāMañj, 6, 68.1 lokasaṃhāraśīlena kāmena krodhabandhunā /
BhāMañj, 6, 117.2 lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ //
BhāMañj, 6, 132.2 akāṇḍe dagdhumakhilānsvayaṃ lokānsamudyataḥ //
BhāMañj, 6, 161.2 lokāntarānekaśākhaṃ vicitraviṣayāṅkuram //
BhāMañj, 6, 164.1 yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 286.2 māhendramastraṃ vidadhe sarvalokakṣayakṣamam //
BhāMañj, 6, 364.1 tamobhirāvṛte loke raṇe raktāsavākule /
BhāMañj, 6, 373.2 uhyamānaḥ śaraiścakre phaṇilokamivāparam //
BhāMañj, 6, 425.1 ghanena śarajālena grastā lokena sarvataḥ /
BhāMañj, 6, 445.1 na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ /
BhāMañj, 6, 466.2 brahmalokābhikāmeṣu yudhyamāneṣu rājasu //
BhāMañj, 7, 77.2 nirālokeṣu lokeṣu rajastimiramaṇḍalaiḥ //
BhāMañj, 7, 115.1 yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale /
BhāMañj, 7, 126.2 ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ //
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 381.2 mohanaṃ sarvalokānāṃ skandatārakayoriva //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 7, 728.2 tasmādavārayanghorāllokasaṃhāravaiśasāt //
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 7, 747.2 tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ //
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
BhāMañj, 7, 786.2 āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ //
BhāMañj, 8, 19.2 naṣṭālokeṣu lokeṣu vapurgāḍhena pāṃsunā //
BhāMañj, 8, 29.1 nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
BhāMañj, 8, 40.1 vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 8, 150.2 hatvā śareṇa sahasā śakralokamavāptavān //
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 9, 25.1 brahmalokābhikāmeṣu yudhyamāneṣu rājasu /
BhāMañj, 9, 52.2 nirāloko 'bhavalloko rajasā saṃvṛte ravau //
BhāMañj, 10, 79.2 eṣa lokabhayaṃ bhīme vidhāya gadayā śramam //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 11, 72.1 vrajatastasya kālāgneriva lokāndidhakṣataḥ /
BhāMañj, 11, 80.2 akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ //
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 11, 100.1 svakarmamudrite loke niyatau pralayodadhau /
BhāMañj, 13, 51.2 lajjākaramato loke kimanyatprājñagarhitam //
BhāMañj, 13, 76.1 teṣāṃ puṇyairaparyantairdivi lokāḥ sanātanāḥ /
BhāMañj, 13, 86.1 lokasya pālanātsamyagrājānaḥ svargagāminaḥ /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 106.2 tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ //
BhāMañj, 13, 108.2 lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ //
BhāMañj, 13, 153.2 devarṣī tasthaturgehe martyalokavihāriṇau //
BhāMañj, 13, 174.2 uvāca lokasthitaye parāśarasuto muniḥ //
BhāMañj, 13, 233.1 kālāya dhāmne varṇānāṃ sarvalokamayātmane /
BhāMañj, 13, 233.2 lokaprāṇāya bhūtānāṃ namo viśvāya vedhase //
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 279.1 arājake purā loke pravṛtte dharmaviplave /
BhāMañj, 13, 291.2 yathā lokāḥ prakāśante na sūryeṇa na cendunā //
BhāMañj, 13, 301.2 pṛṣṭo babhāṣe lokānāṃ daṇḍadhāraṃ parāyaṇam //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 323.2 jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ //
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 407.2 bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ //
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 502.2 na ca paśyāmi taṃ loke yācakaṃ yo 'bhimanyate //
BhāMañj, 13, 576.1 lokāpavādādudvego mārdavaṃ cirakāritam /
BhāMañj, 13, 641.2 svakarmabhiḥ pare loke tyajata snehavikriyām //
BhāMañj, 13, 647.2 kadācitpāsyati pitā sukṛtī paralokagaḥ //
BhāMañj, 13, 717.1 aho nu mohamugdhasya lokasyeyaṃ pramāditā /
BhāMañj, 13, 739.2 vikalaśceti lokena nirdhanaśca na gaṇyate //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 780.1 ihāpi loke dṛśyete sukhaharṣadhanādibhiḥ /
BhāMañj, 13, 901.1 na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ /
BhāMañj, 13, 906.1 yadā lokā bhaviṣyanti nirmaryādāḥ kalispṛśaḥ /
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 1031.1 kathaṃ vijitalokānāṃ bhayaṃ mṛtyornivartate /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1212.2 purā prabhāvānmadhyāhne martyalokātsamudgataḥ /
BhāMañj, 13, 1224.2 svakarmamudrito lokaḥ prāpnotyeva bhavābhavam //
BhāMañj, 13, 1239.1 svakarmabhirayaṃ loko labhate nidhanodayau /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1480.2 sa lokānāpnuyādyaśca pracaletsaṃvidamiti //
BhāMañj, 13, 1530.1 prayāti vasulokaṃ ca tiladhenuprado naraḥ /
BhāMañj, 13, 1530.2 kanyābhūmipradaḥ śakralokamāsādya modate //
BhāMañj, 13, 1533.2 annadānasamaṃ loke nāstīti prāha nāradaḥ //
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1556.1 godānasadṛśaṃ loke dānamanyanna vidyate /
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 13, 1627.1 apāratimire ghore paraloke nirāśraye /
BhāMañj, 13, 1628.1 prīṇāti sakalāṃllokān sumanovalidhūpadaḥ /
BhāMañj, 13, 1639.2 uvāca karmavaicitryātte te lokāḥ śarīriṇām //
BhāMañj, 13, 1649.2 loke vā dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1652.1 svādhyāyinaḥ sūryalokaṃ niyatāstīrthasevinaḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1705.2 vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam //
BhāMañj, 13, 1710.1 kaikeyī sumanā nāma suralokasthitāṃ purā /
BhāMañj, 13, 1773.1 munīndrajuṣṭe sadasi brahmaloka ivāpare /
BhāMañj, 13, 1775.3 tvāmāmantrya vrajāmyeṣa putra lokānsanātanān //
BhāMañj, 14, 167.2 sa ca dhyātastayā satyā nāgalokātsamāyayau //
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
BhāMañj, 19, 23.2 na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava //
Bījanighaṇṭu
BījaN, 1, 87.0 martyānām upakārāya triṣu lokeṣu durlabham //
Devīkālottarāgama
DevīĀgama, 1, 19.2 bahiścittaṃ nivāryaiva vindan loke na sīdati //
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 24.2 saṃsārī sa bhavelloke bījakośakrimiryathā //
DevīĀgama, 1, 64.2 saṃtyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ //
DevīĀgama, 1, 75.2 vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet //
DevīĀgama, 1, 81.2 śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 7.3 sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam //
GarPur, 1, 2, 21.1 yasmiṃllokāḥ sphurantīme jale śakunayo yathā /
GarPur, 1, 2, 39.1 ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 55.2 gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati //
GarPur, 1, 4, 36.1 brahmaloko brāhmaṇānāṃ śākraḥ kṣattriyajanmanām /
GarPur, 1, 4, 37.1 brahmacārivratasthānāṃ brahmalokaḥ prajāyate /
GarPur, 1, 6, 31.2 dhruvasya putro bhagavānkālo lokaprakālanaḥ //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
GarPur, 1, 20, 7.1 trilokānrakṣayenmantro martyalokasya kā kathā /
GarPur, 1, 20, 7.1 trilokānrakṣayenmantro martyalokasya kā kathā /
GarPur, 1, 31, 22.37 oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 31, 32.3 śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 32, 5.1 lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ /
GarPur, 1, 32, 42.2 śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 33, 7.2 sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt //
GarPur, 1, 33, 11.1 pālanārthāya lokānāṃ duṣṭāsuravināśine /
GarPur, 1, 33, 16.1 yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
GarPur, 1, 33, 16.3 sa pāpaṃ bhasmasātkṛtvā viṣṇulokāya kalpate //
GarPur, 1, 34, 52.2 sarvalokādhipataye brahmarūpāya vai namaḥ //
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 39, 22.1 sūryasya kathitā pūjā kṛtvaitāṃ viṣṇulokabhāk //
GarPur, 1, 40, 13.11 oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ /
GarPur, 1, 43, 43.2 vrajeḥ pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ //
GarPur, 1, 51, 10.2 vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate //
GarPur, 1, 51, 26.1 vedavitsu dadajjñānaṃ svargaloke mahīyate /
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 52, 6.2 sarasvatyāstaraṅgiṇyāḥ saṅgame lokaviśrute //
GarPur, 1, 52, 25.2 na tasyā vidyate pāpamiha loke paratra ca //
GarPur, 1, 56, 20.2 svādūdakasya purato dṛśyate lokasaṃsthitiḥ //
GarPur, 1, 57, 8.2 uparyupari vai lokā rudra bhūtādayaḥ sthitāḥ //
GarPur, 1, 61, 2.1 sampūjyamāno lokaistu guruvaddṛśyate śaśī /
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 69, 1.3 muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri //
GarPur, 1, 73, 4.2 abhūd uttarīto loke lokatrayavibhūṣaṇaḥ //
GarPur, 1, 73, 4.2 abhūd uttarīto loke lokatrayavibhūṣaṇaḥ //
GarPur, 1, 80, 4.1 dhanadhānyakaraṃ loke viṣārtibhayanāśanam /
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 82, 14.1 lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
GarPur, 1, 82, 14.1 lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
GarPur, 1, 83, 8.2 lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham //
GarPur, 1, 83, 11.1 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
GarPur, 1, 83, 15.1 dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 21.2 brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ //
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 83, 25.2 tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 27.1 brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim /
GarPur, 1, 83, 28.1 śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet /
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 30.1 śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 33.1 pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ /
GarPur, 1, 83, 38.2 śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 41.2 paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām //
GarPur, 1, 83, 42.1 brahmalokamavāpnoti pitṛbhiḥ saha niścitam /
GarPur, 1, 83, 51.1 akṣayānprāpnuyāllokānkulaṃ cāpi samuddharet /
GarPur, 1, 83, 54.2 durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam //
GarPur, 1, 83, 62.1 puṇḍarīkaṃ viṣṇulokaṃ prāpnuyātkoṭitīrthagaḥ /
GarPur, 1, 83, 62.2 yā sā vaitaraṇī nāma triṣu lokeṣu viśrutā //
GarPur, 1, 83, 72.1 niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 73.2 pitāmahasya sarasaḥ prasṛtā lokapāvanī //
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 84, 10.1 nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 84, 33.1 akṣayāllabhate lokānkulānāmuddharecchatam /
GarPur, 1, 84, 40.2 ahaṃ sitaste janaka indralokaṃ gataḥ śabham //
GarPur, 1, 85, 12.1 anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām /
GarPur, 1, 86, 4.1 tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ /
GarPur, 1, 86, 7.1 tasmād giriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ /
GarPur, 1, 86, 18.2 śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ //
GarPur, 1, 86, 20.2 puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ //
GarPur, 1, 86, 21.2 kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt //
GarPur, 1, 86, 26.2 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt //
GarPur, 1, 86, 31.1 somanāthaṃ samabhyarcya śivalokamavāpnuyāt /
GarPur, 1, 86, 31.2 rudreśvaraṃ namaskṛtya rudraloke mahīyate //
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
GarPur, 1, 86, 33.2 kedāraṃ pūjayitvā tu śivaloke mahīyate //
GarPur, 1, 86, 39.1 brahmalokamavāpnoti sampūjyādigadādharam /
GarPur, 1, 87, 26.1 aśvarūpeṇa sa hato hariṇā lokadhāriṇā /
GarPur, 1, 88, 5.2 ṛṣīṇāmarthināṃ caiva kurvaṃllokānavāpnuyāt //
GarPur, 1, 89, 17.2 śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ //
GarPur, 1, 89, 21.2 kavyairaśeṣair vidhivallokadvayaphalapradān //
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā /
GarPur, 1, 89, 56.1 namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu /
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 96, 22.1 mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ /
GarPur, 1, 98, 13.2 śayyānulepanaṃ dattvā svargaloke mahīyate //
GarPur, 1, 98, 14.1 brahmadātā brahmalokaṃ prāpnoti suradurlabham /
GarPur, 1, 98, 15.1 mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 105, 2.2 evamasyāntarātmā ca lokaścaiva prasaditi //
GarPur, 1, 105, 3.1 lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ /
GarPur, 1, 105, 26.2 patilokaparibhraṣṭā gṛdhrī syātsūkarī śunī //
GarPur, 1, 107, 31.2 dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān //
GarPur, 1, 107, 36.2 agnihotropakaraṇādbrahmalokagatirbhavet //
GarPur, 1, 107, 37.1 asau svargāya lokāya svāhetyājyāhutiḥ sakṛt /
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
GarPur, 1, 109, 24.2 darśayantīha lokasya adātuḥ phalamīdṛśam //
GarPur, 1, 109, 48.2 te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti //
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 111, 26.2 dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ //
GarPur, 1, 112, 19.2 sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ //
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 115, 26.1 asthiraṃ jīvitaṃ loke asthiraṃ dhanayauvanam /
GarPur, 1, 115, 29.1 ahorātramayo loke jarārūpeṇa saṃcaret /
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 40.1 vācā vihitasārthena loko na ca sukhāyate /
GarPur, 1, 115, 43.2 tathātathā hi sarvatra śliṣyate lokasupriyaḥ //
GarPur, 1, 121, 5.3 viṣṇuṃ sa yāti viṣṇor va lokaṃ malavivarjitam //
GarPur, 1, 121, 6.2 tailavarji viṣṇulokaṃ viṣṇubhāk kṛcchrapādakṛt //
GarPur, 1, 121, 8.2 prājāpatyaṃ viṣṇulokaṃ parākavratakṛddharim //
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 124, 20.2 devādideva bhūteśa lokānugrahakāraka //
GarPur, 1, 129, 9.1 gaurīloke vasennityaṃ saubhāgyakaramuttamam /
GarPur, 1, 135, 4.3 dhanavānputravāṃścānte ṛṣiloke mahīyate //
GarPur, 1, 137, 3.2 sūryalokamavāpnoti dhāmavratamidaṃ śubham //
GarPur, 1, 137, 14.2 teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ //
GarPur, 1, 145, 16.2 gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 145, 30.3 nimagnaḥ sūryalokaṃ tu tataḥ prāpa sa vīryavān //
GarPur, 1, 145, 40.2 aśvārūḍho 'khilāṃllokāṃstadā bhasmīkariṣyati //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.2 gopāyantī tanum api nijāṃ yā kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ //
Hitopadeśa
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 10.4 gatānugatiko lokaḥ kuṭṭanīm upadeśinīm /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 79.4 āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti //
Hitop, 1, 117.7 dhanavān balavān loke sarvaḥ sarvatra sarvadā /
Hitop, 1, 118.4 dhanena balavān loko dhanād bhavati paṇḍitaḥ /
Hitop, 1, 120.3 yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ //
Hitop, 1, 189.3 rājany asati loke'smin kuto bhāryā kuto dhanam //
Hitop, 2, 34.7 svāminaṃ sarvabhāvena paralokam amāyayā //
Hitop, 2, 44.3 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 46.6 loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti //
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 3, 27.3 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Hitop, 3, 30.3 tadvad bhartāram ādāya svargaloke mahīyate //
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Hitop, 3, 38.4 tadgṛhalokāś ca rājadvāre tiṣṭhantu /
Hitop, 3, 46.3 vipattau hi mahān loke dhīratvam adhigacchati //
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 147.2 nareśe jīvaloko 'yaṃ nimīlati nimīlati /
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Hitop, 3, 150.2 akṣayān labhate lokān yadi klaibyaṃ na gacchati //
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 41.1 bālasyālpaprabhāvatvān na loko yoddhum icchati /
Hitop, 4, 66.14 loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam /
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Kathāsaritsāgara
KSS, 1, 2, 69.2 kiṃca vyākaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati //
KSS, 1, 2, 82.2 api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ //
KSS, 1, 4, 35.1 tasmān madhūtsavākṣiptapauraloke gṛhaṃ mama /
KSS, 1, 4, 41.2 na tu rūpāramallokalocanāpātapātratā //
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 2, 1, 27.1 martyaloke 'vatāro 'stu yuvayoravinītayoḥ /
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 4, 178.1 he lokā iha yuṣmākamuparyadya patiṣyati /
KSS, 2, 4, 185.2 pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ //
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 54.1 astīha nagarī loke tāmraliptīti viśrutā /
KSS, 2, 6, 32.1 nirvartitavivāhau tāvādau lokasya cakṣuṣi /
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
KSS, 2, 6, 59.1 tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 3, 2, 74.2 samantātpauralokasya mānasaṃ ca mahotsavaḥ //
KSS, 3, 3, 16.1 athājagāma bhūlokaṃ tāmādāya purūravāḥ /
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 4, 26.1 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
KSS, 3, 4, 92.2 jagāma kvāpyatijavādalakṣyo lokalocanaiḥ //
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 4, 242.2 na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet //
KSS, 3, 6, 41.2 prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ //
KSS, 3, 6, 67.2 na hi me madanotsāhahetukā lokavat prajā //
KSS, 4, 1, 110.2 vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā //
KSS, 4, 1, 116.1 śrutvā cānāthaśaraṇaṃ lokādvatseśvaraṃ tataḥ /
KSS, 4, 1, 132.1 andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
KSS, 4, 2, 25.2 lokānukampī pitaraṃ vijane sa vyajijñapat //
KSS, 4, 2, 28.1 saṃpacca vidyud iva sā lokalocanakhedakṛt /
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
KSS, 4, 2, 91.1 sā dhanyā kanyakā loke yasyāsteneha gṛhyate /
KSS, 4, 2, 203.2 kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata //
KSS, 4, 2, 206.2 nāgalokakṣayāt svārthastavaiva hi vinaśyati //
KSS, 4, 2, 253.2 svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ //
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 4, 3, 85.1 cīnapiṣṭamayo lokaścāraṇaikamayī ca bhūḥ /
KSS, 5, 1, 22.1 avardhata śanaiḥ sā ca lokalocanacandrikā /
KSS, 5, 1, 103.2 api sūkṣmāṇi lokasya marmasthānāni cintayan //
KSS, 5, 1, 207.2 tapaḥprakarṣāllokasya gauravāspadatāṃ yayau //
KSS, 5, 2, 266.2 na pitroreva lokasyāpyutsavāya babhūvatuḥ //
KSS, 5, 3, 58.2 kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti //
KSS, 5, 3, 61.1 tatastāsu tanūstyaktvā martyalokaṃ gatāsu saḥ /
KSS, 5, 3, 169.2 martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam //
KSS, 5, 3, 284.2 svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām //
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /
Kālikāpurāṇa
KālPur, 54, 27.2 sa kāmānprāpya cābhīṣṭān mama loke pramodate //
KālPur, 55, 13.2 rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka //
KālPur, 56, 17.2 kātyāyanī māṃ vāyavye pātu lokeśvarī sadā //
Kṛṣiparāśara
KṛṣiPar, 1, 3.2 kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ //
KṛṣiPar, 1, 63.2 tadā parāśaraḥ prāha hā hā lokasya kā gatiḥ //
KṛṣiPar, 1, 82.1 samarthena kṛṣiḥ kāryā lokānāṃ hitakāmyayā /
KṛṣiPar, 1, 234.1 hitāya sarvalokānāṃ puṣyayātrā manoharā /
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.1 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
KAM, 1, 8.2 yuge 'smiṃs tāmase loke satataṃ pūjyate nṛbhiḥ //
KAM, 1, 10.1 svarcite sarvalokeśe surāsuranamaskṛte /
KAM, 1, 11.2 muktibhāgī nirātaṅkī viṣṇuloke ciraṃ vaset //
KAM, 1, 13.2 samastalokanāthasya devadevasya śārṅgiṇaḥ /
KAM, 1, 28.2 trailokyāntargataṃ sthānaṃ kimu lokottarottarān //
KAM, 1, 35.1 na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām /
KAM, 1, 39.2 te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam //
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
KAM, 1, 71.3 samastalokanāthasya sāram ārādhanaṃ hareḥ //
KAM, 1, 86.2 haṃsayuktivimānena viṣṇulokaṃ sa gacchati //
KAM, 1, 91.2 tāvad varṣasahasrāṇi viṣṇuloke mahīyate //
KAM, 1, 156.3 prīṇanārthaṃ hareś vāpi viṣṇulokasya cāptaye //
KAM, 1, 176.2 prātar haridine lokās tiṣṭhadhvaṃ caikabhojanāḥ /
Mahācīnatantra
Mahācīnatantra, 7, 11.2 sarvajñāya sarvalokasākṣiṇe te namo namaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 11.2 sarvapāpavinirmukto mama lokaṃ sameti saḥ //
MaṇiMāh, 1, 14.2 yaḥ pūjayati puṇyātmā mama lokaṃ sa gacchati //
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
MukMā, 1, 31.1 āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti /
MukMā, 1, 34.1 yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām /
Mātṛkābhedatantra
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 7, 41.2 sa eva siddho lokeśo nirvāṇapadam īhate //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 7.2 loke vapuṣmato dṛṣṭaṃ kṛtyaṃ so 'py asmadādivat //
MṛgT, Vidyāpāda, 10, 28.1 lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 4.2 prasiddhim āgamaḥ prāpto loka ity abhidhīyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 12.0 tad evaṃ samūlena lokapravādeneśvarākhyaviśiṣṭadevatāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 7.0 lokānām antarākāśaṃ lokākāśam iti smṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 3.0 lokadharmamayī dīkṣā śivadharmamayī tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 2.0 vyapagatapāśe hi muktaśabdo loke prasiddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 3.0 tathā hi loke'pi bandharahito vaśī baddhaśca vaśya ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
Narmamālā
KṣNarm, 1, 37.2 martyalokavināśāya babhramuryaṣṭipāṇayaḥ //
KṣNarm, 2, 41.2 paralokasya hantāro gamane kṣemakāriṇaḥ //
KṣNarm, 2, 68.2 nihatānekalokāya sarpāyevāpamṛtyave //
KṣNarm, 2, 134.1 saṃharanti sadā lokānye sasthāvarajaṅgamān /
KṣNarm, 3, 49.1 ya eṣa prathito loke gṛhakṛtye mahattamaḥ /
KṣNarm, 3, 113.2 api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Sū., 24, 9.2, 3.0 rajaḥsaṃjñaṃ sambadhyate kalā punar loke //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 102.0 atha paścātkaraṇamanukaraṇaṃ talloke 'py anukaraṇātmatātiprasaktā //
NŚVi zu NāṭŚ, 6, 32.2, 146.0 na ca śabdānumānādibhyaḥ tatpratītau lokasya sarasatā prayuktā pratyakṣādiva //
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 38.0 loke vibhāvānubhāvābhinayādivyavahārābhāvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 8.0 karmaśabdo loke vyāpāramātre prayujyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.2 asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu //
Rasahṛdayatantra
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
Rasamañjarī
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
RMañj, 10, 20.2 na sa jīvati loke'smin kālena kavalīkṛtaḥ //
RMañj, 10, 33.2 tṛtīye māsi so'vaśyaṃ yamaloke gamiṣyati //
Rasaprakāśasudhākara
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
Rasaratnasamuccaya
RRS, 1, 16.2 yo guhādhigato lokairgirīśa iti gīyate //
RRS, 1, 71.2 tadāprabhṛti lokānāṃ tau jātāv atidurlabhau //
RRS, 6, 9.3 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRS, 6, 9.3 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRS, 6, 54.2 caranti sarvalokeṣu nityā bhogaparāyaṇāḥ //
RRS, 16, 148.2 tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet //
Rasaratnākara
RRĀ, R.kh., 1, 22.3 tattallokahitārthāya prakaṭīkriyate 'dhunā //
RRĀ, Ras.kh., 3, 219.2 tatrārūḍho rudraloke krīḍate bhairavo yathā //
RRĀ, Ras.kh., 8, 24.2 vikhyātaṃ sarvalokeṣu kṛtvā vamanarecanam //
RRĀ, Ras.kh., 8, 79.1 vidyate lokavikhyātaḥ pūjyaḥ pañcopacārakaiḥ /
RRĀ, Ras.kh., 8, 135.1 mallikārjunadevasya pūrvato lokaviśrutaḥ /
RRĀ, V.kh., 1, 20.2 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRĀ, V.kh., 1, 20.2 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRĀ, V.kh., 1, 68.2 kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau //
RRĀ, V.kh., 1, 70.1 caranti sarvalokeṣu nirjarāmaraṇāḥ sadā /
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
RRĀ, V.kh., 12, 35.2 tāvadyugasahasrāṇi śivaloke mahīyate //
RRĀ, V.kh., 12, 37.1 sādhakānāṃ sudhīrāṇām iha loke paratra ca /
RRĀ, V.kh., 18, 132.2 rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //
Rasendracintāmaṇi
RCint, 3, 45.1 tāvad varṣasahasrāṇi śivaloke mahīyate /
RCint, 8, 61.1 tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /
Rasendracūḍāmaṇi
RCūM, 12, 65.2 durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 14, 58.2 sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //
RCūM, 16, 59.1 daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /
Rasādhyāya
RAdhy, 1, 24.2 mahīyān iha loke syātparatra svargabhāg bhavet //
Rasārṇava
RArṇ, 1, 33.3 anugrahakaraṃ dhyānaṃ lokānāmupakārakam //
RArṇ, 11, 5.2 tāvadyugasahasrāṇi śivaloke mahīyate //
RArṇ, 11, 106.2 icchayā vicarellokān kāmarūpī vimānagaḥ //
RArṇ, 12, 207.1 lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /
RArṇ, 12, 235.0 nikṣiptā martyaloke sā samyak te kathayāmyaham //
RArṇ, 12, 237.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
RArṇ, 12, 242.0 tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //
RArṇ, 12, 367.2 vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam //
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
RArṇ, 13, 14.3 krīḍate saptalokeṣu śivatulyaparākramaḥ //
RArṇ, 16, 26.1 lokānugrahakartā ca bhuktimuktipradāyakaḥ /
RArṇ, 18, 177.2 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā //
RArṇ, 18, 226.0 gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ //
Ratnadīpikā
Ratnadīpikā, 2, 2.1 teṣāmekaṃ sulabhyaṃ ca śuktijaṃ lokaviśrutam /
Ratnadīpikā, 4, 15.2 etadguṇaviśiṣṭo yo lokānāṃ hitakārakaḥ /
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
RājNigh, 2, 12.2 dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ //
RājNigh, Guḍ, 16.1 pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā /
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Kar., 207.1 lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ /
RājNigh, 12, 156.1 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Sattvādivarga, 43.2 vibhā lokaprakāśaśca teja ojāyitaṃ ca ruk //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 11.0 mtau tau gau cecchālinī vedalokaiḥ //
Skandapurāṇa
SkPur, 1, 3.2 prayāge parame puṇye brahmaṇo lokavartmani //
SkPur, 1, 16.2 vicaransa tadā lokānmuniḥ satyavatīsutaḥ //
SkPur, 3, 7.2 vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ //
SkPur, 3, 13.2 sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ //
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 4, 5.1 taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
SkPur, 4, 20.2 lokānsarvānsamāviśya dhārayāmāsa sarvadā //
SkPur, 5, 14.2 lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ //
SkPur, 5, 19.1 prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā /
SkPur, 5, 19.2 nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
SkPur, 5, 23.2 avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ //
SkPur, 5, 24.2 amanyata na me 'nyo 'sti samo loke na cādhikaḥ //
SkPur, 5, 26.2 niyantā lokakartā ca na mayāsti samaḥ kvacit //
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 65.3 sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
SkPur, 5, 67.2 sa sarvapāpanirmukto rudraloke mahīyate //
SkPur, 6, 14.2 sa kīrtyā parayā yukto viṣṇuloke mahīyate //
SkPur, 7, 1.2 brahmalokaṃ samāsādya bhagavānsarvalokapaḥ /
SkPur, 7, 4.3 yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
SkPur, 7, 9.1 imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe /
SkPur, 7, 9.2 sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
SkPur, 7, 11.2 cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
SkPur, 7, 12.3 tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat //
SkPur, 7, 13.2 imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata //
SkPur, 7, 24.2 mahākapālaṃ tat tasmāt triṣu lokeṣu gadyate //
SkPur, 7, 32.2 rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ //
SkPur, 7, 37.2 mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam //
SkPur, 9, 29.1 yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ /
SkPur, 10, 3.2 vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
SkPur, 10, 32.3 sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate //
SkPur, 10, 33.1 tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā /
SkPur, 10, 33.2 bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ /
SkPur, 10, 40.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur, 11, 1.3 apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim //
SkPur, 11, 2.1 kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
SkPur, 11, 28.2 tenaiva nāmnā lokeṣu vikhyātā surapūjitā //
SkPur, 11, 31.2 anugṛhṇanti lokāṃśca tapasā svena sarvadā //
SkPur, 11, 36.2 devi kiṃ tapasā lokāṃstāpayasyatiśobhane /
SkPur, 11, 37.1 tvaṃ hi dhārayase lokānimānsarvānsvatejasā /
SkPur, 11, 39.2 yadarthaṃ devi tapasā śrāmyase lokabhāvani /
SkPur, 11, 40.1 sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ /
SkPur, 11, 42.1 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
SkPur, 12, 24.3 nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
SkPur, 12, 41.3 sa āhāro mama purā vihito lokakartṛbhiḥ //
SkPur, 12, 52.1 uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm /
SkPur, 13, 3.2 svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //
SkPur, 13, 4.1 devadānavasiddhānāṃ sarvalokanivāsinām /
SkPur, 13, 6.1 ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ /
SkPur, 14, 28.2 lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ //
SkPur, 14, 30.3 sa svargalokago devaiḥ pūjyate 'mararāḍiva //
SkPur, 15, 2.2 lokānsarvāṃs tāpayānaṃ sarveṣvakaruṇātmakam //
SkPur, 15, 7.1 āśu so 'gniparītāṅgo manmatho lokatāpanaḥ /
SkPur, 15, 22.2 namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine //
SkPur, 16, 5.3 sarvāndhārayase lokānātmanā samayādvibho //
SkPur, 18, 29.3 dagdhvānyān prathayiṣyāmi tatra lokānna saṃśayaḥ //
SkPur, 19, 22.1 viśvāmitreṇa sā śaptā nadī lokasukhapradā /
SkPur, 19, 28.2 vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
SkPur, 20, 38.2 sarvalokapriyo nityaṃ manonayananandanaḥ //
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 21, 56.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 22, 14.2 yatra tatra mṛtā martyā yāsyanti tava lokatām //
SkPur, 22, 19.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 23, 32.1 lokasya mātaraścaiva pṛthivī svarga eva ca /
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
SkPur, 25, 21.3 tenāyaṃ sarvalokeṣu cariṣyati yathepsitam //
SkPur, 25, 57.1 devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ /
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 2.2 vasuguptavacchivāya hi bhavati sadā sarvalokasya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 11.2 na punar lokarūḍhyeva nāstikyārthānupātinī //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 5.0 ye lokānāṃ prajānāṃ prabodhaṃ tattvajñānaṃ vidadhati kurvanti //
Tantrasāra
TantraS, 6, 31.0 prabuddhās tu kūṣmāṇḍahāṭakeśādyā maholoke krīḍanti //
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 7, 4.0 tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, Dvāviṃśam āhnikam, 17.2 jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam //
Tantrāloka
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 193.2 nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ //
TĀ, 2, 29.2 sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ //
TĀ, 2, 39.1 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 4, 46.2 lokāprasiddho yo hetuḥ so 'kasmāditi kathyate //
TĀ, 4, 212.2 lokairālokyamāno hi dehabandhavidhau sthitaḥ //
TĀ, 4, 244.1 lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam /
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 8, 23.1 lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate /
TĀ, 8, 29.1 tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam /
TĀ, 8, 31.2 pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ //
TĀ, 8, 107.2 ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ //
TĀ, 8, 113.2 catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ //
TĀ, 8, 118.2 pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam //
TĀ, 8, 137.2 ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ //
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
TĀ, 8, 151.2 aṣṭau koṭyo mahallokājjano 'tra kapilādayaḥ //
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 8, 162.1 sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ /
TĀ, 8, 163.2 sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ //
TĀ, 8, 164.2 lokānāmāvaraṇairviṣṭabhya paraspareṇa gandhādyaiḥ //
TĀ, 8, 234.1 lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni /
TĀ, 8, 243.1 aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ /
TĀ, 8, 269.2 dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ //
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 8, 438.1 brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ /
TĀ, 9, 40.1 kāryakāraṇabhāvasya loke śāstre ca citratā /
TĀ, 16, 55.1 śivajñānaṃ mantralokaprāptistatparivāratā /
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 304.1 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
TĀ, 26, 73.2 prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 18.1 caturdaśākṣarī vidyā triṣu lokeṣu pūjitā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 24.2 ekākṣarī mahāvidyā triṣu lokeṣu pūjitā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 44.1 ekākṣarī mahāvidyā triṣu lokeṣu pūjitā /
ToḍalT, Navamaḥ paṭalaḥ, 31.1 viśuddhākhye japādeva viṣṇuloke vased dhruvam /
Vetālapañcaviṃśatikā
VetPV, Intro, 1.2 lokānāṃ ca vinodāya kariṣyāmi kathām imām //
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
Ānandakanda
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 1, 7.1 sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam /
ĀK, 1, 1, 9.2 tārakāsuranāśāya lokānāṃ rakṣaṇāya ca //
ĀK, 1, 2, 95.2 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
ĀK, 1, 2, 175.2 narakādyāḥ sarvalokā garuḍā garuḍāṇḍakāḥ //
ĀK, 1, 2, 228.2 jñānājñānaguṇā lokā gandharvoragarākṣasāḥ //
ĀK, 1, 2, 234.2 yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ //
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
ĀK, 1, 2, 246.2 tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset //
ĀK, 1, 2, 248.1 paramā pāradī vidyā sarvalokeṣu durlabhā /
ĀK, 1, 4, 388.1 śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
ĀK, 1, 5, 15.2 icchayā vicarellokān kāmarūpī vimānagaḥ //
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 10, 1.2 uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī //
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 123.1 sarasvatyā ca sāvitryā sevyate sarvalokagaḥ /
ĀK, 1, 10, 128.1 saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate /
ĀK, 1, 10, 128.2 aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ //
ĀK, 1, 10, 131.2 tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ //
ĀK, 1, 11, 38.1 vajryādisarvalokeṣu svecchayā viharatyasau /
ĀK, 1, 12, 62.1 lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet /
ĀK, 1, 12, 92.2 pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ //
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 14, 6.2 viṣajvālā samutpannā tīvrā lokabhayaṃkarī //
ĀK, 1, 15, 259.1 tadā prabhṛti lokeṣu khyātā sā cendravallikā /
ĀK, 1, 15, 290.2 daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ //
ĀK, 1, 15, 293.1 mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā /
ĀK, 1, 15, 316.1 tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ /
ĀK, 1, 15, 339.2 trilokān ariṣaḍvargān vijayākhyā jayediti //
ĀK, 1, 15, 345.2 vardhanakramamācakṣe śṛṇu lokaśivaṃkari //
ĀK, 1, 15, 396.1 tripakṣātsevitajayā sarvalokavaśaṃkarī /
ĀK, 1, 15, 574.2 brahmalokādilokeṣu vicaret svecchayā sadā //
ĀK, 1, 15, 574.2 brahmalokādilokeṣu vicaret svecchayā sadā //
ĀK, 1, 15, 576.1 vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ /
ĀK, 1, 16, 50.2 kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān //
ĀK, 1, 20, 14.3 tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā //
ĀK, 1, 20, 23.1 yathāhaṃ sarvalokeṣu pūjanīyo maheśvari /
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 1, 20, 109.2 trilokaśca trikālaśca tridevāstrīśvarā api //
ĀK, 1, 21, 62.2 āliṅgitaṃ bhaktalokacintitārthasuradrumam //
ĀK, 1, 21, 105.2 yadṛcchayā sarvaloke viharatyeva sarvadā //
ĀK, 1, 23, 2.1 vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram /
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
ĀK, 1, 23, 5.3 tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari //
ĀK, 1, 23, 412.2 lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā //
ĀK, 1, 23, 448.1 nikṣiptā martyaloke sā samyak te kathayāmyaham /
ĀK, 1, 23, 449.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
ĀK, 1, 23, 596.1 krīḍate saptalokeṣu śivatulyaparākramaḥ /
Āryāsaptaśatī
Āsapt, 2, 5.1 astu mlānir loko lāñchanam apadiśatu hīyatām ojaḥ /
Āsapt, 2, 31.1 añjalir akāri lokair mlānim anāptaiva rañjitā jagatī /
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āsapt, 2, 165.2 ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam //
Āsapt, 2, 233.2 hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ //
Āsapt, 2, 305.2 sakhi sa khalu lokapurataḥ khalaḥ svagarimāṇam udgirati //
Āsapt, 2, 460.2 tad analaśaucam ivāṃśukam iha loke durlabhaṃ prema //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 44, 5.0 adhyātmalokasyeti sarvaprāṇijanasya //
ĀVDīp zu Ca, Sū., 26, 65.2, 12.0 atraiva lokaprasiddhām upapattim āha nāvīryam ityādi //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 44.2, 7.0 śarāriḥ śarālī iti loke //
ĀVDīp zu Ca, Sū., 27, 53.1, 7.0 kuliṅga iti vanacaṭakākāraḥ pītamastakaḥ vāe iti loke //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 3.0 prasiddhavacanair iti lokaprasiddhavacanaiḥ //
ĀVDīp zu Ca, Cik., 1, 8.2, 4.0 praṇatiḥ lokavandyatā //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 1.0 matsyākhyako macchu iti loke khyātaḥ anye tu aindrībhedaṃ matsyākhyakam āhuḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 22.1 niranvayasyāpi na santi lokās tadarthamicchanti sutān svabhūmne /
ŚivaPur, Dharmasaṃhitā, 4, 33.1 pratāpya lokānakhilāṃstato'sau samāgataḥ padmayoniṃ dadarśa /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 4.0 na so 'sti pratyayo loke yaḥ śabdānugamād ṛte //
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 1.0 lokyaṃ lokayitā ceti lokaś cetyacidātmani //
ŚSūtraV zu ŚSūtra, 1, 16.1, 2.0 tattadrūpatayā tasmiṃlloke sphurati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 8.0 tad eva loke lokānām ānando 'ntarvicinvatām //
ŚSūtraV zu ŚSūtra, 1, 16.1, 8.0 tad eva loke lokānām ānando 'ntarvicinvatām //
ŚSūtraV zu ŚSūtra, 3, 2.1, 5.0 jñānaṃ prakāśakaṃ loke ātmā caiva prakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 2.0 samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā //
ŚSūtraV zu ŚSūtra, 3, 26.1, 5.0 iti lokottaraśrīmadutpalaproktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 9.0 lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ //
Śukasaptati
Śusa, 1, 6.2 abhavatkīrtimāṃlloke parataḥ kīrtibhājanam //
Śusa, 3, 2.21 jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ /
Śusa, 5, 2.7 iti śrutvā matsyā aṭṭahāsena tathā jahasuryathā nāgarikaloke śrutam /
Śusa, 6, 3.9 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
Śusa, 6, 5.2 iha loke hi dhanināṃ paro 'pi svajanāyate /
Śusa, 7, 5.5 kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt /
Śusa, 9, 4.18 yadāgrahaparo loke vilakṣo vikramārkavat //
Śusa, 14, 6.2 gatvaraṃ yauvanaṃ loke jīvitaṃ ca tathā calam //
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 15, 6.19 so 'pi grahilo lokaiḥ kaṇṭhe gṛhītvā tasmātpradeśāddūrīkṛtaḥ /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.22 sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma /
Śusa, 18, 2.8 prāha balervarṣadine lokaḥ sarṣapānpañcarakṣakān /
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Śusa, 23, 10.2 yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva //
Śusa, 24, 2.6 iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 25, 2.9 tato lokāpavādaḥ saṃvṛttaḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 25.1 brahmaloke ca tiṣṭhanti kalpamānāḥ striyā vṛtāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 8.0 atraiva ghoṣabhedo loke jasada iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 10.0 ghoṣaṃ kāṃsyabhedaḥ jasada iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 21.0 bhṛṅgo mārkavaḥ ghamarā iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣo'tra muṣkakaḥ kathitaḥ sa ca parvatajaḥ morava iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 5.0 loke gūmāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 6.0 loke khasinīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 6.0 kāravellī loke karelāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 5.0 tacca kuṣṭhagandhikaphalasadṛśaṃ bhavati loke prasiddhaṃ ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 42.0 bilvaphalaṃ kāravellakaṃ loke karelāśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 2.0 ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemāhvā svarṇakṣīrī loke coka iti prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 15.0 kāṣṭhodumbarikā loke kaṭgulariśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 irimedo viṭkhadiraḥ sa ca loke reojaśabdavācyaḥ tasya tvak grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 12.0 kuṭhāracchinnā loke tipānīśabdavācyā //
Bhāvaprakāśa
BhPr, 6, 8, 86.1 rasāyanārthibhir lokaiḥ pārado rasyate yataḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 10.0 urvaśīlokam āpnoti antakāle tu saḥ pumān //
Dhanurveda
DhanV, 1, 218.1 dvāvimau puruṣau loke sūryamaṇḍalabhedinau /
DhanV, 1, 219.2 akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate //
Gheraṇḍasaṃhitā
GherS, 2, 2.2 teṣāṃ madhye martyaloke dvātriṃśad āsanaṃ śubham //
GherS, 2, 6.2 dvātriṃśad āsanāny eva martyaloke ca siddhidā //
GherS, 3, 36.2 sa siddhaḥ sarvalokeṣu pralaye 'pi na sīdati //
GherS, 5, 4.2 lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 5.1 triṣu lokeṣu vikhyātaṃ liṅgaṃ kalakaleśvaram /
GokPurS, 2, 98.2 bhuktveha bhogān vividhān śivalokaṃ vrajed asau //
GokPurS, 3, 16.3 na matto 'nyo 'dhiko loke bhavitavyaḥ parākrame //
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
GokPurS, 6, 28.1 āśramas te dvijaśreṣṭha loke khyātiṃ gamiṣyati /
GokPurS, 6, 31.3 catuṣpādayutaṃ dāntaṃ lokarakṣaṇahetave //
GokPurS, 6, 34.2 tasmin kāle sa bhagavān vivasvān lokapāvanaḥ //
GokPurS, 6, 42.2 loke śreṣṭhatamaṃ bhūyāt sarvapāpapraṇāśanam //
GokPurS, 6, 51.3 triḥsaptakulajaiḥ sārdhaṃ śivaloke mahīyate //
GokPurS, 6, 69.2 sarasvatīti te nāma loke khyātiṃ gamiṣyati //
GokPurS, 6, 76.1 sarasvatīkuṇḍam iti loke khyātiṃ gamiṣyati /
GokPurS, 7, 22.1 babhūvātitarāṃ loke hy adharmo lokanāśakaḥ /
GokPurS, 7, 22.1 babhūvātitarāṃ loke hy adharmo lokanāśakaḥ /
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 7, 74.2 loke śreṣṭhatamo bhūtvā cacāra sa mahāmuniḥ //
GokPurS, 7, 75.2 japed yo brāhmaṇo loke gāyatrīṃ lakṣasaṅkhyayā //
GokPurS, 7, 81.2 sarvalokahitārthāya tapasoddhartum arhasi //
GokPurS, 8, 7.1 hiraṇyakaśiporvaṃśe jāto 'haṃ lokaviśrutaḥ /
GokPurS, 8, 35.2 yadā pātālalokasthau tadā yāhi rasātalam //
GokPurS, 8, 78.1 tato 'nantadṛṣad rājan pāṣāṇo lokaviśrutaḥ /
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 15.3 puṣyamāse tadā lokāḥ sarve gokarṇam āyayuḥ //
GokPurS, 9, 62.1 tena pāpena mahatā lokadūṣyo 'bhavan nṛpa /
GokPurS, 10, 10.2 tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ //
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 10, 58.1 asmān uddhara liṅgāni loke pūjyāni santu vai /
GokPurS, 10, 91.2 ā svarlokād dvijaśreṣṭhāḥ pātālāvadhi sattamāḥ //
GokPurS, 11, 11.2 kena puṇyena bhavatāṃ svargaloko bhavet dhruvam //
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 23.1 mama lokaṃ samāsādya amṛtatvaṃ sa gacchati /
GokPurS, 11, 39.1 tīrtheṣu teṣu snātānāṃ svargaloko bhaved dhruvam /
GokPurS, 12, 58.2 te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa //
GokPurS, 12, 81.1 devalokāt tato dūtāḥ pākaśāsanaśāsanāt /
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
GokPurS, 12, 105.2 kapālī lokapālī vaḥ pātu nityaṃ mahābalaḥ //
Gorakṣaśataka
GorŚ, 1, 83.1 bhūr bhuvaḥ svar ime lokāḥ somasūryāgnidevatāḥ /
GorŚ, 1, 84.1 trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
Haribhaktivilāsa
HBhVil, 1, 54.3 sarveṣām eva lokānām asau pūjyo yathā hariḥ //
HBhVil, 1, 106.3 seśaṃ punāty anyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
HBhVil, 1, 123.2 japanti vaiṣṇavān mantrān narās te lokapāvanāḥ //
HBhVil, 1, 128.2 vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ //
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
HBhVil, 1, 201.4 lokāś cāṇḍālaparyantāḥ sarve'py atrādhikāriṇaḥ //
HBhVil, 2, 5.2 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
HBhVil, 3, 11.2 sadācāravatā puṃsā jitau lokāv ubhāv api //
HBhVil, 3, 31.2 lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ //
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
HBhVil, 3, 277.2 namas te sarvalokānāṃ prabhavāraṇi suvrate //
HBhVil, 4, 8.3 samastapāpanirmukto viṣṇuloke sa modate //
HBhVil, 4, 13.2 śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati //
HBhVil, 4, 14.3 sarvasaṅgāt parityajya mama lokaṃ tu gacchati //
HBhVil, 4, 21.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
HBhVil, 4, 23.2 sarvasaṅgān parityajya mama lokaṃ ca gacchati //
HBhVil, 4, 24.3 gomayena śubhān lokān ayatnād eva gacchati //
HBhVil, 4, 26.3 cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate //
HBhVil, 4, 29.2 sarvapāpavinirmukto vāruṇaṃ lokam aśnute //
HBhVil, 4, 38.3 viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 39.3 viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 51.3 vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ //
HBhVil, 4, 62.2 ity ayaṃ sarvato loke sadācāro virājate //
HBhVil, 4, 196.1 ūrdhvapuṇḍradharo vipraḥ sarvalokeṣu pūjitaḥ /
HBhVil, 4, 202.3 śvapāko 'pi vimānastho mama loke mahīyate //
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
HBhVil, 4, 272.3 ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ //
HBhVil, 4, 296.3 bhavanti martyaloke te śāpānugrahakārakāḥ //
HBhVil, 4, 306.1 gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ /
HBhVil, 4, 357.3 bhavanty atithayo loke brahmaṇas te viśāṃ vara //
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 82.2 yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ /
HBhVil, 5, 117.2 nyāsenānena loko hi bhavet pūjādhikāravān //
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 308.2 pūjite phalam āpnoti ihaloke paratra ca //
HBhVil, 5, 370.2 so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt //
HBhVil, 5, 396.2 na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 408.1 mānuṣye durlabhā loke śālagrāmodbhavā śilā /
HBhVil, 5, 409.1 sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam /
HBhVil, 5, 426.3 kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām //
HBhVil, 5, 432.2 uṣitvā sa harer loke cakravartīha jāyate //
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
HBhVil, 5, 466.3 muktidā pāpināṃ loke mlecchadeśe'pi pūjitā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 74.1 na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 85.0 imān eva lokān rohati //
KaṭhĀ, 2, 1, 122.0 imān eva lokān pratyavarohati //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 23.0 [... au3 letterausjhjh] apaśyaṃ gopām anipadyamānam iti [... au3 letterausjhjh] āditya eṣa lokānāṃ goptā //
KaṭhĀ, 2, 5-7, 27.0 tā vā eṣa vasāna imāṃllokāṃs tejasāvṛṇoti //
KaṭhĀ, 2, 5-7, 36.0 asau vā āditya imāṃllokāṃs tejasā dhārayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 3, 4, 5.0 eṣa vai devalokaḥ //
KaṭhĀ, 3, 4, 6.0 devalokam evainam abhyudānayanti //
KaṭhĀ, 3, 4, 14.0 imāṃllokān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 113.0 sūryo vai devānām amuṣmiṃlloke vratapatiḥ //
KaṭhĀ, 3, 4, 124.0 pra vā itarebhyo lokebhyaś cyavate yo brahmacārī //
KaṭhĀ, 3, 4, 125.0 yad ita ūrdhvaṃ samidha ādadhāty amuṣmiṃs tena loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 126.0 yad amuto 'rvāṅ pratyādadhāty asmiṃs tena loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 251.0 ko ha tad veda yāvanta ime lokāḥ //
KaṭhĀ, 3, 4, 252.0 sarvān eva lokān etair avakāśair avarunddhe //
KaṭhĀ, 3, 4, 276.0 ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ //
KaṭhĀ, 3, 4, 277.0 yanti vā ete 'smāllokāt //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 296.0 svargo vai loka auttaravedikaḥ svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 296.0 svargo vai loka auttaravedikaḥ svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 346.0 aṅgiraso vā itas svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 347.0 ta etena sāmnordhvās svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 348.0 yad āṅgirasam bhavaty ārūḍhavat sa svargo lokas svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 348.0 yad āṅgirasam bhavaty ārūḍhavat sa svargo lokas svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 410.0 ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ //
KaṭhĀ, 3, 4, 411.0 gārhapatye hutaṃ svargaṃ lokaṃ gamayati //
Kokilasaṃdeśa
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 2, 4.2 dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti //
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 3.2 caturbhujo bhāvitabhāvamānasaḥ svalokajātasya kulānubhāvataḥ //
MuA zu RHT, 1, 5.2, 2.0 kavinānenānumānena lokapratītaḥ kriyate //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 18, 16.2, 5.0 punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
MuA zu RHT, 19, 64.2, 7.0 punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 31.1 dvāv imau puruṣau loke sūryamaṇḍalabhedinau /
ParDhSmṛti, 3, 32.2 akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //
ParDhSmṛti, 5, 11.1 dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam /
ParDhSmṛti, 5, 22.2 asau svargāya lokāya svāhety ekāhutiṃ sakṛt //
ParDhSmṛti, 5, 24.1 īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā /
ParDhSmṛti, 9, 60.1 vimukto narakāt tasmān martyaloke prajāyate /
ParDhSmṛti, 10, 31.1 sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ /
ParDhSmṛti, 11, 38.2 pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 135.1, 1.0 capalaḥ yaśadaḥ dasteti loke //
RRSBoṬ zu RRS, 3, 126.1, 1.0 gaurīpāṣāṇaḥ śuklapāṣāṇaḥ phulkhaḍi iti loke //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 8, 52.2, 3.0 cullakā gilṭī iti loke //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 2.0 ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ //
RRSṬīkā zu RRS, 3, 14.2, 1.0 khaṭhikā khaḍu cās iti nāmnā loke prasiddhā //
RRSṬīkā zu RRS, 3, 102.2, 1.0 sauvīraṃ kṛṣṇavarṇasurmā iti lokabhāṣāyām //
RRSṬīkā zu RRS, 3, 104.2, 2.0 śvetavarṇasurmā iti loke prasiddham //
RRSṬīkā zu RRS, 3, 106.2, 2.0 nīlavarṇasurmā iti loke prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.2, 2.0 hiṅgulaścūrṇapāradaḥ svanāmnaiva loke prasiddhaḥ //
RRSṬīkā zu RRS, 3, 127.1, 1.0 moddāraśṛṅgaṃ murdāᄀśiṃgeti loke prasiddham //
RRSṬīkā zu RRS, 3, 145.2, 3.0 ayaṃ loke prāyo nopalabhyate //
RRSṬīkā zu RRS, 3, 145.2, 5.0 loke'tiprasiddhastu nāgasaṃbhava eva //
RRSṬīkā zu RRS, 3, 149, 4.0 kṛtrimo'pi loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ //
RRSṬīkā zu RRS, 4, 3.2, 2.0 pannā iti loke prasiddham //
RRSṬīkā zu RRS, 4, 4.1, 1.0 puṣparāgaṃ pukhrāj iti loke prasiddham //
RRSṬīkā zu RRS, 4, 4.2, 3.0 etat pirojā iti loke prasiddham //
RRSṬīkā zu RRS, 4, 57.2, 2.0 asya lokabhāṣāyāṃ laśanyākhaḍā iti prasiddhaḥ //
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //
RRSṬīkā zu RRS, 8, 18.2, 6.0 ravā iti nāmnā loke prasiddham //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
Rasasaṃketakalikā
RSK, 4, 27.2 grahajīr nāśayetsarvā arkalokeśvaro rasaḥ //
RSK, 4, 89.1 vilokyatāmaho lokā rasamāhātmyamadbhutam /
Rasataraṅgiṇī
RTar, 2, 71.2 bhiṣagvarāya loke'smin svāsthyamaṅgalakāmyayā //
Rasārṇavakalpa
RAK, 1, 195.1 bandhanaṃ rasarājasya sarvalokavaśaṃkaram /
RAK, 1, 208.2 aparājitā ca loke'smin khyātā ca girikarṇikā /
RAK, 1, 261.3 asaṅgam adbhutaṃ prājñalokavismayakārakam /
RAK, 1, 298.1 durlabhaṃ triṣu lokeṣu satyaṃ satyaṃ na saṃśayaḥ /
RAK, 1, 303.2 vadāmyahaṃ tava snehāt lokānāṃ hitakāmyayā //
RAK, 1, 327.2 gandhaka iti samākhyātaḥ nāmnā loke babhūva ha //
RAK, 1, 377.2 tālakaṃ cottamaṃ prāpya triṣu lokeṣu durlabham /
RAK, 1, 422.1 pradyumnasadṛśo loke nāgāyutaparākramaḥ /
RAK, 1, 430.1 vijayā nāma vikhyātā triṣu lokeṣu pārvati /
RAK, 1, 439.2 lokānāṃ hi vinodāya śarīrahitakāriṇī //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 99.1 tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 2, 56.3 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 62.1 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.2 yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 91.1 tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 92.1 tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 93.1 tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 94.1 tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 100.1 sarvatraiṣā śāriputra dharmatā daśadigloke //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 112.1 tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 165.1 dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti //
SDhPS, 3, 189.1 tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 5, 19.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 139.1 araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt //
SDhPS, 5, 171.1 so 'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati //
SDhPS, 5, 190.1 evamajñānasaṃmūḍhe loke sarvaviduttamaḥ /
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 64.1 iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt //
SDhPS, 7, 82.2 pravartayatu bhagavān dharmacakraṃ pravartayatu sugato dharmacakraṃ loke //
SDhPS, 7, 85.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 113.1 pravartayatu sugato dharmacakraṃ loke //
SDhPS, 7, 116.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 139.2 pravartayatu bhagavān dharmacakraṃ loke //
SDhPS, 7, 142.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 180.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā /
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 5.1 vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ /
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 60.1 tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam /
SDhPS, 10, 14.2 sa hi bhaiṣajyarāja kulaputro vā kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
SDhPS, 11, 147.1 tena ca samayena ayaṃ loko dīrghāyur abhūt //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 186.3 narakatiryagyoniyamalokopapattiṣu na patiṣyati //
SDhPS, 11, 188.1 devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati //
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
SDhPS, 13, 81.1 ye ca daśasu dikṣu loke bodhisattvā mahāsattvās tān abhīkṣṇamadhyāśayena gauraveṇa ca namaskurute //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 14, 106.1 tasya ca puruṣasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 29.1 tadaṣṭādaśadhā kṛtvā bhūloke 'smin prabhāṣyate /
SkPur (Rkh), Revākhaṇḍa, 1, 29.2 adyāpa devaloke tacchatakoṭipravistaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.2 bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.2 kalpakṣaye 'pi lokasya sthāvarasyetarasya ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.2 anāvṛṣṭihate loke purā varṣaśatādhike //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.1 janaṃ prāpte maharloke brahmakṣatraviśādayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.2 hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.1 triṣu lokeṣu vikhyātā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.3 nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.2 eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.1 sā paribhramate lokān sadevāsuramānavān /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.2 kṛpāṃ karoti sā yasmāllokānāmabhayapradā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.1 bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 43.2 yasmād rañjayate lokāndarśanādeva bhārata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.2 sa yāti pāpavirmukto rudralokaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 1.3 salilenāplute loke nirāloke tamodbhave //
SkPur (Rkh), Revākhaṇḍa, 7, 7.2 nirīkṣya sarvalokeśa yena saṃbhavate jagat //
SkPur (Rkh), Revākhaṇḍa, 7, 8.2 samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā //
SkPur (Rkh), Revākhaṇḍa, 8, 1.2 naṣṭe loke punaścānye salilena samāvṛte /
SkPur (Rkh), Revākhaṇḍa, 8, 45.2 pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam //
SkPur (Rkh), Revākhaṇḍa, 8, 51.2 tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā //
SkPur (Rkh), Revākhaṇḍa, 8, 53.2 narmadā martyalokasya mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 9, 1.3 sūryairādīpite loke jaṅgame sthāvare purā //
SkPur (Rkh), Revākhaṇḍa, 9, 6.1 tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 46.1 brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 9, 49.1 sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 9, 50.1 sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 54.2 lokānprāpayate svargaṃ tena puṇyatvamāgatā //
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 10, 5.2 lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 9.1 kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 11.1 svarlokaṃ ca mahaścaiva janaścaiva tapastadā /
SkPur (Rkh), Revākhaṇḍa, 10, 11.2 āśrayaṃ satyalokaṃ ca sarvalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 10, 16.2 lokakṣayakarī raudrā vṛkṣavīrudvināśinī //
SkPur (Rkh), Revākhaṇḍa, 10, 17.2 tato lokāḥ kṣudhāviṣṭā bhramantīva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 10, 36.1 anāvṛṣṭihate loke saṃśuṣke sthāvare care /
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 11, 12.1 tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 11, 44.1 ā bhūtasaṃkṣayaṃ yāvatsvargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 11, 70.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 71.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 74.1 satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 11, 74.1 satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 11, 79.1 tato 'bhavadanāvṛṣṭirlokakṣayakarī tadā /
SkPur (Rkh), Revākhaṇḍa, 11, 94.2 vāñchadbhiḥ paramaṃ śreya iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 14, 1.3 gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam //
SkPur (Rkh), Revākhaṇḍa, 14, 8.1 samalokānvibhidyemānbhagavānnīlalohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 8.2 bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param //
SkPur (Rkh), Revākhaṇḍa, 14, 16.2 viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 21.1 bhāti sarveṣu lokeṣu gīyate bhūrbhuvādiṣu /
SkPur (Rkh), Revākhaṇḍa, 14, 47.1 ye 'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 16.2 mahāpavitro lokeṣu śambhunā sa vinirmitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 36.1 sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 6.1 sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam /
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 17, 27.2 jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha //
SkPur (Rkh), Revākhaṇḍa, 18, 1.2 nirdagdhe 'smiṃstato loke sūryairīśvarasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 10.1 na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke /
SkPur (Rkh), Revākhaṇḍa, 19, 40.1 saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 10.1 dvau sūryau nāgalokasthau madhye dvau gaganasya ca /
SkPur (Rkh), Revākhaṇḍa, 20, 26.2 tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 20, 27.1 tvadādhārā hi deveśa sarve lokā vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 47.1 yadi bhāvī ca me putro dharmiṣṭho lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 50.1 brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane /
SkPur (Rkh), Revākhaṇḍa, 20, 62.2 śrūyate triṣu lokeṣu vedeṣu ca smṛtiṣvapi /
SkPur (Rkh), Revākhaṇḍa, 21, 7.2 puṇyā ca triṣu lokeṣu ramaṇīyā pade pade //
SkPur (Rkh), Revākhaṇḍa, 21, 36.1 dhanavāndānaśīlaśca nīrogo lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 53.2 hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 67.2 purā yuge mahāghore sarvalokabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 21, 70.1 āścaryabhūtaṃ lokasya śrotumicchāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 22, 1.3 āścaryabhūtā lokasya sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 22, 19.2 mayatārakam ityevaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 23, 8.1 trayāṇāmapi lokānāṃ mahatī pāvanī smṛtā /
SkPur (Rkh), Revākhaṇḍa, 23, 11.2 īśvareṇa purā sṛṣṭā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 7.1 dṛṣṭvā padmodbhavaṃ devaṃ sarvalokasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 26, 53.2 bāṇasya dānavendrasya sarvalokabhayāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 81.1 bhramate tripuraṃ loke strīsatītvānmayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 26, 90.2 bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 101.1 saubhāgyaṃ jāyate caiva iha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 26, 112.1 utpadyate mahārājaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 120.2 tena dānena sā nityaṃ sarvalokasya vallabhā //
SkPur (Rkh), Revākhaṇḍa, 26, 123.1 yasmāddānaṃ maharloke hyanantam udake bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 126.1 brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 158.2 yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe //
SkPur (Rkh), Revākhaṇḍa, 26, 163.2 saubhāgyaṃ sarvalokeṣu sarvarddhisukhamuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 28, 7.1 sa ca me bhaktinirato bāṇo loke ca viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 25.1 tato lokā bhayatrastās tripure bharatottama /
SkPur (Rkh), Revākhaṇḍa, 28, 41.2 dadāha lokānsarvatra harakopaprakopitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 42.1 dahate traipuraṃ lokaṃ bālavṛddhasamanvitam /
SkPur (Rkh), Revākhaṇḍa, 28, 67.1 kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 71.2 mayā pāpena mūrkheṇa ye lokā nāśitā dhruvam //
SkPur (Rkh), Revākhaṇḍa, 28, 72.1 gobrāhmaṇā hatā nityamiha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 28, 89.1 jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana /
SkPur (Rkh), Revākhaṇḍa, 28, 126.2 svargalokamanuprāpya krīḍate tridaśaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 28, 128.1 pṛthivīmekacchatreṇa bhunakti lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 129.1 jvāleśvaraṃ tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 28, 132.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 29, 1.2 kāverīti ca vikhyātā triṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 29, 9.1 kāveryā narmadāyās tu saṅgame lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 29, 29.2 agniloke vasettāvadyāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 29, 32.2 krīḍate rudralokasthastadante bhuvi cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 34.2 triṣu lokeṣu vikhyātā narmadāsaṅgame sadā //
SkPur (Rkh), Revākhaṇḍa, 29, 36.2 triṣu lokeṣu kā tvanyā dṛśyate saritā samā //
SkPur (Rkh), Revākhaṇḍa, 30, 6.1 tasya nāmnā tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 31, 7.1 siddhastenaiva tannāmnā khyātaṃ loke mahacca tat /
SkPur (Rkh), Revākhaṇḍa, 32, 11.2 loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 20.2 pattreśvaraṃ tu vikhyātaṃ triṣu lokeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 32, 21.1 indralokaṃ gataḥ śāpānmuktaḥ so 'pi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 33, 3.1 etattvāścaryamatulaṃ sarvalokeṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 9.1 aṅgapratyaṅgasampannā yasmāllokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 33, 29.3 yena śreyo bhaven nityam iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 33, 45.1 sa mṛto hyagniloke tu krīḍate surapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 3.2 avatāreṇa lokānām uddhartā narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 34, 19.2 dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 34, 20.2 sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 34, 21.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 35, 14.1 kenacittvatha kālena rāvaṇo lokarāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 15.2 saṃvartakasya meghasya tena lokā jaḍīkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 30.2 sa vasecchāṅkare loke yāvad ā bhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 37, 8.1 paritrāyasva deveśa sarvalokapitāmaha /
SkPur (Rkh), Revākhaṇḍa, 37, 15.1 gīyate triṣu lokeṣu sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 37, 19.1 rudraloke vaset tāvad yāvad ābhūtasaṃplavam /
SkPur (Rkh), Revākhaṇḍa, 37, 22.1 devatīrthasya caritaṃ devalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 20.2 dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 24.1 lokaloke mahādeva aśakyaṃ nāsti te prabho /
SkPur (Rkh), Revākhaṇḍa, 38, 24.1 lokaloke mahādeva aśakyaṃ nāsti te prabho /
SkPur (Rkh), Revākhaṇḍa, 38, 47.1 hāhākāro mahānāsīllokāloke 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 59.2 yatphalaṃ tava liṅgasya iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 38, 75.2 anivartikā gatis tasya rudraloke bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 39, 2.2 āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 39, 10.2 maṅgalye maṅgale devi triṣu lokeṣvanupame //
SkPur (Rkh), Revākhaṇḍa, 39, 17.3 svargānmartyaṃ tato yāhi lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 39, 18.1 sarvadevamayī tvaṃ tu sarvalokamayī tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 20.3 tadā devāśca lokāśca kathamaṅgeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 39, 27.2 te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 40, 1.3 yatra siddho mahābhāgo daityo lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 20.2 anivartyā gatistasya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 41, 17.1 tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 21.1 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 41, 26.1 tāvadvarṣasahasrāṇi svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 41, 27.2 tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 41, 28.1 sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte /
SkPur (Rkh), Revākhaṇḍa, 42, 7.2 cacāra ca tapaḥ so 'pi paralokasukhepsayā //
SkPur (Rkh), Revākhaṇḍa, 42, 24.1 yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 42, 52.2 jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 72.2 anivartikā gatistasya rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 43, 5.2 rudraloke vaset tāvad yāvad ā bhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 43, 29.1 lokānāṃ ca hitārthāya mahāpuṇyāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 44, 9.1 śūlabhedeti vikhyātaṃ triṣu lokeṣu bhūpate /
SkPur (Rkh), Revākhaṇḍa, 44, 11.1 te yānti paramaṃ lokaṃ tatra tīrthe na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 13.2 devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 45, 14.2 ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 29.1 nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 2.3 pātālalokamāśritya kanyā vidhvaṃsate tu saḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 19.1 namo varāharūpāya krāntalokatrayāya ca /
SkPur (Rkh), Revākhaṇḍa, 48, 26.4 avaddhastapūto yenāhaṃ lokāngantāsmi śobhanān //
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 22.1 svecchayā me vaselloke kāñcane bhavane hi saḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 51, 12.2 sarvapāpavinirmukto viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 51, 17.2 triṣu lokeṣu vikhyāto mārkaṇḍeyo munīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 38.1 svargaloke vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 51, 43.2 nānāvidhair mahābhogaiḥ śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 52, 10.2 tanmandāravanaṃ nāma triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 55, 40.1 rudraloke vaset tāvad yāvad akṣaram anvitam //
SkPur (Rkh), Revākhaṇḍa, 56, 3.3 devaiḥ sarvairmahābhāgā sarvalokahitāya vai //
SkPur (Rkh), Revākhaṇḍa, 56, 51.2 tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 77.1 naitayā sadṛśī kācittriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 58, 10.1 tato visṛjya tāṃllokān sthitā parvatamūrdhani /
SkPur (Rkh), Revākhaṇḍa, 59, 11.3 sa gacchet paramaṃ lokaṃ tridaśairapi vanditam //
SkPur (Rkh), Revākhaṇḍa, 60, 81.1 te 'pi pāpavinirmuktā raviloke vasanti hi /
SkPur (Rkh), Revākhaṇḍa, 62, 5.1 indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 62, 7.1 vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 62, 15.2 tāvadvasati dharmātmā śivaloke sudurlabhe //
SkPur (Rkh), Revākhaṇḍa, 62, 20.1 revāyā uttare kūle lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 62, 22.2 te 'pi yānti narā loke śāṃkare surapūjite //
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 32.2 sarvāṃl lokān bhramitvā tu devo vismayamāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 10.1 sa yāti bhāskare loke sarvavyādhivivarjite /
SkPur (Rkh), Revākhaṇḍa, 68, 11.2 te yānti śāṃkare loke sarvaduḥkhavivarjite //
SkPur (Rkh), Revākhaṇḍa, 69, 1.3 sthāpitaṃ bhūmiputreṇa lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 70, 3.3 tasya pāpakṣayaḥ pārtha sūryaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 72, 1.4 sthāpitaṃ maṇināgena lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 72, 2.3 kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 72, 16.3 asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 72, 37.3 mama loke nivāsaśca tava putra bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 72, 38.4 upakārāya lokānāṃ mama nāmnaiva śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 72, 43.2 te yānti ca pare loke sarvapāpavivarjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 50.1 sa yāti paramaṃ lokaṃ yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 72, 64.1 so'pi pāpairvinirmuktaḥ śivaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 73, 6.2 lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 73, 6.3 lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 7.1 lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 73, 7.2 tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 73, 15.2 pitaraścoddhṛtās tena śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 73, 22.1 śivaloke vasitvā tu yadā martyeṣu jāyate /
SkPur (Rkh), Revākhaṇḍa, 74, 2.1 sthāpitaṃ gautamenaiva lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 75, 5.2 sa yāti paramaṃ lokaṃ śaṅkarasya vaco yathā //
SkPur (Rkh), Revākhaṇḍa, 76, 7.1 lokopakārahetośca sthīyatāṃ girinandini /
SkPur (Rkh), Revākhaṇḍa, 76, 21.1 pretā yāntu pare loke tīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 8.2 pātāle martyaloke vā svarge vāpi maheśvara //
SkPur (Rkh), Revākhaṇḍa, 78, 9.2 tīrthaṃ lokeṣu vikhyātaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 78, 18.3 te yānti paramaṃ lokaṃ piṇḍadānaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 8.1 paścātpūrṇe tataḥ kāle martyaloke prajāyate /
SkPur (Rkh), Revākhaṇḍa, 82, 9.1 te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 10.1 te yānti bhāskare loke parame duḥkhanāśane /
SkPur (Rkh), Revākhaṇḍa, 82, 10.2 bhāskarādaiśvare loke caiśvarād anivartake //
SkPur (Rkh), Revākhaṇḍa, 82, 11.1 nīyate sa pare loke yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 83, 29.2 upakārāya lokānāṃ nāmāni tava mārute //
SkPur (Rkh), Revākhaṇḍa, 83, 85.1 te yānti śāṃkare loke sarvapāpakṣayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 83, 115.2 asamarthāya ye dadyur viṣṇuloke prayānti te //
SkPur (Rkh), Revākhaṇḍa, 83, 116.1 asau loke cyuto rājanbhūtale dvijamandire /
SkPur (Rkh), Revākhaṇḍa, 84, 3.2 mahānandas tadā jātastriṣu lokeṣu putraka //
SkPur (Rkh), Revākhaṇḍa, 84, 45.2 anumantrya munīṃllokāndevatāśca nijaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 84, 46.2 niyamena tato lokaiḥ kartavyaṃ liṅgadarśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 75.1 sa yāti śāṅkare loka iti me satyabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 85, 78.2 sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 79.2 satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 85.2 satyalokamavāpnoti gopradāyī nareśvara //
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 89, 2.1 sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 90, 9.2 gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 90, 19.1 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā /
SkPur (Rkh), Revākhaṇḍa, 90, 71.2 tadāprabhṛti loke 'smiñjalaśāyī mahīpate //
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 90, 80.1 snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 80.2 te yānti paramaṃ lokaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 90, 87.1 te dhanyā mānuṣe loke vandyā hi bhuvi mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 115.1 vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari /
SkPur (Rkh), Revākhaṇḍa, 90, 115.2 prāṇatyāgāt paraṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 8.1 sa vased bhāskare loke viriñcidivasaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 92, 8.2 etasmāt kāraṇād rājanhasito lokaśāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 92, 28.1 ete ghorā yāmyaloke śrūyante dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 93, 1.3 vikhyātaṃ bhārate loke gaṅgāyāḥ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 93, 4.1 atastadviśrutaṃ loke kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 95, 6.1 sthāpitaḥ śaṅkarastatra lokānugrahakāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 95, 11.2 tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 20.1 pitṝṇāṃ paramaṃ lokaṃ yadīccheddharmanandana /
SkPur (Rkh), Revākhaṇḍa, 97, 22.1 dharmeṇa pālayellokānīśavatpūjyate sadā /
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 105.1 jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare /
SkPur (Rkh), Revākhaṇḍa, 97, 164.2 kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 169.2 vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 172.1 sauraṃ ca śāṃkaraṃ lokaṃ vairañcaṃ vaiṣṇavaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, 97, 174.2 nāsti viprasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 97, 175.1 yamaloke mahāghore patantaṃ yo 'bhirakṣati /
SkPur (Rkh), Revākhaṇḍa, 97, 179.2 sūryalokamasau bhittvā prayāti śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 98, 1.3 vikhyātaṃ triṣu lokeṣu svargasopānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 98, 16.3 prabhāseśa iti khyātaṃ sarvalokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 98, 20.1 gopradātā labhetsvargaṃ satyalokaṃ vareśvara /
SkPur (Rkh), Revākhaṇḍa, 98, 22.2 sa prāpnoti paraṃ lokaṃ yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 98, 33.1 sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet /
SkPur (Rkh), Revākhaṇḍa, 98, 33.1 sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet /
SkPur (Rkh), Revākhaṇḍa, 98, 33.2 krīḍate rudralokastho yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 100, 7.2 svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 14.2 putreṇa lokāñjayati pautreṇa paramā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 15.2 nāsti putrasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 103, 26.2 na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate //
SkPur (Rkh), Revākhaṇḍa, 103, 34.2 mucyante sarvapāpebhyo rudralokaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 103, 40.1 yajate vaiṣṇavāṃl lokān snānajāpyahutena ca /
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 103, 73.2 yāvadyugasahasraṃ tu rudraloke vasanti te //
SkPur (Rkh), Revākhaṇḍa, 103, 83.1 sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 95.1 caturvidhasya lokasya sūkṣmo bhūtvā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 110.2 āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 129.1 mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 103, 141.1 evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate /
SkPur (Rkh), Revākhaṇḍa, 103, 161.2 iha loke pare caiva pāpasyāpyevameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 176.1 krīḍate śāṃkare loke yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 103, 197.2 bhāskare krīḍate loke yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 108, 1.3 vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 109, 11.1 muktaṃ cakraṃ vināśāya hariṇā lokadhāriṇā /
SkPur (Rkh), Revākhaṇḍa, 109, 15.2 viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 6.2 senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 14.1 yathā bhavati lokeṣu tathā tvaṃ kartum arhasi /
SkPur (Rkh), Revākhaṇḍa, 111, 29.3 varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 40.2 iha loke pare caiva tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 112, 6.1 devānāṃ mantriṇaṃ rājan sarvalokeṣu pūjitam /
SkPur (Rkh), Revākhaṇḍa, 112, 10.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 115, 5.2 tava prasādāddeveśa sarvalokamaheśvara /
SkPur (Rkh), Revākhaṇḍa, 115, 6.1 yāvaddharādharo loke yāvaccandradivākarau /
SkPur (Rkh), Revākhaṇḍa, 115, 8.2 gataḥ surālaye loke grahabhāve niveśitaḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 1.3 tatra tiṣṭhati deveśaḥ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 2.1 avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 2.1 avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 11.1 caritaṃ ca tvayā loke devadānavaduścaram /
SkPur (Rkh), Revākhaṇḍa, 120, 17.1 kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim /
SkPur (Rkh), Revākhaṇḍa, 120, 20.3 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 14.2 jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 121, 15.2 tāvadvarṣasahasrāṇi rudraloke sa pūjyate //
SkPur (Rkh), Revākhaṇḍa, 121, 17.2 sa bhrājate naro loke somavat priyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 26.2 anivartikā gatistasya somalokānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 13.2 iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 37.2 agniloke vaset tāvad yāvat kalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 122, 38.1 evaṃ varuṇaloke 'pi vasitvā kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 122, 38.2 iha lokamanuprāpto mahādhanapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 125, 3.2 pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 15.2 pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 17.2 lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim //
SkPur (Rkh), Revākhaṇḍa, 125, 25.2 tena mantravihīnaṃ tu kāryaṃ loke na sidhyati //
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 43.1 svecchayā suciraṃ kālamiha loke nṛpo bhavet //
SkPur (Rkh), Revākhaṇḍa, 126, 7.1 vasetsa ca śive loke ye kurvanti manoharam /
SkPur (Rkh), Revākhaṇḍa, 126, 7.2 te vasanti śive loke yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 127, 4.2 sa yāti tena mānena śivaloke parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 129, 10.2 anivartikā gatistasya brahmalokān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 11.2 tāvad varṣasahasrāṇi devaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 129, 12.1 avatīrṇastato loke brahmajño jāyate kule /
SkPur (Rkh), Revākhaṇḍa, 129, 13.2 jāyate pūjito loke rājabhiḥ sa na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 2.2 mahābhayānāṃ lokasya nāgānāṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 131, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 131, 15.1 vinate tvaṃ mṛṣā loke nṛśaṃse kulapāṃsani /
SkPur (Rkh), Revākhaṇḍa, 132, 2.2 sthito lokahitārthāya saṃsārārṇavatārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 13.2 krīḍeyaṃ vāruṇe loke yādogaṇasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 14.2 vyāpakatvaṃ trilokeṣu prārthayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 133, 44.1 mṛtāṃ kālena mahatā loke yatra jaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 46.2 snātvā catuṣṭaye loke avāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 135, 1.3 tīrthaṃ sarvaguṇopetaṃ sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 136, 3.2 rūpayauvanasampannā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, 136, 5.2 krīḍayasva mayā sārddhaṃ triṣu lokeṣu pūjitā //
SkPur (Rkh), Revākhaṇḍa, 136, 22.2 krīḍayitvā yathākāmaṃ tatra loke mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 2.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 137, 5.2 ramante 'dyāpi lokeṣu svecchayā kurunandana //
SkPur (Rkh), Revākhaṇḍa, 141, 7.2 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 141, 9.1 śivalokamavāpnoti māmuvāca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 20.1 caturbhujo mama sutastriṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 33.2 teṣāṃ yuddhaṃ balasyāsīt sarvalokakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 142, 34.1 yathā tārāmaye pūrvaṃ saṅgrāme lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 142, 61.1 yāvaddhi yānti lokeṣu mahābhūtāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 142, 87.2 vasanti vāruṇe loke yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 142, 92.2 kāñcanena vimānena viṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 145, 3.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 146, 14.2 phalamāpnoti sampūrṇaṃ pitṛloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 146, 17.1 koṭivarṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 146, 38.1 yadyevaṃ na bhavettāta lokasya tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 146, 39.1 evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 39.2 maryādā sthāpitā loke yathā dharmo na naśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 41.1 loko niraṅkuśaḥ sarvo maryādālaṅghane rataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 46.1 iha loke pare caiva yadīcchecchreya ātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 62.1 krīḍanti pitṛlokasthā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 146, 73.2 akṣayāllabhate lokānpiṇḍenaikena mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 106.2 sūryatejonibhairyānairviṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 2.2 khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 8.1 tena sampāditā lokāstapasā sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 9.2 saṃtāpayati lokāṃstrīṃstannivāraya gopate //
SkPur (Rkh), Revākhaṇḍa, 150, 21.1 kāmena rahitā lokāḥ sasurāsuramānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 2.2 lokānugrahabuddhyā ca saṃsthito narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 152, 3.2 anivartikā gatistasya rudralokādasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 154, 1.3 vikhyātaṃ sarvalokeṣu svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 154, 8.2 martyaloke mahātmāsau jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 154, 9.1 brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 17.2 durvijñeyo yathā loke paramātmā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 26.1 vikrānto matimāñchūraḥ sarvalokairavañcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 43.2 vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama //
SkPur (Rkh), Revākhaṇḍa, 155, 48.1 tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 48.2 nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 155, 57.1 yamamārge 'pi vihitaṃ svargalokamivāparam /
SkPur (Rkh), Revākhaṇḍa, 155, 66.1 nāyāto mama loke tu sarvapāpabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 155, 69.1 paśyantau vividhāṃ ghorāṃ narake lokayātanām /
SkPur (Rkh), Revākhaṇḍa, 155, 79.1 iha mānuṣyake loke dīnāndhāśca bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 155, 105.1 sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati /
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 156, 1.2 nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara /
SkPur (Rkh), Revākhaṇḍa, 156, 20.2 sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 29.1 hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 34.1 anivartikā gatis tasya rudralokād asaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 156, 38.1 tāvad varṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 157, 1.3 vāsudevasya tīrthaṃ tu sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 157, 9.2 tāvadvarṣasahasrāṇi viṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 158, 2.2 pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 158, 8.1 sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam /
SkPur (Rkh), Revākhaṇḍa, 158, 21.2 na tasya punarāvṛttiḥ śivalokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 159, 9.1 acīrṇaprāyaścittānāṃ yamaloke hyanekadhā /
SkPur (Rkh), Revākhaṇḍa, 159, 11.2 vistīrṇayātanā ye tu lokamāyānti cihnitāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 97.1 manvantaraṃ śive loke vāso bhavati durlabhe /
SkPur (Rkh), Revākhaṇḍa, 159, 101.2 vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 162, 3.2 mucyate sarvapāpaiśca rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 162, 4.1 krīḍitvā ca yathākāmaṃ rudraloke mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 4.2 sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 13.1 sūryaloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 166, 8.1 sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 20.2 vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 1.3 tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 168, 41.1 anivartikā gatistasya rudralokādasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 169, 3.2 āścaryametallokeṣu yattvayā kathitaṃ mune /
SkPur (Rkh), Revākhaṇḍa, 169, 23.2 tejasvinī rūpavatī sarvalokamanoharā //
SkPur (Rkh), Revākhaṇḍa, 169, 24.1 devagandharvaloke 'pi tādṛśī nāsti kāminī /
SkPur (Rkh), Revākhaṇḍa, 171, 20.2 tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 172, 10.1 anādityamayaṃ lokaṃ nirvaṣaṭkāramākulam /
SkPur (Rkh), Revākhaṇḍa, 172, 50.2 sarvapāpavinirmukto rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 172, 55.2 anivartikā gatis teṣāṃ rudraloke hyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 172, 80.2 anivartikā gatistasya śivalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 172, 81.1 kālena mahatāviṣṭo martyaloke samāviśet /
SkPur (Rkh), Revākhaṇḍa, 172, 88.2 krīḍanti pitarastasya svargaloke yadṛcchayā //
SkPur (Rkh), Revākhaṇḍa, 173, 11.2 vikhyātaṃ triṣu loke brahmahatyāharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 173, 14.2 śuddheśvarābhidhānaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 173, 15.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 174, 3.1 krīḍitvā suciraṃ kālaṃ śivaloke narādhipa /
SkPur (Rkh), Revākhaṇḍa, 174, 7.2 tāvadyugasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 174, 10.1 padmasaṃkhyā śive loke modate kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 176, 10.3 prāhuste sahitā devaṃ śaṅkaraṃ lokaśaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 177, 5.2 tāvadvarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 178, 7.2 samārādhya jagannāthaṃ śaṅkaraṃ lokaśaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 10.2 goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 31.2 yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham //
SkPur (Rkh), Revākhaṇḍa, 178, 35.2 anivartikā gatisteṣāṃ viṣṇulokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 179, 1.3 sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 180, 41.2 pūjyamāno gatastatra yatra lokā nirāmayāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 43.3 snānaṃ kurvanti bahavo lokā hyatra maheśvara //
SkPur (Rkh), Revākhaṇḍa, 180, 46.2 asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate //
SkPur (Rkh), Revākhaṇḍa, 180, 47.1 yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati /
SkPur (Rkh), Revākhaṇḍa, 180, 67.1 pūtātmā tena puṇyena rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 180, 74.2 agniloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 180, 75.2 dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 180, 78.2 akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate //
SkPur (Rkh), Revākhaṇḍa, 180, 79.2 anivartikā gatis tasya rudralokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 181, 13.1 satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja /
SkPur (Rkh), Revākhaṇḍa, 181, 21.3 yena me śraddadhatyeṣā gaurī lokaikasundarī //
SkPur (Rkh), Revākhaṇḍa, 181, 35.2 yadā sarvaiḥ parityakto lokālokaiḥ sureśvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 37.1 sarvalokaiḥ parityaktamanāthamiva taṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 12.3 devalokaṃ jagāmāśu lakṣmīr ṛṣisamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 40.1 vāsas teṣāṃ śive loke matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 59.2 svamūrti tatra muktvā tu brahmalokaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 182, 63.2 sa yāti paramaṃ lokam iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 184, 2.1 dhautapāpaṃ tu tattena nāmnā lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 184, 31.1 evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 185, 3.2 śivalokaṃ mṛto yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 186, 4.2 durlabhaṃ triṣu lokeṣu dadāmi tava khecara //
SkPur (Rkh), Revākhaṇḍa, 186, 40.2 mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 2.2 svayaṃ tiṣṭhati lokātmā sarveṣāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 189, 9.3 tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau //
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 16.2 jagāma prabhayā pūrṇaḥ somalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 17.2 tāvad yugasahasrāṇi tasya lokaṃ samaśnute //
SkPur (Rkh), Revākhaṇḍa, 190, 33.2 anivartikā gatistasya somalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 192, 47.2 dhāmabhūtasya lokānām anāder apratiṣṭhataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 55.2 nārāyaṇa prasīdeśa sarvalokaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 192, 78.2 pṛthagvijñānamātraiva lokasaṃvyavahāravat //
SkPur (Rkh), Revākhaṇḍa, 192, 83.1 bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 6.2 paśyatehākhilāṃl lokān mama dehe surāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 26.1 pādau dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 37.2 divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 16.1 sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 195, 19.2 akṣaye viṣṇuloke 'sau modate caritavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 30.1 devalokān atikramya viṣṇulokaṃ prapadyate /
SkPur (Rkh), Revākhaṇḍa, 195, 30.1 devalokān atikramya viṣṇulokaṃ prapadyate /
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 197, 11.1 sūryaloke vaset tāvad yāvat kalpaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //
SkPur (Rkh), Revākhaṇḍa, 198, 49.2 na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 198, 62.3 sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā //
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 25.2 brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 202, 6.2 gīyamānastu gandharvair rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 204, 7.2 apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 9.1 pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 204, 16.2 anivartikā gatī rājanrudralokādasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 206, 6.1 tataḥ kālena mahatā tviha loke nareśvara /
SkPur (Rkh), Revākhaṇḍa, 207, 9.1 sarvavyādhivinirmuktaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 1.3 vikhyātaṃ triṣu lokeṣu pitṝṇām ṛṇamocanam //
SkPur (Rkh), Revākhaṇḍa, 209, 56.2 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 209, 125.2 bhaktyā saṃcintya sānnidhye śaṅkaraṃ lokaśaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 209, 160.2 rājansamaṃ tato loke phalaṃ bhavati sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 209, 182.2 anivartikā gatī rājañchivalokān nirantaram //
SkPur (Rkh), Revākhaṇḍa, 209, 183.1 athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati /
SkPur (Rkh), Revākhaṇḍa, 209, 183.1 athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati /
SkPur (Rkh), Revākhaṇḍa, 210, 5.2 anivartikā gatis tasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 211, 1.2 āścaryabhūtaṃ lokasya devadevena yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 214, 14.2 pratyayārthaṃ sthitaṃ liṅgaṃ lokānugrahakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 214, 15.2 devamārgam iti khyātaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 214, 16.2 pañcāyatanamāsādya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 214, 17.2 na bhavet punarāvṛttī rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 216, 3.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 217, 3.2 anivartikā gatis tasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 218, 2.3 mānuṣaṃ rūpamāsthāya lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 219, 5.2 siddhā mṛtāḥ padaṃ yānti pitṛlokaṃ dhruvaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 219, 6.2 devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 4.2 āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 220, 6.1 ye kecid durlabhāḥ praśnāstriṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 220, 8.3 durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 220, 47.1 vimānavaramārūḍhaḥ svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 220, 55.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 221, 26.3 dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 221, 27.3 ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 222, 10.2 tilādeśvarasaṃjñāṃ ca prāpa lokādapi prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 13.3 rudralokam avāpnoti punāty ā saptamaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 222, 15.1 svargalokasthitāḥ śrāddhair brāhmaṇānāṃ ca bhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 9.2 sarvaśokavinirmuktaḥ svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 224, 7.2 siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam //
SkPur (Rkh), Revākhaṇḍa, 224, 8.2 devalokaṃ gatās tatra iti me niścitā matiḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 11.1 śivalokamavāpnoti yāvadindrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 225, 16.1 dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam /
SkPur (Rkh), Revākhaṇḍa, 225, 18.1 gaurīlokamanuprāptasakhitve 'dyāpi modate /
SkPur (Rkh), Revākhaṇḍa, 225, 20.1 sa pāpairvividhairmukto lokamāpnoti śāṃkaram /
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 226, 13.2 tena nāmnā svayaṃ tasthau lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 226, 19.2 pāpadoṣavinirmukto brahmaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 12.2 trividhaṃ kāraṇaṃ loke dharmapanthānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 229, 15.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 229, 27.1 śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 2.1 vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 53.1 triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam /
SkPur (Rkh), Revākhaṇḍa, 232, 12.2 narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 232, 18.1 dhruvaṃ loke hitārthāya śivena svaśarīrataḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 21.2 vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam //
SkPur (Rkh), Revākhaṇḍa, 232, 23.1 kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 232, 40.1 iha loke pare caiva nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 232, 54.2 śivaloke sthitis tasya purāṇākṣaravatsarī //
Sātvatatantra
SātT, 1, 12.1 sarvalokaikanilayo bhagavān iti śabdyate /
SātT, 1, 38.2 tatra lokamayaṃ yāvat taṃ virājaṃ vido viduḥ //
SātT, 1, 46.2 svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ //
SātT, 1, 47.2 viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā //
SātT, 1, 50.2 śuddhasattvamayān śāntān lokapremāspadān śṛṇu //
SātT, 2, 2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai /
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 15.2 lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai //
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 2, 60.1 gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke /
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 3, 37.1 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 43.1 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham /
SātT, 3, 53.1 sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ /
SātT, 3, 53.2 muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ //
SātT, 4, 8.2 bhaktān jānīhi me deva sarvalokapraṇāmakān //
SātT, 4, 73.2 hariprītiparā ete bhaktā lokapraṇāmakāḥ //
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //
SātT, 5, 1.3 caturyuge 'py abhimataṃ sarvalokasukhāvaham //
SātT, 5, 24.2 evaṃ cintayato rūpaṃ viṣṇor lokamanoharam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 36.2 sātvatāgamakṛllokahitāhitaprasūcakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 lokapitṛgaṇādhīśaḥ pitṛstutamahāpadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 dhruvastutapado viṣṇulokado lokapūjitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 dhruvastutapado viṣṇulokado lokapūjitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 58.2 ramāpriyakaraḥ śrīmān nijalokapradarśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 104.2 purāṇabhāratācāryaḥ kalilokahitaiṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.2 devakīnandano lokanandikṛd bhaktabhītibhit //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.2 dhṛtagovardhanagirir vrajalokābhayapradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 138.1 vrajavāsijanaślāghyo nijalokapradarśakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 209.2 abjayonir haṃsavāhaḥ sarvalokapitāmahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.2 nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate //
SātT, 7, 16.3 etad varṇaya lokasya hitāya jñānakāraṇam //
SātT, 7, 25.2 hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati //
SātT, 7, 49.4 anugrahāya lokānāṃ bhagavan mama cāpi hi //
SātT, 8, 17.1 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ /
SātT, 9, 4.2 avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan //
SātT, 9, 11.1 dṛṣṭvā tathāvidhān lokān pāpāśaṅkitamānasaḥ /
SātT, 9, 24.1 etāvad uktvā bhagavān gato lokam alaukikam /
SātT, 9, 27.2 kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ //
SātT, 9, 29.1 mama teṣāṃ ca saṃvādaṃ kalā lokamanoharāḥ /
SātT, 9, 29.2 abhavaṃs tatra śāstrāṇi sarvalokahitāni vai //
SātT, 9, 34.2 varteta sarvalokasya ihāmutraphalapradam //
SātT, 9, 43.2 sāpi kāmukalokānāṃ kāmitāphalasiddhaye /
SātT, 9, 44.2 śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ //
SātT, 9, 46.1 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 11.6 śarīraṃ varuṇaloke /
Tarkasaṃgraha, 1, 12.6 śarīram ādityaloke /
Tarkasaṃgraha, 1, 13.6 śarīraṃ vāyuloke /
Uḍḍāmareśvaratantra
UḍḍT, 2, 48.1 yena vijñānamātreṇa loko bhavati kiṃkaraḥ /
UḍḍT, 7, 2.1 oṣadhī sā budhaiḥ proktā cāṇḍālī lokaviśrutā /
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 24.2 māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ //
UḍḍT, 9, 24.2 māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ //
UḍḍT, 9, 25.1 tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ /
UḍḍT, 9, 58.1 yatprabhāvena loke 'smin durlabhaṃ rājyam āpnuyāt /
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 7.2 tayānantam lokam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyeti //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 4, 4, 2.3 parāpuro nipuro ye bharanty agniṣṭāṃllokāt praṇudāty asmāt /
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 13, 1.9 ātmasani prajāsany abhayasani paśusani lokasani /
ŚāṅkhŚS, 4, 14, 36.2 jātavedo vahasva enaṃ sukṛtāṃ yatra lokaḥ /
ŚāṅkhŚS, 15, 17, 6.2 putraṃ brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 3, 8.0 tenemaṃ lokam āpnoti //
ŚāṅkhŚS, 16, 8, 20.0 tenāntarikṣalokam āpnoti //
ŚāṅkhŚS, 16, 8, 25.0 tenāmum lokam āpnoti //
ŚāṅkhŚS, 16, 21, 2.1 trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 21, 13.0 ayaṃ vai loko rathantaram //
ŚāṅkhŚS, 16, 21, 14.0 antarikṣaloko vāmadevyam //
ŚāṅkhŚS, 16, 21, 15.0 asau loko bṛhat //
ŚāṅkhŚS, 16, 21, 16.0 eteṣām eva lokānām āptyai //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //
ŚāṅkhŚS, 16, 22, 10.0 etenāsmāllokāt prajigāṃsan yajeta //
ŚāṅkhŚS, 16, 22, 13.0 ayaṃ loko gāyatras tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhŚS, 16, 22, 13.0 ayaṃ loko gāyatras tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //