Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 4, 4, 6.4 tasmāllokāt punar aity asmai lokāya karmaṇe /
Gopathabrāhmaṇa
GB, 1, 4, 14, 14.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 4, 22, 15.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
Jaiminīyabrāhmaṇa
JB, 1, 100, 15.0 sa yo haivaṃ vidvāṃs tryudāsāṃ gāyaty abhi ha bhrātṛvyalokāya vijayate //
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 259, 2.0 tad yan mithunāj jāyate tad asmai lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
Kauśikasūtra
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
Kāṭhakasaṃhitā
KS, 7, 7, 43.0 tās tā amuṣmai lokāya sapta grāmyāḥ //
KS, 21, 4, 73.0 ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 9, 5, 46.0 svargāya lokāya kaṃ saumyo 'dhvara ijyate //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.1 te suvargāya lokāyāgnim acinvanta /
TB, 1, 1, 5, 3.1 suvargāya vā eṣa lokāyādhīyate /
TB, 2, 2, 8, 1.8 amuṣmai vai lokāya ṣaḍḍhotā /
TB, 3, 1, 5, 6.10 brahmalokāya svāhābhijityai svāheti //
Taittirīyasaṃhitā
TS, 1, 7, 6, 15.1 suvargāya hi lokāya viṣṇukramāḥ kramyante //
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 5, 4, 27.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 7, 1.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 6, 1, 2, 22.0 asmā evainā lokāya śamayati //
TS, 6, 1, 8, 5.10 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ /
TS, 6, 3, 2, 1.1 suvargāya vā etāni lokāya hūyante yad vaisarjanāni /
TS, 6, 3, 8, 1.4 suvargāya vā eṣa lokāya nīyate yat //
TS, 6, 4, 2, 51.0 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ //
TS, 6, 5, 4, 1.0 suvargāya vā ete lokāya gṛhyante yad ṛtugrahāḥ //
TS, 6, 6, 1, 1.0 suvargāya vā etāni lokāya hūyante yad dākṣiṇāni //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 17.2 yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 1.1 tā vā etā devalokāya yujyante yat parācyaḥ //
ṢB, 2, 2, 2.1 pratīcyo manuṣyalokāya //
Buddhacarita
BCar, 13, 5.1 yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam /
Mahābhārata
MBh, 1, 220, 7.2 jagāma pitṛlokāya na lebhe tatra tat phalam //
MBh, 2, 66, 29.2 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ //
MBh, 3, 89, 16.1 bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ /
MBh, 5, 27, 9.2 aśraddadhat paralokāya mūḍho hitvā dehaṃ tapyate pretya mandaḥ //
MBh, 5, 95, 19.2 mātalir nāgalokāya cakāra gamane matim //
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 50, 74.2 prāhiṇonmṛtyulokāya tad adbhutam ivābhavat //
MBh, 6, 51, 34.2 sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate //
MBh, 6, 60, 30.2 nināya samare bhīmaḥ paralokāya māriṣa //
MBh, 6, 84, 22.2 prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ //
MBh, 6, 99, 18.1 anayan paralokāya śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 103, 84.1 tathoktavati gāṅgeye paralokāya dīkṣite /
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 6, 111, 4.1 preṣitāḥ paralokāya paramāstraiḥ kirīṭinā /
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 6, 112, 86.2 apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa //
MBh, 7, 13, 17.2 vahantīṃ pitṛlokāya śataśo rājasattama //
MBh, 7, 27, 30.2 prāhiṇonmṛtyulokāya tato 'krudhyad dhanaṃjayaḥ //
MBh, 7, 29, 6.2 prāhiṇonmṛtyulokāya kruddho bāṇair dhanaṃjayaḥ //
MBh, 7, 60, 28.2 yiyāsur yamalokāya mama vīryaṃ pratīkṣate //
MBh, 7, 68, 50.2 prāhiṇonmṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 118, 17.2 yiyāsur brahmalokāya prāṇān prāṇeṣvathājuhot //
MBh, 7, 120, 2.2 bhūriśravasi saṃkrānte paralokāya bhārata /
MBh, 7, 120, 74.3 anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ //
MBh, 7, 122, 14.1 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ /
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 7, 128, 9.2 preṣayan paralokāya vicaranto hyabhītavat //
MBh, 7, 130, 12.2 preṣayanmṛtyulokāya sarvān iṣubhir āśugaiḥ //
MBh, 7, 130, 13.2 tān sarvān preṣayāmāsa paralokāya bhārata //
MBh, 7, 132, 23.2 prāhiṇonmṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ //
MBh, 7, 132, 25.2 prāhiṇonmṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ //
MBh, 7, 135, 31.3 neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam //
MBh, 7, 136, 3.2 prāhiṇonmṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ //
MBh, 7, 136, 5.2 prāhiṇonmṛtyulokāya kirīṭī niśitaiḥ śaraiḥ //
MBh, 7, 145, 58.2 yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ //
MBh, 7, 166, 22.1 gataḥ sa vīralokāya pitā mama na saṃśayaḥ /
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 8, 58, 2.2 prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ //
MBh, 9, 8, 5.2 śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata //
MBh, 9, 8, 33.1 tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām /
MBh, 9, 51, 10.2 cakāra gamane buddhiṃ paralokāya vai tadā //
MBh, 10, 8, 74.2 prāhiṇonmṛtyulokāya drauṇiḥ praharatāṃ varaḥ //
MBh, 12, 291, 46.2 sāttvikā devalokāya gacchanti sukhabhāginaḥ //
Rāmāyaṇa
Rām, Utt, 5, 14.2 prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ //
Rām, Utt, 6, 42.2 prayātā devalokāya yoddhuṃ daivataśatravaḥ //
Rām, Utt, 94, 15.1 atha vā vijigīṣā te suralokāya rāghava /
Agnipurāṇa
AgniPur, 14, 10.1 vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /
Daśakumāracarita
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
Kūrmapurāṇa
KūPur, 2, 31, 65.1 brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan /
Liṅgapurāṇa
LiPur, 1, 7, 54.2 prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ //
LiPur, 1, 24, 66.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 71.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 90.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃvṛtāḥ /
LiPur, 1, 24, 94.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 99.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 103.1 naiṣṭhikaṃ vratamāsthāya rudralokāya te gatāḥ /
LiPur, 1, 24, 107.1 vimalā brahmabhūyiṣṭhā rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 111.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gataḥ /
LiPur, 1, 24, 114.1 te 'pi tenaiva mārgeṇa rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 120.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 34, 26.2 rudralokāya kalpānte saṃsthitāḥ śivatejasā //
LiPur, 1, 72, 133.1 saptalokāya pātālanarakeśāya vai namaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.2 sattraṃ svargāya lokāya sahasrasamam āsata //
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 4, 24, 40.2 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase //
Garuḍapurāṇa
GarPur, 1, 33, 16.3 sa pāpaṃ bhasmasātkṛtvā viṣṇulokāya kalpate //
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
GarPur, 1, 107, 37.1 asau svargāya lokāya svāhetyājyāhutiḥ sakṛt /
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
Kathāsaritsāgara
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
Narmamālā
KṣNarm, 2, 68.2 nihatānekalokāya sarpāyevāpamṛtyave //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 22.2 asau svargāya lokāya svāhety ekāhutiṃ sakṛt //