Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bodhicaryāvatāra
Saṃvitsiddhi
Bhāgavatapurāṇa
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
Kāṭhakasaṃhitā
KS, 8, 4, 43.0 anayor lokayor vyavagṛhītyai //
KS, 8, 4, 46.0 atho anayor eva lokayor vyavagṛhītyai //
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 5, 79.1 agna āyāhi vītaya iti yad āha anayor lokayor vītyai //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 4, 70.1 anayor lokayoḥ savīryatvāya //
TS, 5, 4, 6, 40.0 anayor lokayor vidhṛtyai //
TS, 6, 1, 1, 7.0 dikṣv atīkāśān karoty ubhayor lokayor abhijityai //
TS, 6, 6, 4, 6.0 vedyantasya saṃdhau minoty ubhayor lokayor abhijityai //
Āpastambadharmasūtra
ĀpDhS, 2, 2, 3.2 tac cakravad ubhayor lokayoḥ sukha eva vartate //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
Mahābhārata
MBh, 15, 12, 20.2 ubhayor lokayostāta prāptaye nityam eva ca //
Bodhicaryāvatāra
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
Saṃvitsiddhi
SaṃSi, 1, 163.1 ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 16, 5.2 kāle kāle yathābhāgaṃ lokayorubhayorhitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //