Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Viṣṇupurāṇa
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
Aitareyabrāhmaṇa
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
Jaiminīyabrāhmaṇa
JB, 1, 17, 3.0 dvā u haiva lokau //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 116, 12.0 imau vai lokau saha santau vyaitām //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 145, 1.0 imau vai lokau saha santau vyaitām //
JB, 1, 252, 7.0 catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau //
JB, 1, 300, 14.0 dvāv imau lokāv āviṣṭamāv iva //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
Taittirīyasaṃhitā
TS, 5, 1, 5, 78.1 vā imau lokau vyaitām //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 4, 71.1 tasmād imau lokau samāvadvīryau //
TS, 5, 4, 6, 39.0 virājemau lokau vidhṛtau //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 15.0 evaṃvṛttāv anantalokau bhavataḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
Mahābhārata
MBh, 1, 96, 53.88 ubhau ca lokau kīrtiśca samūlau saphalau hṛtau /
MBh, 3, 156, 14.2 yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau //
MBh, 5, 95, 17.1 devamānuṣalokau dvau mānasenaiva cakṣuṣā /
MBh, 15, 43, 12.3 yajñe kurukulaśreṣṭha tasya lokāvubhau jitau //
Viṣṇupurāṇa
ViPur, 3, 11, 2.3 sadācāravatā puṃsā jitau lokāvubhāvapi //
Haribhaktivilāsa
HBhVil, 3, 11.2 sadācāravatā puṃsā jitau lokāv ubhāv api //