Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tattvavaiśāradī
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Parāśarasmṛtiṭīkā
Rasamañjarī
Skandapurāṇa
Tantrāloka
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 20.0 tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā //
AĀ, 1, 4, 3, 3.0 prāṇo vai sūdadohāḥ prāṇenemaṃ lokaṃ saṃtanoti //
AĀ, 1, 4, 3, 6.0 prāṇo vai sūdadohāḥ prāṇenāntarikṣalokaṃ saṃtanoti //
AĀ, 1, 4, 3, 9.0 prāṇo vai sūdadohāḥ prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 3, 3, 1.0 sa eṣa puruṣaḥ samudraḥ sarvaṃ lokam ati //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 8, 5.4 svargaṃ lokam apyeti vidvān //
AĀ, 5, 3, 2, 12.1 lokam brahmavarcasam abhayaṃ yajñasamṛddhiṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 7, 1.0 svargaṃ vā etena lokam upa prayanti yat prāyaṇīyas tat prāyaṇīyasya prāyaṇīyatvam //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 3.0 svasti hainam atyarjanti svargaṃ lokam abhi ya evaṃ veda //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 21, 6.0 etābhir hāśvinoḥ kakṣīvān priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 24, 12.0 avatsāro vā etenāgneḥ priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 8.0 ati ha vā enam arjate svargaṃ lokam abhi ya evaṃ veda //
AB, 3, 47, 9.0 ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 20, 2.0 svargam eva tal lokaṃ rohati ya evaṃ veda //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 2, 4.0 tad u gārtsamadam etena vai gṛtsamada indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 5, 24, 7.0 ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 4, 10.0 te devā evaṃ kᄆptena yajñenāpāsurān pāpmānam aghnatājayan svargaṃ lokam //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 6, 6.0 tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 11.0 na ha vai te yajamānaṃ svargaṃ lokam abhi voᄆhum arhanti ye sapta saptānvāhuḥ //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
Atharvaprāyaścittāni
AVPr, 1, 2, 6.0 tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ prathamo jigāya //
AVPr, 1, 3, 1.0 atha yo 'gnihotreṇodeti svargaṃ vā eṣa lokaṃ yajamānam abhivahati //
AVPr, 2, 6, 1.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam /
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 72, 1.2 teṣāṃ vare yaḥ prathamo jigāya tasyāhaṃ lokam anūd bhideyam //
Atharvaveda (Śaunaka)
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 4, 11, 6.2 tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ //
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 4, 14, 6.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 4, 34, 2.1 anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam /
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 6, 119, 1.2 vaiśvānaro no adhipā vasiṣṭha ud in nayāti sukṛtasya lokam //
AVŚ, 6, 120, 1.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 6, 121, 2.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 4.1 vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam /
AVŚ, 6, 122, 3.1 anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 7, 83, 4.2 duṣvapnyaṃ duritaṃ niṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 8, 9, 15.2 pañca diśaḥ pañcadaśena kᄆptās tā ekamūrdhnīr abhi lokam ekam //
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 12.2 sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu //
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 9, 5, 16.2 taṃ lokaṃ puṇyaṃ pra jñeṣam //
AVŚ, 9, 5, 22.1 aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe /
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 6, 9.1 yad upariśayanam āharanti svargam eva tena lokam ava runddhe //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 61.1 āpnotīmaṃ lokam āpnoty amum //
AVŚ, 11, 1, 8.2 atha gacchema sukṛtasya lokam //
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 1, 37.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 11, 8, 11.2 śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat //
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 3, 7.1 prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 12, 3, 16.2 trayastriṃśad devatās tānt sacante sa naḥ svargam abhi neṣa lokam //
AVŚ, 12, 3, 17.1 svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma /
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 12, 3, 38.1 upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ /
AVŚ, 12, 3, 39.2 saṃ tat sṛjethāṃ saha vāṃ tad astu sampādayantau saha lokam ekam //
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 12, 4, 36.2 athāhur nārakaṃ lokaṃ nirundhānasya yācitām //
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 40.2 adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade //
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
AVŚ, 18, 2, 47.2 te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ //
AVŚ, 18, 2, 53.1 agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam /
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
AVŚ, 18, 4, 2.2 tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam //
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 13.1 yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 48.1 bhartṛhite yatamānāḥ svargaṃ lokaṃ jayeran //
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 7, 23.2 brahmalokam abhijayatīti vijñāyate //
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 3, 9, 12.1 aparā dvādaśa vedasaṃhitā adhītya tābhir uśanaso lokam avāpnoti //
BaudhDhS, 3, 9, 13.1 aparā dvādaśa vedasaṃhitā adhītya tābhir bṛhaspater lokam avāpnoti //
BaudhDhS, 3, 9, 14.1 aparā dvādaśa vedasaṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 2, 6, 31.3 sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 17.0 suvargaṃ lokaṃ na prajānīyāt //
BaudhŚS, 16, 27, 20.0 sā prajānatī suvargaṃ lokam eti //
BaudhŚS, 18, 14, 11.0 uruṃ no lokam anuneṣi vidvān iti vaiśvadevasya //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.3 tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.7 ātmānam eva lokam upāsīta /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 5, 13.5 sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati /
BĀU, 1, 5, 13.6 atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati //
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 8.6 yā hutā ujjvalanti devalokam eva tābhir jayati /
BĀU, 3, 1, 8.8 yā hutā atinedante pitṛlokam eva tābhir jayati /
BĀU, 3, 1, 8.10 yā hutā adhiśerate manuṣyalokam eva tābhir jayati /
BĀU, 3, 1, 9.6 anantam eva sa tena lokaṃ jayati //
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 2, 12.4 anantam eva sa tena lokaṃ jayati //
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 4, 3, 7.2 sa hi svapno bhūtvemaṃ lokam atikrāmati mṛtyo rūpāṇi //
BĀU, 4, 4, 8.3 tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ //
BĀU, 4, 4, 21.14 etam eva pravrājino lokam icchantaḥ pravrajanti //
BĀU, 5, 3, 1.10 eti svargaṃ lokaṃ ya evaṃ veda //
BĀU, 5, 10, 1.12 sa lokam āgacchaty aśokam ahimam /
BĀU, 5, 11, 1.2 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.4 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.6 paramaṃ haiva lokaṃ jayati ya evaṃ veda //
BĀU, 6, 2, 2.3 vettho yathemaṃ lokaṃ punar āpadyantā3 iti /
BĀU, 6, 2, 15.5 māsebhyo devalokam /
BĀU, 6, 2, 16.5 māsebhyaḥ pitṛlokam /
Chāndogyopaniṣad
ChU, 1, 8, 5.4 na svargaṃ lokam atinayed iti hovāca /
ChU, 1, 8, 5.5 svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 1, 8, 7.6 na pratiṣṭhāṃ lokam atinayed iti hovāca /
ChU, 1, 8, 7.7 pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 2, 24, 5.3 lokaṃ me yajamānāya vinda /
ChU, 2, 24, 9.3 lokaṃ me yajamānāya vinda /
ChU, 2, 24, 13.3 lokaṃ me yajamānāya vindata //
ChU, 3, 13, 6.3 pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda //
ChU, 5, 10, 4.1 māsebhyaḥ pitṛlokam /
ChU, 7, 3, 1.6 imaṃ ca lokam amuṃ ceccheyety athecchate /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 8, 5.4 etena hy amuṃ lokaṃ jeṣyanto manyante //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Gautamadharmasūtra
GautDhS, 1, 3, 8.1 evaṃvṛtto brahmalokam āpnoti jitendriyaḥ //
GautDhS, 3, 10, 50.1 dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām //
Gopathabrāhmaṇa
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 15, 27.0 ādityā vā ita uttamā amuṃ lokam āyan //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 3, 8, 2.0 atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 10, 7.0 atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 21.0 pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati //
GB, 1, 4, 2, 5.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 4, 4, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 20, 19.0 tathā rūḍhvā svargaṃ lokam adhyārohanti //
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 5, 24, 2.1 ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya /
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 17, 13.0 devalokaṃ hy adhyārohanti //
GB, 2, 3, 17, 21.0 etena ha sma vā aṅgirasaḥ svargaṃ lokam āyan //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 5, 13, 7.0 svargam evaitābhir lokaṃ vivṛṇoti //
GB, 2, 5, 13, 14.0 svargam evaitayāharahar lokam avarunddhe //
GB, 2, 5, 14, 7.0 evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.5 adurmaṅgalīḥ patilokam āviśa śaṃ na edhi dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
JaimGS, 2, 8, 21.0 athāparā dvādaśa saṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
JaimGS, 2, 8, 22.0 athāparā dvādaśa saṃhitā adhītya tābhir uśanaso lokam avāpnoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 1.1 devā vai svargaṃ lokam aipsan /
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 1, 15, 2.3 tathā no 'nuśādhi yathā svargaṃ lokam āpnuyāmeti //
JUB, 1, 15, 3.1 tān abravīt sāmnānṛcena svargaṃ lokam prayāteti /
JUB, 1, 15, 3.2 te sāmnānṛcena svargaṃ lokam prāyan //
JUB, 1, 15, 5.1 devā vai svargaṃ lokam āyan /
JUB, 1, 15, 5.3 te svargaṃ lokam ajayan //
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 16, 6.2 sa svargaṃ lokam ārohat //
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 37, 2.4 svayāgayā prātassavanasyodgāyaty ṛdhnotīmaṃ lokam //
JUB, 1, 37, 3.4 svayāgayā mādhyandinasya savanasyodgāyaty ṛdhnoty amuṃ lokam //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 20.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 5.1 chandobhir eva vācā śaryātam mānavaṃ svargaṃ lokaṃ gamayāṃcakāra //
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 2.1 chandobhir eva vācā yajamānaṃ svargaṃ lokaṃ gamayati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 22.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 12, 7.4 tasmād u lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 3, 11, 4.3 lokam abhijāyate //
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 7.1 atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke /
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 2.3 tasya hāhorātre lokam āpnutaḥ //
JUB, 3, 14, 6.3 tad amuṃ candramasam manuṣyalokam praviśati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 19, 2.1 devā vā anayā trayyā vidyayā sarasayordhvāḥ svargaṃ lokam udakrāman /
JUB, 3, 20, 10.2 lokajid asi lokaṃ jayyāsam /
JUB, 3, 21, 11.3 antarikṣalokam iti /
JUB, 3, 21, 11.4 tam antarikṣalokam abhipravahati //
JUB, 3, 22, 5.3 ahorātrayor lokam iti /
JUB, 3, 22, 5.4 tam ahorātrayor lokam abhipravahanti //
JUB, 3, 28, 1.2 brahmaṇo lokam iti /
JUB, 3, 28, 2.3 brahmaṇo lokam iti /
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 4, 5, 4.3 tābhyām me dhukṣvādhyāyam brahmacaryam prajāṃ paśūn svargaṃ lokaṃ sajātavanasyām //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.2 sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya /
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 13, 3.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 4, 13, 10.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan //
JUB, 4, 13, 11.1 apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 7.1 taṃ hocuḥ svargaṃ vai lokam aipsiṣma /
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
Jaiminīyabrāhmaṇa
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 8, 8.0 sa yāvantaṃ prajāpatir lokam ajayat tāvantaṃ jayati //
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 18, 8.1 tasya hāhorātre lokam āpnutaḥ /
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 37, 4.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma hutvā prajāpataye pratyūhya svargaṃ lokam abhyuccakrāma //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 9.0 tad dvādaśāhaṃ hutvā pūrvebhyo manuṣyebhyaḥ pratyūhya svargamveva lokam abhyuccakramuḥ //
JB, 1, 39, 16.0 oṃ mām ahaṃ svargaṃ lokam abhīti brūyāt //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 6.0 sa ha tāntaḥ paraṃ lokaṃ jagāma //
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
JB, 1, 46, 4.0 tasyā āhuter hutāyai puruṣo 'muṃ lokaṃ sambhavati //
JB, 1, 46, 14.0 tṛtīyena sahemaṃ lokam abhyavaiti //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 89, 21.0 yajamānam eva tat svargaṃ lokaṃ gamayanti //
JB, 1, 90, 21.0 stomā evainaṃ svargaṃ lokaṃ gamayanti //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 100, 16.0 sa yo bhrātṛvyalokaṃ cichitsed dvyudāsām eva gāyet //
JB, 1, 100, 21.0 anyena bhrātṛvyalokaṃ cichitset //
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 120, 3.0 tayā devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 121, 2.0 te 'kāmayanta pūtā medhyāḥ śṛtāḥ syāma gacchema svargaṃ lokam iti //
JB, 1, 121, 13.0 amum evaitena lokam upāsīdan //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 123, 3.0 rauraveṇa vai devā ūrdhvāḥ svargaṃ lokam ārohan //
JB, 1, 123, 12.0 ṇyāyā au ho vā ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta //
JB, 1, 127, 9.0 uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 127, 12.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 127, 14.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 135, 17.0 rathantareṇa vai devā ūrdhvāḥ svargaṃ lokam āyan //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 136, 3.0 tāṃ tām aśanayām annena hatvā svargaṃ lokam ārohan //
JB, 1, 136, 4.0 bṛhatā vai devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 136, 13.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 22.0 nīvemaṃ lokaṃ spṛśati nīvāmum iti //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 155, 7.0 tenemam avāntaradeśaṃ duryantaṃ lokam apaśyat //
JB, 1, 155, 10.0 vindate lokam etena tuṣṭuvānaḥ //
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 163, 20.0 śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 163, 21.0 so 'kāmayatānūtpateyaṃ svargaṃ lokaṃ pratisattribhiḥ saṃgaccheyeti //
JB, 1, 164, 6.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 18.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 166, 20.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 173, 15.0 tad āhur ūrdhvā vā ete svargaṃ lokaṃ rohanti ye yajante //
JB, 1, 175, 3.0 vaya evainaṃ śakuno bhūtvā svargaṃ lokaṃ vahati //
JB, 1, 182, 5.0 tad enān aśva eva bhūtvā svargaṃ lokam avahat //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 9.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 183, 2.0 aṅgirasaḥ svargaṃ lokaṃ yata ebhyo lokebhyo rakṣāṃsy anvasacanta //
JB, 1, 183, 8.0 tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 194, 10.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 198, 20.0 abhi bhrātṛvyalokaṃ jayati ya evaṃ veda //
JB, 1, 205, 13.0 bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 224, 6.0 ghṛtaścuc ca vai madhuścuc cāṅgirasāv aṅgirasāṃ svargaṃ lokaṃ yatām ahīyetām //
JB, 1, 224, 7.0 tāv akāmayetām anūtpateva svargaṃ lokam iti //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 224, 14.0 antyābhyāṃ vāva tau tat sāmabhyām antyaṃ svargaṃ lokam āśnuvātām //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 224, 19.0 tair u paśubhir iṣṭvā svargam eva lokam agacchatām //
JB, 1, 224, 21.0 ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 229, 13.0 bṛhad aśnute śriyaṃ gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 229, 14.0 atho ha bhrātṛvyalokam eva nāvajahāti //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 245, 1.0 kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 277, 5.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 277, 14.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 28.0 svargaṃ lokam iti //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 291, 16.0 bahur imaṃ lokam apavadati //
JB, 1, 292, 7.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 325, 19.0 so 'pahatya pāpmānaṃ svargaṃ lokam eti //
JB, 1, 326, 10.0 tayor yat satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 14.0 satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 18.0 taṃ ha vā ete svargaṃ lokaṃ gamayataḥ //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 334, 14.0 tad v imaṃ lokam āgamayati //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 339, 15.0 tat tṛtīyena praroheṇa svargaṃ lokam ārohati //
JB, 1, 345, 13.0 pitṛlokam evainaṃ gamayanti //
JB, 1, 345, 15.0 parāñcam evainaṃ tad amuṃ lokaṃ gamayanti //
JB, 1, 345, 17.0 yamalokam evainaṃ gamayanti //
JB, 1, 346, 5.0 amum evaitena lokam upasīdanti //
JB, 1, 346, 14.0 sa yaḥ svargasya lokasyābhinetā sa mā svargaṃ lokam abhinayād iti //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 359, 4.0 sa brūyād amuṃ vai lokaṃ manuṣyāḥ pūrvapakṣe vardhayanty amum āpyāyayanty amuṃ prajanayanti //
JB, 1, 359, 5.0 pūrvapakṣe yajamāno vidyād amum idaṃ lokaṃ vardhayāmy amum āpyāyayāmy amuṃ prajanayāmi //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 9.0 aparapakṣe yajamāno vidyād imam idaṃ lokaṃ vardhayāmīmam āpyāyayāmīmaṃ prajanayāmi //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
JB, 2, 297, 7.0 ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda //
JB, 2, 297, 14.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 14.0 svargam eva tallokaṃ pratipadyante //
JB, 2, 298, 17.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 21.0 svargam evaitallokaṃ gacchanti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 13, 16, 2.10 tanūpāḥ sāmno vasuvidaṃ lokam anusaṃcarāṇi //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 2.0 te devāḥ svargaṃ lokam yanto 'gnim ūcuḥ //
KauṣB, 2, 2, 8.0 tad imaṃ lokam āpnoti //
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 2, 9, 4.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 7.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 6, 4, 3.0 apānād antarikṣalokam //
KauṣB, 6, 4, 4.0 vyānād amuṃ lokam //
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
KauṣB, 7, 8, 10.0 evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 8, 17.0 evaṃ sa svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 20.0 evaṃ sa na svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 9, 4.0 svargaṃ vai lokaṃ prāyaṇīyenābhipraiti //
KauṣB, 7, 9, 9.0 imaṃ vai lokam udayanīyena pratyeti //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 7, 9, 19.0 svasti svargaṃ lokaṃ samaśnute //
KauṣB, 8, 3, 15.0 utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 11, 3.0 tad imaṃ lokam āpnoti //
KauṣB, 8, 11, 6.0 tad antarikṣalokam āpnoti //
KauṣB, 8, 11, 9.0 tad amuṃ lokam āpnoti //
KauṣB, 8, 11, 24.0 svargaṃ ha vā ete lokam abhiprayanti ya upasada upayanti //
KauṣB, 9, 3, 37.0 saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati //
KauṣB, 10, 4, 4.0 tad evainaṃ svargaṃ lokaṃ gamayati //
KauṣB, 11, 2, 5.0 tad imaṃ lokam āpnoti //
KauṣB, 11, 2, 7.0 tad antarikṣalokam āpnoti //
KauṣB, 11, 2, 9.0 tad amuṃ lokam āpnoti //
Kauṣītakyupaniṣad
KU, 1, 3.1 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati /
KU, 1, 3.2 sa vāyulokam /
KU, 1, 3.3 sa ādityalokam /
KU, 1, 3.4 sa varuṇalokam /
KU, 1, 3.5 sa indralokam /
KU, 1, 3.6 sa prajāpatilokam /
KU, 1, 3.7 sa brahmalokam /
KU, 1, 7.28 tam āha āpo vai khalu me lokam /
Kāṭhakasaṃhitā
KS, 7, 8, 7.0 ta īśvarā amuṃ lokam anupadaḥ //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 7, 15, 37.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 7, 15, 43.0 tebhya eva procya svargaṃ lokam ārohati //
KS, 8, 4, 34.0 vīmaṃ lokam achindan //
KS, 8, 7, 32.0 śreyāṃsaṃ śreyāṃsaṃ lokam abhyutkrāmati ya evaṃ veda //
KS, 8, 8, 68.0 lokaṃ prajananāya //
KS, 8, 8, 72.0 lokam eva prajananāyākaḥ //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 9, 1.0 agnir vā imaṃ lokaṃ nopākāmayata //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 12, 38.0 imaṃ tena lokam āpnoti //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 3, 27.0 te 'muṃ lokaṃ gatvā vyatṛṣyan //
KS, 9, 16, 49.0 tata ādityās svargaṃ lokam āyan //
KS, 9, 16, 62.0 ṛtuṣv eva saṃvatsare pratiṣṭhāya svargaṃ lokam eti //
KS, 9, 17, 44.0 indrāgnī evāsmā ojasā vīryeṇa lokaṃ vindataḥ //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 12, 6, 25.0 sūryam eva devatām etaṃ lokam upapratigṛhṇāti //
KS, 13, 12, 71.0 yāvān eva paśus taṃ svargaṃ lokaṃ gamayati //
KS, 13, 12, 80.0 svargam evaināṃl lokaṃ gamayati //
KS, 14, 6, 28.0 devalokam eva somagrahair abhijayati //
KS, 14, 6, 29.0 manuṣyalokaṃ surāgrahaiḥ //
KS, 14, 7, 22.0 dakṣiṇayā vai devās svargaṃ lokam āyan //
KS, 14, 7, 24.0 dakṣiṇayaiva svargaṃ lokam eti //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 14, 8, 20.0 sahaivānnādyena svargaṃ lokam eti //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 9, 33.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
KS, 14, 9, 33.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 14, 10, 21.0 yad vā atiricyate 'muṃ tal lokam abhyatiricyate //
KS, 14, 10, 22.0 bṛhat tvā amuṃ lokam āptum arhati //
KS, 19, 1, 25.0 etaṃ lokam anvacarad yat suṣiraḥ //
KS, 19, 9, 8.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 20, 1, 20.0 chandobhir devās svargaṃ lokam āyan //
KS, 20, 1, 27.0 gāyatrī svargaṃ lokam añjasā veda //
KS, 20, 1, 47.0 ekavṛd eva svargaṃ lokam eti //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 2, 25.0 yad āhavanīyam upatiṣṭhate devalokam evopāvartate //
KS, 20, 5, 27.0 yajamānalokam evaitena dādhāra //
KS, 20, 6, 28.0 bhrātṛvyalokam eva dviyajuṣā vṛṅkte //
KS, 20, 6, 31.0 hiraṇyajyotir eva svargaṃ lokam eti //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
KS, 20, 11, 10.0 devānāṃ vai svargaṃ lokaṃ yatāṃ teṣāṃ diśas samavlīyanta //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 47.0 nākasadbhir vai devās svargaṃ lokam āyan //
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
KS, 21, 2, 63.0 tābhir eva svargaṃ lokam eti //
KS, 21, 3, 44.0 tābhir eva svargaṃ lokam eti //
KS, 21, 3, 50.0 lokaṃ pṛṇa chidraṃ pṛṇeti //
KS, 21, 4, 70.0 agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
KS, 21, 6, 1.0 saṃvatsaro vā antarā tamas svargaṃ lokam //
KS, 21, 6, 45.0 aṅgiraso vai svargaṃ lokaṃ yantas te 'jāyāṃ gharmaṃ prāsiñcan //
KS, 21, 6, 54.0 tābhir eva svargaṃ lokam eti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 1.3 lokaṃ me lokakṛtau kṛṇutam /
MS, 1, 2, 11, 1.8 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 14, 5.4 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.7 lokaṃ mahyam /
MS, 1, 2, 15, 5.8 lokaṃ paśubhyaḥ /
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 4, 5, 31.0 tā dakṣiṇato yajamānalokam upatiṣṭhante //
MS, 1, 4, 5, 41.0 devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 12, 28.0 yajamānam eva svargaṃ lokaṃ gamayati //
MS, 1, 5, 5, 10.0 devān vā eṣa prayujya svargaṃ lokam eti //
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 6, 11, 24.0 sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat //
MS, 1, 6, 12, 56.0 sa devānt svargaṃ lokaṃ yatto 'nūdait //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 7, 5, 17.0 ādityā vā ita uttamāḥ svargaṃ lokam āyan //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 6, 38.0 tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti //
MS, 1, 8, 9, 3.0 tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya //
MS, 1, 9, 5, 47.0 eti svargaṃ lokaṃ ya evaṃ veda //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 7, 26.0 tam ito 'dhy amuṃ lokam aharan //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 8, 8.0 sa sarvo bhūtvā svargaṃ lokam eti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 1, 1, 33.0 ojasaivāsmai vīryeṇa lokaṃ vindataḥ //
MS, 2, 2, 13, 32.0 yat prājāpatyo 'muṃ tena lokam //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 16, 7.8 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam //
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 13, 3, 9.0 digbhyaḥ svargaṃ lokam anusaṃtanu //
MS, 2, 13, 10, 12.2 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam //
MS, 3, 9, 6, 8.0 vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan //
MS, 3, 9, 6, 10.0 vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.2 nākasya pṛṣṭhe te sukṛte 'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti //
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
Mānavagṛhyasūtra
MānGS, 1, 13, 6.2 āroha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 4, 2, 2.0 prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 18.0 mūrdhānaṃ diva iti svargaṃ lokam ārabhante //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 9, 22.0 śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 5, 5, 4.0 chandobhir ārohati svargam eva tal lokam ārohati //
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 6, 7, 9.0 bahiṣpavamānaṃ sarpanti svargam eva tallokaṃ sarpanti //
PB, 6, 7, 17.0 yajamāno vai prastaro yajamānam eva tat svargaṃ lokaṃ harati //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 8, 9, 15.0 ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃ lokam ārohan //
PB, 8, 9, 16.0 tad ya evaṃ vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃ lokam ārohati //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 8, 4.0 yāmena stuvanti yamalokam evainaṃ gamayanti //
PB, 10, 3, 10.0 jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 5, 25.0 lokavindu sāma vindate lokaṃ kāvena tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 13, 26.0 aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣyāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 3, 24.0 pravatā vai devāḥ svargaṃ lokaṃ prāyannudvatodāyan //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 9, 40.0 pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 21.0 kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 36.0 tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.13 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr adhi lokam ekaṃ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.2 te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti /
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
SVidhB, 1, 1, 17.4 taiḥ svargaṃ lokam āyan //
SVidhB, 1, 1, 18.0 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.2 tābhyāṃ svargaṃ lokam āyan //
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 16.1 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.5 te suvargaṃ lokam ā prārohan /
TB, 1, 1, 4, 6.2 bhadrā bhūtvā suvargaṃ lokam eṣyanti /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
TB, 1, 1, 4, 7.2 abhi suvargaṃ lokaṃ jeṣyasīti /
TB, 1, 1, 4, 7.10 tenaiva suvargaṃ lokam abhyajayat //
TB, 1, 1, 4, 8.4 abhi suvargaṃ lokaṃ jayati /
TB, 1, 1, 6, 8.6 tṛtīyam evāsmai lokam ucchiṃṣati prajananāya /
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 2, 1, 7.5 uruṃ no lokam anuprabhāhi /
TB, 1, 2, 1, 9.5 uruṃ no lokam anuneṣi vidvān /
TB, 1, 2, 1, 16.10 akrann imaṃ pitaro lokam asmai //
TB, 1, 2, 2, 3.1 suvargam eva tena lokam abhijayanti /
TB, 1, 2, 2, 4.8 bṛhataiva suvargaṃ lokaṃ yanti /
TB, 1, 2, 4, 1.3 ādityam ita uttamaṃ suvargaṃ lokam ārohayan /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 2, 1, 3, 3.6 agataṃ devalokam /
TB, 2, 1, 8, 1.2 pitṛlokam eva tena jayati /
TB, 2, 1, 8, 1.4 devalokam eva tena jayati /
TB, 2, 1, 8, 1.6 manuṣyalokam eva tena jayati /
TB, 2, 1, 8, 3.7 pra suvargaṃ lokaṃ jānāti /
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 2, 3, 6.9 suvargaṃ lokam eti /
TB, 2, 2, 4, 6.7 sa saptahotraiva suvargaṃ lokam ait /
TB, 2, 2, 4, 7.3 saptahotraiva suvargaṃ lokam eti /
TB, 2, 2, 5, 4.9 suvargaṃ lokaṃ gamayati /
TB, 2, 2, 6, 4.8 bhrātṛvyasyaiva tal lokaṃ vṛṅkte /
TB, 2, 2, 6, 4.14 etāvantam evāsmai lokam ucchiṃṣati /
TB, 2, 2, 7, 3.4 suvargaṃ lokam āyan /
TB, 2, 2, 7, 4.10 abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 2, 7, 4.13 tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante /
TB, 2, 2, 8, 1.3 abhi suvargaṃ lokam ajayan /
TB, 2, 2, 8, 1.6 abhi suvargaṃ lokaṃ jayati /
TB, 2, 2, 8, 2.1 ṛjudhaivainam amuṃ lokaṃ gamayati /
TB, 2, 2, 8, 2.8 yajamānam eva suvargaṃ lokaṃ gamayati /
TB, 2, 2, 11, 5.3 suvargaṃ lokam āyan /
TB, 3, 1, 5, 6.2 brahmalokam abhijayeyam iti /
TB, 3, 1, 5, 6.4 tato vai tad brahmalokam abhyajayat /
TB, 3, 1, 5, 6.5 brahmalokaṃ ha vā abhijayati /
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.7 lokam me lokakṛtau kṛṇutam /
TS, 1, 5, 4, 34.1 ādityā vā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 4, 38.1 te suvargaṃ lokam āyan //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 7, 6.1 prajām eva paśūn imaṃ lokam upaiti //
TS, 1, 5, 7, 9.1 suvargam eva lokaṃ samārohati //
TS, 1, 5, 9, 26.1 ādityo vā asmāl lokād amuṃ lokam ait //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 5, 9, 28.1 sa imaṃ lokam āgatya mṛtyor abibhet //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 33.1 sa enaṃ stutaḥ suvargaṃ lokam agamayat //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 4, 35.1 devāśvair eva yajamānaṃ suvargaṃ lokaṃ gamayati //
TS, 1, 7, 6, 4.1 suvargam eva lokam eti //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 3, 4, 3, 5.7 jīvantīm evaināṃ suvargaṃ lokam gamayati /
TS, 5, 1, 10, 61.1 suvargam evainaṃ lokaṃ gamayati //
TS, 5, 1, 11, 11.2 vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat //
TS, 5, 2, 1, 7.1 imam eva tena lokam abhijayati /
TS, 5, 2, 1, 7.2 yad viṣṇukramān kramate 'mum eva tair lokam abhijayati /
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 3, 32.1 chandobhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 2, 3, 33.1 teṣāṃ suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 2, 3, 45.1 gāyatrī suvargaṃ lokam añjasā veda //
TS, 5, 2, 3, 62.1 ekavṛtaiva suvargaṃ lokam eti //
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 2, 7, 19.1 dādhāra yajamānalokam //
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 37.1 tābhir vai te suvargaṃ lokam āyan //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 1.0 nākasadbhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 9, 20.0 tā evānvārabhya suvargaṃ lokam eti //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 1, 35.0 vṛṣṭyā eva lokaṃ karoti //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 3, 16.0 aṅgirasaḥ suvargaṃ lokaṃ yanto 'jāyāṃ gharmam prāsiñcan //
TS, 5, 4, 3, 42.0 tābhir evainaṃ suvargaṃ lokaṃ gamayati //
TS, 5, 4, 7, 2.0 devalokam evaitayopāvartate //
TS, 5, 4, 7, 8.0 suvargam evaitayā lokam eti //
TS, 5, 4, 7, 13.0 yāvān eva yajñas tena saha suvargaṃ lokam eti //
TS, 5, 4, 10, 5.0 sa enaṃ yuktaḥ suvargaṃ lokam abhivahati //
TS, 5, 5, 5, 31.0 agninā vai devāḥ suvargaṃ lokam ajigāṃsan //
TS, 5, 5, 5, 35.0 tena sarvataścakṣuṣā suvargaṃ lokam āyan //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 6, 1, 1, 3.0 yat prācīnavaṃśaṃ karoti devalokam eva tad yajamāna upāvartate //
TS, 6, 1, 1, 12.0 aṅgirasaḥ suvargaṃ lokam yanto 'psu dīkṣātapasī prāveśayan //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 2, 23.0 tasmāc chāntā imaṃ lokam āgacchanti //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 2, 3, 21.0 praṇudyaivaibhyo lokebhyo bhrātṛvyāñ jitvā bhrātṛvyalokam abhyārohati //
TS, 6, 2, 4, 1.0 suvargaṃ vā ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 5, 34.0 suvargaṃ lokam āyan //
TS, 6, 2, 6, 3.0 abhi suvargaṃ lokaṃ jayed iti //
TS, 6, 2, 6, 6.0 abhi suvargaṃ lokaṃ jayati //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 22.0 suvargam eva lokam eti //
TS, 6, 2, 9, 24.0 suvargam evaine lokaṃ gamayati //
TS, 6, 3, 2, 1.8 suvargam evainaṃ lokaṃ gamayati /
TS, 6, 3, 2, 1.9 devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan /
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 2, 2.9 aptum eva yajamānaṃ kṛtvā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 2, 5.6 prajayaiva paśubhiḥ sahemaṃ lokam upāvartate /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 3, 3.0 te saṃvatsareṇa yopayitvā suvargaṃ lokam āyan //
TS, 6, 5, 8, 8.0 devā vā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan //
TS, 6, 5, 8, 9.0 te suvargaṃ lokaṃ na prājānan //
TS, 6, 5, 8, 12.0 tato vai te suvargaṃ lokam prājānan //
TS, 6, 5, 11, 2.0 yāni parācīnāni prayujyante 'mum eva tair lokam abhijayati //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 6, 1, 7.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 9.0 amum evainaṃ lokaṃ samārohayati //
TS, 6, 6, 1, 14.0 suvargam evainaṃ lokam gamayati //
TS, 6, 6, 1, 32.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 4, 5.0 yad antarvedi minuyād devalokam abhijayed yad bahirvedi manuṣyalokam //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 6, 6, 9, 15.0 jīvantam evainaṃ suvargaṃ lokaṃ gamayati //
TS, 6, 6, 11, 45.0 tato vai te 'surāṇāṃ lokam avṛñjata //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
Taittirīyopaniṣad
TU, 2, 6, 1.5 utāvidvānamuṃ lokaṃ pretya kaścana gacchatī3 /
TU, 2, 6, 1.6 āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3 u /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 5, 1, 6.9 na suvargaṃ lokam abhyajayan /
TĀ, 5, 1, 7.10 abhi suvargaṃ lokam ajayan /
TĀ, 5, 1, 7.15 abhi suvargaṃ lokaṃ jayati /
TĀ, 5, 7, 12.10 rauhiṇābhyām eva tad yajamānaḥ suvargaṃ lokam eti /
TĀ, 5, 8, 3.7 suvargam evainaṃ lokaṃ gamayati /
Vaitānasūtra
VaitS, 2, 2, 1.8 tvayā vadheyaṃ dviṣataḥ sapatnān svargaṃ me lokaṃ yajamānāya dhehi /
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
Vasiṣṭhadharmasūtra
VasDhS, 1, 3.1 praśasyatamo bhavati loke pretya ca svargalokaṃ samaśnute //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 19.3 sa mahyaṃ lokaṃ yajamānāya vindatv acchidraṃ yajñaṃ bhūriretāḥ kṛṇotu /
VārŚS, 1, 1, 6, 6.2 uruṃ no lokam anuneṣi vidvāṃt svarvij jyotir abhayaṃ svasti /
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 2, 1, 6, 9.0 purastāt prācīnās tena svayamātṛṇṇālokam abhyasthāṃ viśvā ity ākramayati //
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //
VārŚS, 3, 4, 4, 5.5 sa imaṃ lokam ajayad yasminn agniḥ /
VārŚS, 3, 4, 4, 5.10 so 'ntarikṣaṃ lokam ajayad yasmin vāyuḥ /
VārŚS, 3, 4, 4, 5.16 so 'muṃ lokam ajayad yasminn ādityaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 7, 5.0 priyā apriyāś cātithayaḥ svargaṃ lokaṃ gamayantīti vijñāyate //
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 29, 1.3 ye jyotīṃṣi saṃdadhati svar ārohanto amṛtasya lokam /
ĀpŚS, 16, 29, 1.8 tenātiṣṭhad divam antarikṣaṃ yajñaṃ gṛhītvā sukṛtasya lokam /
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 19, 12, 17.1 lokaṃ pṛṇeti lokaṃpṛṇā upadadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
ĀśvGS, 4, 4, 7.0 sa evaṃvidā dahyamānaḥ sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 2, 13.3 ta ubhaya evāmuṃ lokaṃ samārurukṣāṃcakrur divam eva /
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 10, 1, 2, 1.4 tenemaṃ lokam āpnot /
ŚBM, 10, 2, 1, 1.1 prajāpatiḥ svargaṃ lokam ajigāṃsat /
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 5, 4, 6.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 9.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 11.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 13.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 10, 5, 4, 19.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 5, 5.1 yady u vā enam uttānam acaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 10, 5, 5, 5.2 na tvā svargaṃ lokam abhivakṣyati /
ŚBM, 10, 5, 5, 9.3 kṣipre 'muṃ lokam eṣyatīti /
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 8, 1, 5.9 dvāraivainam pitṛlokam prapādayati /
ŚBM, 13, 8, 2, 3.7 tad enam ṛtubhiś cāhorātraiś ca salokaṃ karoti //
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 4, 1.4 brahmapurogavam evainaṃ svargaṃ lokaṃ gamayati /
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 1.0 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati //
ŚāṅkhĀ, 3, 3, 2.0 sa vāyulokam //
ŚāṅkhĀ, 3, 3, 3.0 sa varuṇalokam //
ŚāṅkhĀ, 3, 3, 4.0 sa indralokam //
ŚāṅkhĀ, 3, 3, 5.0 sa prajāpatilokam //
ŚāṅkhĀ, 3, 3, 6.0 sa brahmalokam //
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 7, 2, 11.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 4, 16.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
Ṛgveda
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 60, 9.2 pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam //
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 85, 43.2 adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
Ṛgvedakhilāni
ṚVKh, 1, 12, 7.2 tasminn ṛjrāśve cakṣuṣī adhattam āviṣkṛṇutaṃ punar asya lokam //
ṚVKh, 3, 10, 2.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 10, 18.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṛgvidhāna
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 9.3 tad vā antarikṣalokaṃ ca yajurvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 10.4 tad vai svargaṃ ca lokaṃ sāmavedaṃ ca svena rasena samardhayati //
ṢB, 2, 2, 16.2 pra svargaṃ lokaṃ jānāti //
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
Buddhacarita
BCar, 4, 85.1 nāvajānāmi viṣayān jāne lokaṃ tadātmakam /
BCar, 7, 18.1 evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 12, 51.2 brahmalokamavāpnoti paritoṣeṇa vañcitaḥ //
BCar, 13, 9.2 bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya //
BCar, 13, 61.1 tallokamārtaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam /
BCar, 14, 8.2 dadarśa nikhilaṃ lokamādarśa iva nirmale //
Carakasaṃhitā
Ca, Sū., 8, 32.1 nṛlokam āpūrayate yaśasā sādhusaṃmataḥ /
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 20.1 loke vitatamātmānaṃ lokaṃ cātmani paśyataḥ /
Ca, Indr., 5, 21.2 sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param //
Ca, Indr., 11, 3.2 ratiṃ na labhate yāti paralokaṃ samāntaram //
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Mahābhārata
MBh, 1, 3, 138.1 praviśya ca nāgalokaṃ svabhavanam agacchat /
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 49, 7.2 tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha //
MBh, 1, 56, 10.2 asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ //
MBh, 1, 57, 68.84 iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ /
MBh, 1, 68, 13.28 evaṃvidhajanopetam indralokam ivāparam /
MBh, 1, 69, 44.7 kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān /
MBh, 1, 82, 2.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī /
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 99, 10.2 tamasā lokam āvṛtya naugatām eva bhārata //
MBh, 1, 105, 23.3 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ //
MBh, 1, 109, 28.3 tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi //
MBh, 1, 117, 20.8 svargalokaṃ gantukāmaṃ tāpasā vinivārya tam /
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 117, 29.1 sā gatā saha tenaiva patilokam anuvratā /
MBh, 1, 147, 7.1 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi /
MBh, 1, 160, 30.2 lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam //
MBh, 1, 163, 23.5 ādityalokaṃ ca tato jagāma bharatarṣabha /
MBh, 1, 179, 13.12 jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ //
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 201, 25.3 nivartya tapasastau ca brahmalokaṃ jagāma ha //
MBh, 1, 202, 6.2 hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ //
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 204, 24.2 indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ //
MBh, 1, 215, 11.138 samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām /
MBh, 2, 11, 1.3 āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ /
MBh, 2, 11, 65.3 vijñāya mānuṣaṃ lokam āyāntaṃ māṃ narādhipa /
MBh, 2, 43, 14.2 kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha //
MBh, 3, 13, 39.2 lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī //
MBh, 3, 25, 7.2 devalokād brahmalokaṃ gandharvāpsarasām api //
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 43, 14.1 asmāllokād devalokaṃ pākaśāsanaśāsanāt /
MBh, 3, 49, 1.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 2.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 9.2 nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ //
MBh, 3, 49, 15.3 dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate //
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 80, 60.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 80, 86.2 prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā //
MBh, 3, 80, 96.2 brahmalokam avāpnoti sukṛtī virajā naraḥ //
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 80, 120.1 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt /
MBh, 3, 80, 132.2 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati //
MBh, 3, 81, 5.2 pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati //
MBh, 3, 81, 9.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 81, 12.2 agniṣṭomam avāpnoti nāgalokaṃ ca vindati //
MBh, 3, 81, 31.3 īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam //
MBh, 3, 81, 39.3 agniṣṭomam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 81, 43.2 brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt //
MBh, 3, 81, 45.2 aśvamedham avāpnoti pitṛlokaṃ ca gacchati //
MBh, 3, 81, 60.2 sarvapāpaviśuddhātmā brahmalokaṃ prapadyate //
MBh, 3, 81, 62.3 labhate sarvakāmān hi svargalokaṃ ca gacchati //
MBh, 3, 81, 75.2 rājasūyam avāpnoti ṛṣilokaṃ ca gacchati //
MBh, 3, 81, 84.2 tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt //
MBh, 3, 81, 87.2 sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt //
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 114.2 sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 118.2 agnilokam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 120.2 tatra snātvā naravyāghra brahmalokaṃ prapadyate /
MBh, 3, 81, 123.2 aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati //
MBh, 3, 81, 143.3 sarvapāpaviśuddhātmā kurulokaṃ prapadyate //
MBh, 3, 81, 144.2 svargalokam avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 81, 144.2 svargalokam avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 81, 149.2 śobhamāno mahārāja viṣṇulokaṃ prapadyate //
MBh, 3, 81, 152.3 tatra snātvā naro rājan svargalokaṃ prapadyate //
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 81, 160.2 ādityalokaṃ vrajati kulaṃ caiva samuddharet //
MBh, 3, 81, 161.2 somalokam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 81, 164.3 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati //
MBh, 3, 81, 169.3 padmavarṇena yānena brahmalokaṃ sa gacchati //
MBh, 3, 82, 2.2 agniṣṭomam avāpnoti munilokaṃ ca gacchati //
MBh, 3, 82, 26.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 34.2 snāto 'śvamedham āpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 35.2 na durgatim avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 36.2 gosahasram avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 38.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 40.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 44.1 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate /
MBh, 3, 82, 52.2 padmavarṇena yānena brahmalokaṃ prapadyate //
MBh, 3, 82, 76.3 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam //
MBh, 3, 82, 95.2 tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt //
MBh, 3, 82, 96.2 vājapeyam avāpnoti somalokaṃ ca gacchati //
MBh, 3, 82, 97.2 vājapeyam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 99.2 puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 100.2 agniṣṭomam avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 105.2 puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 107.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 119.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 120.2 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ //
MBh, 3, 82, 132.2 hayamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 133.2 aśvamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 138.2 sarvapāpaviśuddhātmā śakralokaṃ ca gacchati //
MBh, 3, 83, 13.2 dīrgham āyur avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 16.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 30.2 gavāmayam avāpnoti vāsuker lokam āpnuyāt //
MBh, 3, 83, 32.2 gosahasraphalaṃ vindet svargalokaṃ ca gacchati //
MBh, 3, 83, 41.2 mahat puṇyam avāpnoti devalokaṃ ca gacchati //
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 128, 9.1 tataḥ sa lokam agamat somakasya guruḥ param /
MBh, 3, 154, 10.2 imaṃ ca lokaṃ śocantam anuśocanti devatāḥ /
MBh, 3, 155, 6.2 devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 184, 9.2 yāvanti romāṇi bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 186, 60.2 lokam āviśate pūrvam ādityair upaśoṣitam //
MBh, 3, 186, 62.1 nirdahan nāgalokaṃ ca yacca kiṃcit kṣitāviha /
MBh, 3, 187, 43.2 dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase //
MBh, 3, 188, 91.2 sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati //
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 3, 200, 18.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 3, 200, 49.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 3, 202, 13.1 loke vitatam ātmānaṃ lokaṃ cātmani paśyati /
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 225, 28.2 astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ //
MBh, 3, 268, 16.2 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ //
MBh, 4, 7, 2.1 sa sūdarūpaḥ parameṇa varcasā ravir yathā lokam imaṃ prabhāsayan /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 32.2 śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta //
MBh, 4, 15, 41.3 manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati //
MBh, 4, 32, 24.2 bhīmaḥ saptaśatān yodhān paralokam adarśayat /
MBh, 5, 28, 8.2 prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat //
MBh, 5, 32, 22.1 kim anyatra viṣayād īśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa /
MBh, 5, 34, 23.2 prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati //
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 5, 44, 14.2 ṛṣayaśca mahābhāgā brahmalokaṃ manīṣiṇaḥ //
MBh, 5, 47, 99.2 ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam //
MBh, 5, 48, 8.1 naranārāyaṇāvetau lokāl lokaṃ samāsthitau /
MBh, 5, 66, 11.1 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva /
MBh, 5, 67, 7.2 bhagavān devakīputro lokaṃ cennihaniṣyati /
MBh, 5, 93, 33.1 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ /
MBh, 5, 96, 8.2 varuṇenābhyanujñātau nāgalokaṃ viceratuḥ //
MBh, 5, 135, 3.2 bhīmasenadvitīyaśca lokam udvartayiṣyati //
MBh, 5, 154, 31.1 na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum /
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 6, 3, 45.2 vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam //
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 6, BhaGī 9, 33.2 anityamasukhaṃ lokamimaṃ prāpya bhajasva mām //
MBh, 6, BhaGī 13, 33.1 yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ /
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 62, 8.1 mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ /
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 6, 82, 30.3 yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ //
MBh, 6, 86, 10.2 indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam //
MBh, 6, 86, 53.2 acirād gamayāmāsuḥ pretalokaṃ parasparam //
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 96, 17.2 dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ //
MBh, 6, 104, 19.2 rudhiraughapariklinnāḥ paralokaṃ yayustadā //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 3, 12.2 yodhāṃstvam aplave hitvā pitṛlokaṃ gamiṣyasi //
MBh, 7, 21, 17.1 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ /
MBh, 7, 28, 25.1 aparā kurute karma mānuṣaṃ lokam āśritā /
MBh, 7, 29, 10.2 nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā //
MBh, 7, 38, 23.3 gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ //
MBh, 7, 44, 25.2 rājan prāpur amuṃ lokaṃ śarīrāṇyavaniṃ yayuḥ //
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 51, 15.2 sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān //
MBh, 7, 52, 31.2 paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ //
MBh, 7, 56, 24.1 anarjunam imaṃ lokaṃ muhūrtam api dāruka /
MBh, 7, 69, 40.2 visismāpayiṣur lokaṃ vidyayā brahmavittamaḥ //
MBh, 7, 95, 27.2 dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ //
MBh, 7, 122, 72.3 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam //
MBh, 7, 131, 128.2 śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha //
MBh, 7, 135, 12.2 aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ //
MBh, 7, 147, 17.2 pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare //
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 7, 164, 87.2 vasiṣṭhaḥ kaśyapo 'triśca brahmalokaṃ ninīṣavaḥ //
MBh, 7, 165, 41.3 brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite //
MBh, 7, 165, 45.3 ācāryaṃ yogam āsthāya brahmalokam ariṃdamam //
MBh, 7, 170, 17.2 muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ //
MBh, 7, 172, 94.2 brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ //
MBh, 8, 29, 14.1 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokam imaṃ dahantam /
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 52, 4.2 prāpayeyaṃ paraṃ lokaṃ kimu karṇaṃ mahāraṇe //
MBh, 9, 18, 41.2 prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ //
MBh, 9, 30, 40.2 nihato vā raṇe 'smābhir vīralokam avāpsyasi //
MBh, 9, 37, 49.3 sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ //
MBh, 9, 49, 27.1 tasmācca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata /
MBh, 9, 49, 27.2 pitṛlokācca taṃ yāntaṃ yāmyaṃ lokam apaśyata //
MBh, 9, 49, 28.1 tasmād api samutpatya somalokam abhiṣṭutam /
MBh, 9, 49, 30.3 vrajantaṃ lokam amalam apaśyad devapūjitam //
MBh, 9, 49, 40.1 āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām /
MBh, 9, 49, 46.3 jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam //
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 7, 20.2 tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati //
MBh, 11, 10, 3.2 gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ //
MBh, 12, 23, 12.2 imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam //
MBh, 12, 23, 12.2 imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam //
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 28, 55.2 ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam //
MBh, 12, 32, 18.1 yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam /
MBh, 12, 51, 17.1 amuṃ ca lokaṃ tvayi bhīṣma yāte jñānāni naṅkṣyantyakhilena vīra /
MBh, 12, 52, 5.1 kathayed devalokaṃ yo devarājasamīpataḥ /
MBh, 12, 56, 43.2 udvejayati lokaṃ cāpyatidveṣī mahīpatiḥ //
MBh, 12, 59, 114.2 lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa //
MBh, 12, 68, 9.1 rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam /
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 75, 13.2 pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati //
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 121, 35.1 vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara /
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 147, 8.2 na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana //
MBh, 12, 175, 4.2 asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 9.2 paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān //
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 12, 185, 18.2 iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ //
MBh, 12, 207, 10.1 samyagvṛttir brahmalokaṃ prāpnuyānmadhyamaḥ surān /
MBh, 12, 208, 2.2 dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān //
MBh, 12, 220, 92.1 aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam /
MBh, 12, 226, 24.2 brāhmaṇārthe parityajya jagmatur lokam uttamam //
MBh, 12, 226, 25.2 ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ //
MBh, 12, 241, 7.2 avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā //
MBh, 12, 241, 13.1 lokamāturam asūyate janas tat tad eva ca nirīkṣya śocate /
MBh, 12, 265, 20.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 277, 31.1 mṛtyunābhyāhataṃ lokaṃ vyādhibhiścopapīḍitam /
MBh, 12, 277, 36.1 pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati /
MBh, 12, 277, 41.2 lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate //
MBh, 12, 290, 57.1 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam /
MBh, 12, 296, 48.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
MBh, 12, 302, 7.1 avyaktasattvasaṃyukto devalokam avāpnuyāt /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 309, 89.2 śubhānyācaritavyāni paralokam abhīpsatā //
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 316, 50.2 loke vitatam ātmānaṃ lokaṃ cātmani paśyati //
MBh, 12, 318, 35.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 12, 318, 45.2 yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ //
MBh, 12, 324, 25.2 sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati //
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 324, 38.2 tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca //
MBh, 12, 327, 86.2 tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ //
MBh, 12, 330, 68.2 brahmalokaṃ ca kaunteya golokaṃ ca sanātanam /
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 6, 33.2 na gacchataḥ svargalokaṃ sukṛteneha karmaṇā //
MBh, 13, 7, 20.2 mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt //
MBh, 13, 17, 22.2 svargāccaivātra bhūlokaṃ taṇḍinā hyavatāritaḥ //
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 26, 50.2 yasya kanyāhrade vāso devalokaṃ sa gacchati //
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 13, 63, 7.2 gacchanti mānuṣāl lokāt svargalokam anuttamam //
MBh, 13, 63, 20.2 na ca durgāṇyavāpnoti svargalokaṃ ca gacchati //
MBh, 13, 65, 28.2 gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute //
MBh, 13, 69, 20.2 pitṛlokam ahaṃ prāpya dharmarājam upāgamam //
MBh, 13, 70, 32.2 yāvanti lomāni bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 78, 14.2 pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute //
MBh, 13, 78, 16.2 pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute //
MBh, 13, 78, 19.2 suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute //
MBh, 13, 78, 20.2 pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute //
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 80, 34.1 yena devāḥ pavitreṇa bhuñjate lokam uttamam /
MBh, 13, 85, 47.2 tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam //
MBh, 13, 94, 6.2 samādhinopaśikṣanto brahmalokaṃ sanātanam //
MBh, 13, 94, 29.2 na talloke dravyam asti yallokaṃ pratipūrayet /
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 96, 54.2 sa gacched brahmaṇo lokam avyayaṃ ca narottama //
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 106, 5.2 ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ //
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 110, 18.1 sāgarasya ca paryante vāsavaṃ lokam āvaset /
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 110, 73.2 mārutauśanase caiva brahmalokaṃ ca gacchati //
MBh, 13, 110, 88.1 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati /
MBh, 13, 110, 88.1 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati /
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 110, 121.2 sadā dvādaśa māsān vai brahmalokam avāpnuyāt //
MBh, 13, 112, 3.2 prayāntyamuṃ lokam itaḥ ko vai tān anugacchati //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 123, 11.1 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram /
MBh, 13, 123, 11.1 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram /
MBh, 13, 123, 13.2 yadyevordhvaṃ yadyavāk ca tvaṃ lokam abhiyāsyasi //
MBh, 13, 124, 3.2 vidhūya sarvapāpāni devalokaṃ tvam āgatā //
MBh, 13, 124, 6.2 imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me //
MBh, 13, 124, 22.2 sa devalokaṃ samprāpya nandane susukhaṃ vaset //
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 130, 48.2 tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute //
MBh, 13, 130, 50.3 svargalokam avāpnoti devaiśca saha modate //
MBh, 13, 137, 20.1 adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram /
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 148, 4.2 devalokaṃ prapadyante ye dharmaṃ paryupāsate //
MBh, 14, 16, 40.1 nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa /
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 50, 22.2 prāpnuvanti mahātmāno mahāntaṃ lokam uttamam //
MBh, 14, 50, 24.2 avyaktaṃ praviśantīha mahāntaṃ lokam uttamam //
MBh, 14, 57, 33.1 sa tena mārgeṇa tadā nāgalokaṃ viveśa ha /
MBh, 14, 57, 33.2 dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ //
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /
MBh, 15, 41, 14.2 kecicca vāruṇaṃ lokaṃ kecit kauberam āpnuvan //
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
MBh, 15, 46, 6.2 patilokam anuprāptāṃ tathā bhartṛvrate sthitām //
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
Manusmṛti
ManuS, 2, 233.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 4, 243.2 paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam //
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
ManuS, 7, 29.1 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram /
ManuS, 10, 128.2 tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 16.1 navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet /
Rāmāyaṇa
Rām, Bā, 1, 76.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Bā, 2, 3.1 sa muhūrtaṃ gate tasmin devalokaṃ munis tadā /
Rām, Bā, 24, 18.2 anindraṃ lokam icchantī kāvyamātā niṣūditā //
Rām, Bā, 33, 4.2 jagāmākāśam āviśya brahmalokaṃ sanātanam //
Rām, Bā, 40, 20.2 ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati //
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 46, 5.1 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ /
Rām, Bā, 50, 28.1 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam /
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 59, 3.1 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati /
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Ay, 16, 46.1 nāham arthaparo devi lokam āvastum utsahe /
Rām, Ay, 36, 14.2 na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat //
Rām, Ay, 46, 43.2 ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham //
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 54, 6.2 ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ //
Rām, Ay, 66, 29.3 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ //
Rām, Ay, 68, 12.2 kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī //
Rām, Ay, 101, 15.1 ekaḥ pālayate lokam ekaḥ pālayate kulam /
Rām, Ār, 4, 24.1 mām eṣa varado rāma brahmalokaṃ ninīṣati /
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 4, 35.2 devānāṃ ca vyatikramya brahmalokaṃ vyarohata //
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 35, 4.2 api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam //
Rām, Ār, 69, 20.2 dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati //
Rām, Ki, 66, 9.2 samāplāvayituṃ lokaṃ saparvatanadīhradam //
Rām, Su, 2, 54.2 jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ //
Rām, Su, 24, 21.2 adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasam //
Rām, Su, 24, 38.2 devalokam ito yātastyaktvā dehaṃ mahītale //
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 47, 12.2 kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ //
Rām, Yu, 4, 52.2 bhaumam antardadhe lokaṃ nivārya savituḥ prabhām //
Rām, Yu, 23, 22.2 asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām //
Rām, Yu, 31, 56.1 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ /
Rām, Yu, 54, 22.2 duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ /
Rām, Yu, 107, 8.1 indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ /
Rām, Yu, 107, 36.2 indralokaṃ vimānena yayau daśaratho jvalan //
Rām, Utt, 6, 51.2 jayepsayā devalokaṃ yayau mālīvaśe sthitam //
Rām, Utt, 9, 1.2 rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha //
Rām, Utt, 20, 7.2 lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ //
Rām, Utt, 20, 10.1 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam /
Rām, Utt, 23, 43.1 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ /
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 25, 44.1 saha tena gamiṣyāmi suralokaṃ jayāya vai /
Rām, Utt, 27, 1.2 āsasāda mahātejā indralokaṃ niśācaraḥ //
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Rām, Utt, 33, 20.2 mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ //
Rām, Utt, 50, 13.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Utt, 53, 19.1 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam /
Rām, Utt, 59, 6.2 suralokam atho jetum udyogam akaronnṛpaḥ //
Rām, Utt, 59, 15.2 punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ //
Rām, Utt, 69, 10.2 taptvā suduṣkaraṃ prāpto brahmalokam anuttamam //
Rām, Utt, 70, 11.2 jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam //
Rām, Utt, 81, 23.1 sa kāle prāptavāṃl lokam ilo brāhmam anuttamam /
Rām, Utt, 100, 23.2 prāpya tattoyavikledaṃ devalokam upāgaman //
Saundarānanda
SaundĀ, 3, 14.2 krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat //
SaundĀ, 5, 45.1 tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam /
SaundĀ, 10, 34.1 nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 11, 57.1 maitryā saptavārṣikyā brahmalokamito gataḥ /
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
SaundĀ, 15, 45.2 bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat //
SaundĀ, 15, 51.2 jīvalokaṃ tadā sarvamādīptamiva maṃsyase //
SaundĀ, 15, 59.1 garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati /
SaundĀ, 15, 63.1 niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam /
SaundĀ, 17, 20.2 sāmagryataḥ sambhavati pravṛttiḥ śūnyaṃ tato lokamimaṃ dadarśa //
SaundĀ, 17, 21.2 tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam //
SaundĀ, 17, 30.1 kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ /
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
Agnipurāṇa
AgniPur, 4, 10.2 bhūrlokaṃ sa bhuvarlokaṃ svarlokaṃ ca padatrayaṃ //
Bhallaṭaśataka
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
Bodhicaryāvatāra
BoCA, 8, 2.2 tasmāl lokaṃ parityajya vitarkān parivarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 22.2 saha tena sa potena nāgalokaṃ praveśitaḥ //
BKŚS, 5, 142.1 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ /
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
BKŚS, 17, 150.2 lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī //
Daśakumāracarita
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 1, 159.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 181.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 12, 247.1 adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Harivaṃśa
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 9, 32.1 kakudminas tu taṃ lokaṃ raivatasya gatasya ha /
HV, 11, 31.2 gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā //
HV, 12, 37.1 śrāddhair āpyāyitaḥ somo lokam āpyāyayiṣyati /
HV, 13, 5.1 teṣāṃ lokaṃ visargaṃ ca kīrtayiṣyāmi tac chṛṇu /
HV, 21, 28.2 samākrāmanta bahudhā svargalokaṃ triviṣṭapam //
HV, 30, 4.2 devalokaṃ samutsṛjya martyalokam ihāgataḥ //
HV, 30, 4.2 devalokaṃ samutsṛjya martyalokam ihāgataḥ //
HV, 30, 10.2 lokam ekārṇavaṃ cakre dṛśyādṛśyena vartmanā //
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 62.1 atrāntare sarasvatyavataraṇavārtāmiva kathayituṃ madhyamaṃ lokam avatatārāṃśumālī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Kirātārjunīya
Kir, 2, 38.2 adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ //
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kir, 16, 54.1 lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve /
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kāmasūtra
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 7, 2, 51.1 dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca /
Kāvyālaṃkāra
KāvyAl, 4, 35.1 sthāsnujaṅgamabhedena lokaṃ tattvavido viduḥ /
Kūrmapurāṇa
KūPur, 1, 11, 325.2 ullaṅghya brahmaṇo lokaṃ devyāḥ sthānamavāpnuyāt //
KūPur, 1, 15, 118.1 mohayanta imaṃ lokamavatīrya mahītale /
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 1, 21, 78.2 sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati //
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 1, 34, 37.2 brahmalokamavāpnoti vadanti munipuṅgavāḥ //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 1, 35, 20.2 svargalokamavāpnoti yāvadāhūtasaṃplavam //
KūPur, 1, 35, 27.2 naraḥ śucirupāsīta brahmalokamavāpnuyāt //
KūPur, 1, 36, 7.1 somalokamavāpnoti somena saha modate /
KūPur, 1, 36, 15.2 sūryalokamavāpnoti anṛṇaśca sadā bhavet //
KūPur, 1, 37, 17.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
KūPur, 2, 6, 30.2 sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ //
KūPur, 2, 6, 35.2 dadhāti śirasā lokaṃ so 'pi devaniyogataḥ //
KūPur, 2, 31, 71.2 aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ //
KūPur, 2, 34, 17.2 kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam //
KūPur, 2, 34, 28.2 brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt //
KūPur, 2, 36, 11.2 mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ //
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 39, 9.2 tatra prāṇān parityajya rudralokamavāpnuyāt //
KūPur, 2, 39, 14.2 gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati //
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 38.2 mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca //
KūPur, 2, 39, 39.2 snātamātro narastatra svargalokamavāpnuyāt //
KūPur, 2, 39, 41.2 puṣpakeṇa vimānena vāyulokaṃ sa gacchati //
KūPur, 2, 39, 48.2 sarvapāpaviśuddhātmā somalokaṃ sa gacchati //
KūPur, 2, 40, 26.2 vṛṣayuktena yānena rudralokaṃ sa gacchati //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 40, 28.2 haṃsayuktena yānena svargalokaṃ sa gacchati //
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
KūPur, 2, 42, 8.2 parityajati yaḥ prāṇān rudralokaṃ sa gacchati //
KūPur, 2, 43, 32.1 bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ /
KūPur, 2, 44, 5.2 nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk //
Laṅkāvatārasūtra
LAS, 2, 27.2 kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram //
LAS, 2, 138.26 cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ /
Liṅgapurāṇa
LiPur, 1, 2, 54.1 bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram /
LiPur, 1, 2, 56.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 4, 40.2 maharlokāt prayāntyete janalokaṃ janāstataḥ //
LiPur, 1, 9, 36.2 lokaṃ dagdhamapīhānyadadagdhaṃ svavidhānataḥ //
LiPur, 1, 11, 11.2 viṣṇulokamatikramya rudralokaṃ vrajanti te //
LiPur, 1, 11, 11.2 viṣṇulokamatikramya rudralokaṃ vrajanti te //
LiPur, 1, 12, 15.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 17, 6.2 vaimānike gate sarge janalokaṃ saharṣibhiḥ //
LiPur, 1, 17, 7.2 caturyugasahasrānte satyalokaṃ gate surāḥ //
LiPur, 1, 20, 83.1 ā tārārkendunakṣatraṃ śūnyaṃ lokamavekṣya ca /
LiPur, 1, 21, 91.2 japedvāpi vinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 23, 12.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 18.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 24, 20.1 rudralokaṃ gamiṣyanti sahacāritvameva ca /
LiPur, 1, 24, 23.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 27.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 24, 47.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 24, 51.2 rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ //
LiPur, 1, 24, 54.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 58.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 62.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 83.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 85.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 124.1 prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ /
LiPur, 1, 24, 133.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 30, 9.1 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai /
LiPur, 1, 33, 8.1 rudralokamanuprāpya na nivartanti te punaḥ /
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 36, 20.1 śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati //
LiPur, 1, 36, 79.2 jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ //
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 57, 32.1 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt /
LiPur, 1, 59, 42.2 bhidyate lokamāsādya jalaśītoṣṇaniḥsravam //
LiPur, 1, 69, 94.2 sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 70, 118.1 sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata /
LiPur, 1, 70, 348.2 sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān //
LiPur, 1, 71, 88.2 tāḥ svargalokamāsādya modante vigatajvarāḥ //
LiPur, 1, 72, 180.1 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati /
LiPur, 1, 76, 39.2 kṛtvā bhaktyā pratiṣṭhāpya śivalokaṃ sa gacchati //
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 77, 14.2 śivalokamanuprāpya śivavanmodate ciram //
LiPur, 1, 77, 19.1 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate /
LiPur, 1, 77, 27.1 yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ /
LiPur, 1, 77, 55.1 aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati /
LiPur, 1, 77, 102.2 prārthayeddevamīśānaṃ śivalokaṃ sa gacchati //
LiPur, 1, 78, 11.1 dayādarśitapanthāno rudralokaṃ vrajanti ca /
LiPur, 1, 78, 12.1 ye putrapautravatsnehādrudralokaṃ vrajanti te /
LiPur, 1, 78, 23.2 rudralokamavāpnoti samabhyarcya maheśvaram //
LiPur, 1, 79, 9.2 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate //
LiPur, 1, 79, 26.2 dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ //
LiPur, 1, 79, 32.1 sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ /
LiPur, 1, 81, 51.2 śivalokamavāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 83, 7.2 bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati //
LiPur, 1, 83, 9.2 sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 19.1 sa yāti muniśārdūla vāhneyaṃ lokamuttamam /
LiPur, 1, 83, 23.1 yāmyamāsādya vai lokaṃ yamena saha modate /
LiPur, 1, 83, 37.1 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt /
LiPur, 1, 83, 43.1 yakṣalokamanuprāpya yakṣarājo bhavennaraḥ /
LiPur, 1, 83, 45.2 gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt //
LiPur, 1, 83, 51.2 somalokamanuprāpya somena saha modate //
LiPur, 1, 86, 151.2 svargalokamanuprāpya bhuktvā bhogānanukramāt //
LiPur, 1, 89, 31.2 sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te //
LiPur, 1, 89, 122.2 brahmalokamanuprāpya brahmaṇā saha modate //
LiPur, 1, 92, 76.2 dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ //
LiPur, 1, 95, 63.2 rudralokamanuprāpya rudreṇa saha modate //
LiPur, 1, 107, 41.2 svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati //
LiPur, 1, 107, 42.2 triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati //
LiPur, 1, 108, 19.2 yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati //
LiPur, 2, 1, 39.2 brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ //
LiPur, 2, 1, 43.1 viṣṇulokaṃ yayau śīghraṃ vāsudevaparāyaṇaḥ /
LiPur, 2, 1, 66.1 tenāsau prāptavāṃllokaṃ mama brahmā sanātanam /
LiPur, 2, 3, 48.2 viṣṇulokaṃ gataḥ śrīmān saṃgṛhya gaṇabāndhavān //
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
LiPur, 2, 5, 65.1 viṣṇulokaṃ tato gatvā nārado munisattamaḥ /
LiPur, 2, 5, 140.2 viṣṇulokaṃ tato gatvā nārāyaṇa jagatpate //
LiPur, 2, 5, 153.2 sabhṛtyajñātisampanno viṣṇulokaṃ jagāma vai //
LiPur, 2, 5, 158.2 māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati //
LiPur, 2, 6, 9.1 lokaṃ cacāra hṛṣṭātmā tayā saha munistadā /
LiPur, 2, 7, 14.1 japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
LiPur, 2, 8, 36.1 sa yāti brahmalokaṃ tu rudrajāpyamanuttamam //
LiPur, 2, 46, 13.1 sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam /
LiPur, 2, 54, 25.2 satyalokamatikramya puṣṭirvīryasya tasya vai //
Matsyapurāṇa
MPur, 7, 2.3 putrapautreṣu śokārtā gatvā bhūlokamuttamam //
MPur, 23, 10.1 āropya lokamanayadātmīyaṃ sa pitāmaha /
MPur, 23, 18.1 tato vavre varānsomaḥ śakralokaṃ jayāmyaham /
MPur, 38, 4.2 pratikūlaṃ karmaṇāṃ pāpamāhustadvartināṃ pravaṇaṃ pāpalokam /
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 40, 16.3 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam /
MPur, 40, 16.3 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam /
MPur, 61, 55.1 imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ /
MPur, 61, 55.2 dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param //
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 64, 26.2 rudrāṇīlokamabhyeti punarāvṛttidurlabham //
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 86, 6.2 sa yāti paramaṃ brahmalokamānandakārakam /
MPur, 87, 1.3 yatpradānānnaro yāti viṣṇulokaṃ sanātanam //
MPur, 89, 9.2 mahāpātakayukto'pi lokamāpnoti śāṃkaram //
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 92, 33.2 dhānyācaladīñchataśo murārerlokaṃ jagāmāmarapūjyamānaḥ //
MPur, 97, 19.2 sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ //
MPur, 100, 3.2 dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā //
MPur, 101, 12.2 sa rudralokamāpnoti śivavratamidaṃ smṛtam //
MPur, 101, 30.2 sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam /
MPur, 101, 41.2 rudralokamavāpnoti dīptivratamidaṃ smṛtam //
MPur, 101, 54.2 brahmalokamavāpnoti devāsurasupūjitam /
MPur, 101, 59.2 lakṣmīlokamavāpnoti hyetad devīvrataṃ smṛtam //
MPur, 101, 60.2 sūryalokamavāpnoti bhānuvratamidaṃ smṛtam //
MPur, 101, 74.2 vāruṇaṃ lokamāpnoti varuṇavratamucyate //
MPur, 101, 79.2 ādityalokamāpnoti dhāmavratamidaṃ smṛtam //
MPur, 103, 9.2 yatra sthitvā naro yāti viṣṇulokamanuttamam //
MPur, 104, 20.3 tadupaspṛśya rājendra svargalokamupāsate //
MPur, 105, 8.3 brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ //
MPur, 106, 11.2 sarvalokānatikramya rudralokaṃ sa gacchati //
MPur, 106, 29.2 svargalokamavāpnoti yāvadābhūtasaṃplavam //
MPur, 106, 43.2 upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt //
MPur, 107, 13.1 somalokamavāpnoti somena saha modate /
MPur, 107, 21.2 svargalokamavāpnoti anṛṇaśca sadā bhavet //
MPur, 108, 2.2 yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ //
MPur, 108, 34.2 mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati //
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 112, 6.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
MPur, 112, 8.2 svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ //
MPur, 112, 9.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
MPur, 128, 34.1 asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām /
MPur, 132, 9.1 yadi na trāyase lokaṃ dānavairvidrutaṃ drutam /
MPur, 139, 13.2 adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ //
MPur, 146, 77.2 kena te'pakṛtaṃ bhīru yamalokaṃ yiyāsunā /
MPur, 151, 25.1 tato'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram /
MPur, 160, 24.1 tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya /
MPur, 163, 104.2 stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ //
MPur, 164, 9.2 kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam //
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
Nāṭyaśāstra
NāṭŚ, 1, 126.2 sa lapsyate śubhānarthān svargalokaṃ ca yāsyati //
Suśrutasaṃhitā
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo vā plutamivāmbhasā /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Varāhapurāṇa
VarPur, 27, 38.2 sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati //
Viṣṇupurāṇa
ViPur, 1, 4, 3.2 sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 6, 60.1 parityajya tāvapyuraṇakau gandharvāḥ suralokam upagatāḥ //
ViPur, 4, 15, 50.2 sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate //
ViPur, 5, 1, 22.2 martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ //
ViPur, 5, 9, 25.2 bhārāvatāraṇārthāya martyalokam upāgatau //
ViPur, 5, 19, 26.2 mamānusmaraṇaṃ prāpya divyaṃ lokamavāpsyasi //
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 28.2 kṛtādhikārā gacchanti maharlokaṃ mahāmune //
ViPur, 6, 3, 29.2 gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ //
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
Viṣṇusmṛti
ViSmṛ, 19, 12.1 yāvatsaṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati //
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 20, 38.1 dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān /
ViSmṛ, 24, 33.1 brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati //
ViSmṛ, 24, 36.1 prājāpatyena devalokam //
ViSmṛ, 24, 37.1 gāndharveṇa gandharvalokaṃ gacchati //
ViSmṛ, 31, 10.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
ViSmṛ, 49, 5.1 ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti //
ViSmṛ, 49, 6.1 yāvajjīvaṃ kṛtvā viṣṇulokam //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 91, 2.1 taḍāgakṛn nityatṛpto vāruṇaṃ lokam aśnute //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 91, 12.1 vicitraṃ kṛtvā gandharvalokam āpnoti //
ViSmṛ, 92, 2.1 tatpradānenābhīpsitaṃ lokam āpnoti //
ViSmṛ, 92, 5.1 gopradānena svargalokam āpnoti //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 1, 111.2 mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ //
YāSmṛ, 1, 212.2 tad dadat samavāpnoti brahmalokam avicyutam //
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
YāSmṛ, 3, 193.2 ayanaṃ devalokaṃ ca savitāraṃ savaidyutam //
YāSmṛ, 3, 196.1 pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm /
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
Śatakatraya
ŚTr, 1, 46.1 rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 29.1 indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge /
BhāgPur, 1, 6, 24.2 hitvāvadyam imaṃ lokaṃ gantā majjanatām asi //
BhāgPur, 1, 9, 18.2 mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu //
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 1, 16, 32.2 śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam //
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 1, 19, 21.2 lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ //
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
BhāgPur, 2, 9, 9.1 tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam /
BhāgPur, 3, 3, 21.1 imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn /
BhāgPur, 3, 4, 26.3 sākṣād bhagavatādiṣṭo martyalokaṃ jihāsatā //
BhāgPur, 3, 4, 31.2 ato madvayunaṃ lokaṃ grāhayann iha tiṣṭhatu //
BhāgPur, 3, 8, 16.1 tasyāṃ sa cāmbhoruhakarṇikāyām avasthito lokam apaśyamānaḥ /
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 19, 31.3 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ //
BhāgPur, 3, 25, 40.1 imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam /
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 32, 3.2 gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati //
BhāgPur, 3, 32, 8.2 tāvad adhyāsate lokaṃ parasya paracintakāḥ //
BhāgPur, 3, 32, 20.1 dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te /
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 4, 6, 45.1 tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā /
BhāgPur, 4, 12, 32.1 sa ca svarlokamārokṣyansunītiṃ jananīṃ dhruvaḥ /
BhāgPur, 4, 13, 7.2 dadarśa loke vitatamātmānaṃ lokamātmani //
BhāgPur, 4, 16, 4.1 eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
BhāgPur, 4, 16, 9.1 āpyāyayatyasau lokaṃ vadanāmṛtamūrtinā /
BhāgPur, 4, 16, 15.1 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ /
BhāgPur, 4, 23, 29.2 stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ /
BhāgPur, 4, 25, 29.2 arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
BhāgPur, 11, 3, 20.1 evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam /
BhāgPur, 11, 6, 29.2 lokaṃ jighṛkṣad ruddhaṃ me velayeva mahārṇavaḥ //
BhāgPur, 11, 6, 42.3 saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ saṃtyakṣyate bhavān /
BhāgPur, 11, 7, 26.3 yām āsādya bhavāl lokaṃ vidvāṃś carati bālavat //
BhāgPur, 11, 7, 74.1 yaḥ prāpya mānuṣaṃ lokaṃ muktidvāram apāvṛtam /
BhāgPur, 11, 10, 23.1 iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ /
BhāgPur, 11, 17, 31.1 yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam /
BhāgPur, 11, 20, 12.1 svargiṇo 'py etam icchanti lokaṃ nirayiṇas tathā /
BhāgPur, 11, 20, 13.2 nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati //
BhāgPur, 11, 21, 27.2 agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te //
BhāgPur, 11, 21, 31.1 svapnopamam amuṃ lokam asantaṃ śravaṇapriyam /
Bhāratamañjarī
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 373.2 uhyamānaḥ śaraiścakre phaṇilokamivāparam //
BhāMañj, 7, 115.1 yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale /
BhāMañj, 8, 150.2 hatvā śareṇa sahasā śakralokamavāptavān //
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 1530.1 prayāti vasulokaṃ ca tiladhenuprado naraḥ /
BhāMañj, 13, 1530.2 kanyābhūmipradaḥ śakralokamāsādya modate //
BhāMañj, 13, 1652.1 svādhyāyinaḥ sūryalokaṃ niyatāstīrthasevinaḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
Garuḍapurāṇa
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 31, 32.3 śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 32, 42.2 śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 33, 7.2 sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt //
GarPur, 1, 33, 16.1 yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 43, 43.2 vrajeḥ pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ //
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 83, 8.2 lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham //
GarPur, 1, 83, 11.1 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
GarPur, 1, 83, 15.1 dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 21.2 brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ //
GarPur, 1, 83, 25.2 tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 27.1 brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim /
GarPur, 1, 83, 28.1 śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet /
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 30.1 śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 33.1 pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ /
GarPur, 1, 83, 38.2 śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 41.2 paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām //
GarPur, 1, 83, 42.1 brahmalokamavāpnoti pitṛbhiḥ saha niścitam /
GarPur, 1, 83, 62.1 puṇḍarīkaṃ viṣṇulokaṃ prāpnuyātkoṭitīrthagaḥ /
GarPur, 1, 83, 72.1 niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 84, 40.2 ahaṃ sitaste janaka indralokaṃ gataḥ śabham //
GarPur, 1, 86, 21.2 kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt //
GarPur, 1, 86, 26.2 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt //
GarPur, 1, 86, 31.1 somanāthaṃ samabhyarcya śivalokamavāpnuyāt /
GarPur, 1, 86, 39.1 brahmalokamavāpnoti sampūjyādigadādharam /
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 96, 22.1 mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ /
GarPur, 1, 98, 14.1 brahmadātā brahmalokaṃ prāpnoti suradurlabham /
GarPur, 1, 98, 15.1 mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
GarPur, 1, 121, 5.3 viṣṇuṃ sa yāti viṣṇor va lokaṃ malavivarjitam //
GarPur, 1, 121, 6.2 tailavarji viṣṇulokaṃ viṣṇubhāk kṛcchrapādakṛt //
GarPur, 1, 121, 8.2 prājāpatyaṃ viṣṇulokaṃ parākavratakṛddharim //
GarPur, 1, 137, 3.2 sūryalokamavāpnoti dhāmavratamidaṃ śubham //
GarPur, 1, 137, 14.2 teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ //
GarPur, 1, 145, 30.3 nimagnaḥ sūryalokaṃ tu tataḥ prāpa sa vīryavān //
Hitopadeśa
Hitop, 2, 34.7 svāminaṃ sarvabhāvena paralokam amāyayā //
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Kathāsaritsāgara
KSS, 2, 6, 59.1 tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
KSS, 3, 3, 16.1 athājagāma bhūlokaṃ tāmādāya purūravāḥ /
KSS, 3, 4, 26.1 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
KSS, 4, 2, 203.2 kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata //
KSS, 5, 3, 61.1 tatastāsu tanūstyaktvā martyalokaṃ gatāsu saḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 39.2 te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam //
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
KAM, 1, 86.2 haṃsayuktivimānena viṣṇulokaṃ sa gacchati //
Maṇimāhātmya
MaṇiMāh, 1, 11.2 sarvapāpavinirmukto mama lokaṃ sameti saḥ //
MaṇiMāh, 1, 14.2 yaḥ pūjayati puṇyātmā mama lokaṃ sa gacchati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
Rasamañjarī
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
Skandapurāṇa
SkPur, 5, 65.3 sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
SkPur, 7, 1.2 brahmalokaṃ samāsādya bhagavānsarvalokapaḥ /
SkPur, 7, 9.1 imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe /
SkPur, 7, 12.3 tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat //
SkPur, 7, 13.2 imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata //
SkPur, 7, 32.2 rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ //
SkPur, 10, 40.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
Tantrāloka
TĀ, 8, 31.2 pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ //
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
Ānandakanda
ĀK, 1, 10, 128.1 saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate /
ĀK, 1, 12, 62.1 lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 10.0 urvaśīlokam āpnoti antakāle tu saḥ pumān //
Dhanurveda
DhanV, 1, 219.2 akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 98.2 bhuktveha bhogān vividhān śivalokaṃ vrajed asau //
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 11, 23.1 mama lokaṃ samāsādya amṛtatvaṃ sa gacchati /
GokPurS, 12, 58.2 te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa //
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
Haribhaktivilāsa
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
HBhVil, 4, 13.2 śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati //
HBhVil, 4, 14.3 sarvasaṅgāt parityajya mama lokaṃ tu gacchati //
HBhVil, 4, 23.2 sarvasaṅgān parityajya mama lokaṃ ca gacchati //
HBhVil, 4, 29.2 sarvapāpavinirmukto vāruṇaṃ lokam aśnute //
HBhVil, 4, 51.3 vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ //
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
HBhVil, 5, 82.2 yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ /
HBhVil, 5, 370.2 so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 3, 4, 6.0 devalokam evainam abhyudānayanti //
KaṭhĀ, 3, 4, 346.0 aṅgiraso vā itas svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 347.0 ta etena sāmnordhvās svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 411.0 gārhapatye hutaṃ svargaṃ lokaṃ gamayati //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 171.1 so 'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati //
SDhPS, 7, 85.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 116.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 142.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 180.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.1 bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.2 sa yāti pāpavirmukto rudralokaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 11.1 svarlokaṃ ca mahaścaiva janaścaiva tapastadā /
SkPur (Rkh), Revākhaṇḍa, 10, 11.2 āśrayaṃ satyalokaṃ ca sarvalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 11, 70.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 71.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 74.1 satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 11, 74.1 satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 14, 1.3 gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam //
SkPur (Rkh), Revākhaṇḍa, 14, 47.1 ye 'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 6.1 sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam /
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 19, 40.1 saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 42.1 dahate traipuraṃ lokaṃ bālavṛddhasamanvitam /
SkPur (Rkh), Revākhaṇḍa, 28, 126.2 svargalokamanuprāpya krīḍate tridaśaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 28, 132.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 32, 21.1 indralokaṃ gataḥ śāpānmuktaḥ so 'pi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 34, 19.2 dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 34, 20.2 sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 37, 22.1 devatīrthasya caritaṃ devalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 40, 20.2 anivartyā gatistasya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 41, 27.2 tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 42, 52.2 jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 11.1 te yānti paramaṃ lokaṃ tatra tīrthe na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 13.2 devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 2.3 pātālalokamāśritya kanyā vidhvaṃsate tu saḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 51, 12.2 sarvapāpavinirmukto viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 59, 11.3 sa gacchet paramaṃ lokaṃ tridaśairapi vanditam //
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 72, 16.3 asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 72, 50.1 sa yāti paramaṃ lokaṃ yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 75, 5.2 sa yāti paramaṃ lokaṃ śaṅkarasya vaco yathā //
SkPur (Rkh), Revākhaṇḍa, 78, 18.3 te yānti paramaṃ lokaṃ piṇḍadānaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 78.2 sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 85.2 satyalokamavāpnoti gopradāyī nareśvara //
SkPur (Rkh), Revākhaṇḍa, 90, 9.2 gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 90, 80.2 te yānti paramaṃ lokaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 90, 115.1 vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari /
SkPur (Rkh), Revākhaṇḍa, 90, 115.2 prāṇatyāgāt paraṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 95, 20.1 pitṝṇāṃ paramaṃ lokaṃ yadīccheddharmanandana /
SkPur (Rkh), Revākhaṇḍa, 97, 164.2 kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 169.2 vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 172.1 sauraṃ ca śāṃkaraṃ lokaṃ vairañcaṃ vaiṣṇavaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, 97, 179.2 sūryalokamasau bhittvā prayāti śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 98, 20.1 gopradātā labhetsvargaṃ satyalokaṃ vareśvara /
SkPur (Rkh), Revākhaṇḍa, 98, 22.2 sa prāpnoti paraṃ lokaṃ yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 98, 33.1 sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet /
SkPur (Rkh), Revākhaṇḍa, 100, 7.2 svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 34.2 mucyante sarvapāpebhyo rudralokaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 109, 15.2 viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 10.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 14.2 jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 122, 38.2 iha lokamanuprāpto mahādhanapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 141, 9.1 śivalokamavāpnoti māmuvāca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 156, 20.2 sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 29.1 hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 159, 11.2 vistīrṇayātanā ye tu lokamāyānti cihnitāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 101.2 vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 162, 3.2 mucyate sarvapāpaiśca rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 166, 8.1 sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 20.2 vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 10.1 anādityamayaṃ lokaṃ nirvaṣaṭkāramākulam /
SkPur (Rkh), Revākhaṇḍa, 173, 15.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 180, 67.1 pūtātmā tena puṇyena rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 180, 75.2 dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
SkPur (Rkh), Revākhaṇḍa, 182, 12.3 devalokaṃ jagāmāśu lakṣmīr ṛṣisamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 59.2 svamūrti tatra muktvā tu brahmalokaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 182, 63.2 sa yāti paramaṃ lokam iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 184, 31.1 evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 185, 3.2 śivalokaṃ mṛto yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 186, 40.2 mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 16.2 jagāma prabhayā pūrṇaḥ somalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 17.2 tāvad yugasahasrāṇi tasya lokaṃ samaśnute //
SkPur (Rkh), Revākhaṇḍa, 194, 37.2 divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 30.1 devalokān atikramya viṣṇulokaṃ prapadyate /
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 25.2 brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 202, 6.2 gīyamānastu gandharvair rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 209, 183.1 athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati /
SkPur (Rkh), Revākhaṇḍa, 214, 16.2 pañcāyatanamāsādya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 219, 5.2 siddhā mṛtāḥ padaṃ yānti pitṛlokaṃ dhruvaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 219, 6.2 devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 55.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 222, 13.3 rudralokam avāpnoti punāty ā saptamaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 224, 7.2 siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam //
SkPur (Rkh), Revākhaṇḍa, 224, 8.2 devalokaṃ gatās tatra iti me niścitā matiḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 11.1 śivalokamavāpnoti yāvadindrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 225, 16.1 dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam /
SkPur (Rkh), Revākhaṇḍa, 225, 18.1 gaurīlokamanuprāptasakhitve 'dyāpi modate /
SkPur (Rkh), Revākhaṇḍa, 225, 20.1 sa pāpairvividhairmukto lokamāpnoti śāṃkaram /
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 229, 15.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 232, 21.2 vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam //
Sātvatatantra
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 7, 25.2 hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati //
SātT, 9, 24.1 etāvad uktvā bhagavān gato lokam alaukikam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 24.2 māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ //
UḍḍT, 9, 24.2 māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ //
UḍḍT, 9, 25.1 tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 7.2 tayānantam lokam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyeti //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 16, 3, 8.0 tenemaṃ lokam āpnoti //
ŚāṅkhŚS, 16, 8, 20.0 tenāntarikṣalokam āpnoti //
ŚāṅkhŚS, 16, 8, 25.0 tenāmum lokam āpnoti //