Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 59.1 vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
KSS, 1, 2, 19.2 vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ //
KSS, 1, 5, 141.2 vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ //
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 1, 6, 93.2 kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt //
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 1, 8, 3.2 aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ //
KSS, 2, 1, 74.2 śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata //
KSS, 2, 1, 77.2 vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm //
KSS, 2, 1, 83.1 atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan /
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
KSS, 2, 2, 142.1 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
KSS, 2, 2, 151.1 viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
KSS, 2, 2, 187.1 tato vindhyāṭavīm etau prāptamātrāvatarkitau /
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 3, 43.2 agāccaṇḍamahāseno mṛgayāyai mahāṭavīm //
KSS, 2, 4, 5.2 vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam //
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 2, 4, 14.1 prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
KSS, 2, 4, 15.2 nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm //
KSS, 2, 4, 44.1 praviveśa ca tenaiva saha vindhyamahāṭavīm /
KSS, 2, 4, 107.1 gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /
KSS, 2, 5, 32.1 tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
KSS, 2, 5, 45.2 yathā vindhyāṭavī prāpa sā saṃbādharasajñatām //
KSS, 2, 5, 46.1 praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi /
KSS, 3, 2, 5.2 ākheṭakārthamaṭavīmaṭati sma dine dine //
KSS, 3, 4, 29.1 abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho /
KSS, 3, 4, 32.1 ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
KSS, 3, 4, 40.2 yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ //
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 3, 5, 93.2 gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam //
KSS, 3, 6, 23.2 tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau //
KSS, 3, 6, 39.1 atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ /
KSS, 3, 6, 48.1 kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
KSS, 4, 2, 62.1 āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām /
KSS, 4, 2, 149.2 aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā //
KSS, 5, 2, 6.1 krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm /
KSS, 5, 3, 231.2 vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm //
KSS, 6, 1, 145.2 yogyabhūmāvaṭavyāṃ tanmṛgayāyāṃ ca darśaya //
KSS, 6, 1, 167.2 aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam //