Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 16, 7.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacchet //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 2, 1, 36.1 paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam /
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 2, 6.1 pratyante hastivanam aṭavyārakṣaṃ niveśayet //
ArthaŚ, 2, 3, 2.1 teṣāṃ nadīparvatadurgaṃ janapadārakṣasthānam dhānvanavanadurgam aṭavīsthānam āpadyapasāro vā //
ArthaŚ, 2, 16, 21.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacched anugrahārtham //
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 10, 1, 9.1 caturthe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādhiṣṭhitam //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Indr., 5, 37.2 dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā //
Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 46, 26.2 etat tu śrotum icchāmi aṭavyāṃ nirjane vane /
MBh, 3, 61, 10.2 dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā //
MBh, 3, 61, 18.2 asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 245, 28.2 praviśanti narā vīrāḥ samudram aṭavīṃ tathā //
MBh, 4, 5, 6.11 aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā /
MBh, 8, 30, 45.1 kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn /
MBh, 12, 87, 30.2 aṭavīṣvaparaḥ kāryaḥ sāmantanagareṣu ca //
MBh, 12, 87, 31.2 pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā //
MBh, 12, 289, 52.1 abhaktam aṭavīprāyaṃ dāvadagdhamahīruham /
MBh, 12, 312, 13.2 bahuvyālamṛgākīrṇā vividhāścāṭavīstathā //
MBh, 13, 12, 17.3 udbhrāntaḥ prāviśaṃ ghorām aṭavīṃ daivamohitaḥ //
MBh, 13, 12, 18.1 aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ /
MBh, 13, 65, 34.1 aṭavīparvatāścaiva nadītīrthāni yāni ca /
MBh, 15, 12, 7.2 aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat //
Rāmāyaṇa
Rām, Ay, 35, 8.2 ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham //
Rām, Ay, 42, 9.1 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ /
Rām, Ki, 59, 6.2 vanānyaṭavideśāṃśca samīkṣya matir āgamat //
Amarakośa
AKośa, 2, 50.1 aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 38.2 sūnāṭavīśūnyagṛhaśmaśānāni divāpi na //
Bodhicaryāvatāra
BoCA, 8, 76.2 prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 34.1 yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ /
BKŚS, 16, 3.2 aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām //
BKŚS, 18, 206.1 iti gatvāṭavīmadhye nadīṃ gambhīrakandarām /
BKŚS, 20, 234.2 bhraṣṭaḥ panthā mamāṭavyāṃ tam ākhyātu bhavān iti //
Daśakumāracarita
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 70.3 kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta /
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 4, 36.0 aśaraṇaśca bhramannaṭavyāmekadāśrumukhyā kayāpi divyākārayā saparicārayā kanyayopāsthāyiṣi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Divyāvadāna
Divyāv, 1, 137.0 te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa samprasthitāḥ yāvad anyatamāśāṭavīṃ praviṣṭāḥ //
Divyāv, 8, 34.0 atha samprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati //
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 61.0 caurāḥ kathayanti jānāsyeva bhagavan vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 139.0 aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 153.0 tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 374.0 tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena samprasthito mūlaphalāni bhakṣayamāṇaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kūrmapurāṇa
KūPur, 2, 22, 17.1 aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
Nāradasmṛti
NāSmṛ, 2, 11, 23.2 pañcavarṣāvasannaṃ tu syāt kṣetram aṭavīsamam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
Tantrākhyāyikā
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
Viṣṇupurāṇa
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 38.1 varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca /
ViPur, 4, 4, 41.1 sa cāṭavyāṃ mṛgayārthī paryaṭan vyāghradvayam apaśyat //
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 83.1 mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 76.1 mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna //
Bhāratamañjarī
BhāMañj, 16, 46.2 indraprasthaṃ vrajanprāpa durgamāṃ vikaṭāṭavīm //
Garuḍapurāṇa
GarPur, 1, 113, 11.1 varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
Hitopadeśa
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Kathāsaritsāgara
KSS, 1, 1, 59.1 vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
KSS, 1, 2, 19.2 vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ //
KSS, 1, 5, 141.2 vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ //
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 1, 6, 93.2 kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt //
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 1, 8, 3.2 aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ //
KSS, 2, 1, 74.2 śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata //
KSS, 2, 1, 77.2 vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm //
KSS, 2, 1, 83.1 atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan /
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
KSS, 2, 2, 142.1 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
KSS, 2, 2, 151.1 viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
KSS, 2, 2, 187.1 tato vindhyāṭavīm etau prāptamātrāvatarkitau /
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 3, 43.2 agāccaṇḍamahāseno mṛgayāyai mahāṭavīm //
KSS, 2, 4, 5.2 vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam //
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 2, 4, 14.1 prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
KSS, 2, 4, 15.2 nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm //
KSS, 2, 4, 44.1 praviveśa ca tenaiva saha vindhyamahāṭavīm /
KSS, 2, 4, 107.1 gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /
KSS, 2, 5, 32.1 tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
KSS, 2, 5, 45.2 yathā vindhyāṭavī prāpa sā saṃbādharasajñatām //
KSS, 2, 5, 46.1 praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi /
KSS, 3, 2, 5.2 ākheṭakārthamaṭavīmaṭati sma dine dine //
KSS, 3, 4, 29.1 abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho /
KSS, 3, 4, 32.1 ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
KSS, 3, 4, 40.2 yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ //
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 3, 5, 93.2 gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam //
KSS, 3, 6, 23.2 tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau //
KSS, 3, 6, 39.1 atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ /
KSS, 3, 6, 48.1 kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
KSS, 4, 2, 62.1 āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām /
KSS, 4, 2, 149.2 aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā //
KSS, 5, 2, 6.1 krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm /
KSS, 5, 3, 231.2 vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm //
KSS, 6, 1, 145.2 yogyabhūmāvaṭavyāṃ tanmṛgayāyāṃ ca darśaya //
KSS, 6, 1, 167.2 aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 21.2 araṇyam aṭavī dāvo davaś ca vanavācakāḥ //
RājNigh, Dharaṇyādivarga, 23.1 mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī /
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
Skandapurāṇa
SkPur, 18, 6.1 tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ /
Āryāsaptaśatī
Āsapt, 2, 427.1 mṛgamadanidānam aṭavī kuṅkumam api kṛṣakavāṭikā vahati /
Śyainikaśāstra
Śyainikaśāstra, 3, 23.1 naikakarmmopayogyānāmaṭavīnāṃ nirīkṣaṇāt /
Haṃsadūta
Haṃsadūta, 1, 28.2 jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate //
Kokilasaṃdeśa
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 251.1 tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram //
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
SDhPS, 7, 254.1 sa ca taṃ sārtham aṭavīmavakrāmayet //
SDhPS, 7, 257.1 atidūramito 'ṭavīkāntāramiti //
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 7, 267.2 muktā vayamaṭavīkāntārāt //