Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 5, 22, 10.2 tathā viṣṇuḥ keśavo 'pyapradhṛṣyo lokatrayasyādhipatir mahātmā //
MBh, 5, 38, 44.2 aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva //
MBh, 5, 107, 2.1 atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ /
MBh, 5, 108, 16.2 atra lokatrayasyāpastiṣṭhanti varuṇāśrayāḥ //
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, BhaGī 15, 17.2 yo lokatrayamāviśya bibhartyavyaya īśvaraḥ //
MBh, 6, 90, 29.2 yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā //
MBh, 7, 86, 6.1 lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam /
MBh, 12, 46, 1.3 kaccil lokatrayasyāsya svasti lokaparāyaṇa //
Rāmāyaṇa
Rām, Utt, 2, 29.1 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ /
Rām, Utt, 16, 27.1 yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam /
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 22, 6.2 kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham //
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /
Kirātārjunīya
Kir, 11, 81.1 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ /
Kir, 16, 16.2 lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ //
Kūrmapurāṇa
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 1, 16, 59.2 mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam //
Liṅgapurāṇa
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
Matsyapurāṇa
MPur, 47, 36.1 balinādhiṣṭhite caiva purā lokatraye kramāt /
Viṣṇupurāṇa
ViPur, 5, 2, 2.2 lokatrayopakārāya devakyāḥ praviveśa vai //
Śatakatraya
ŚTr, 1, 106.2 karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 3, 8, 25.1 āyāmato vistarataḥ svamānadehena lokatrayasaṃgraheṇa /
BhāgPur, 3, 9, 21.1 yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 14.1 lokatraye 'pi modante vimānasthā yaśasvinaḥ //
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
Tantrāloka
TĀ, 6, 141.1 dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 92.2 nānyā kācinnadī śaktā lokatrayaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 40, 9.1 yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat /
Uḍḍāmareśvaratantra
UḍḍT, 9, 7.1 śubhaṃ tilakam ādhatte yaḥ sa lokatrayaṃ kramāt /