Occurrences

Lalitavistara

Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 77.1 ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittamabhūt /
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
LalVis, 7, 33.4 sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṃkusumitāḥ phalitāśca /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 60.24 ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca /
LalVis, 12, 60.25 sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //