Occurrences

Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Acintyastava
Bhāgavatapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 6, 55, 94.2 prasahya māṃ pātaya lokanātha rathottamād bhūtaśaraṇya saṃkhye //
MBh, 9, 2, 30.1 bhīṣmaśca nihato yatra lokanāthaḥ pratāpavān /
MBh, 12, 52, 2.1 lokanātha mahābāho śiva nārāyaṇācyuta /
MBh, 12, 55, 12.1 lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 13, 14, 173.1 bhagavan devadeveśa lokanātha jagatpate /
MBh, 13, 106, 13.1 daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa gā lokanātha /
MBh, 13, 106, 34.1 payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha /
MBh, 13, 135, 7.2 lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam //
MBh, 16, 6, 5.1 yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 11.2 etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam //
Rāmāyaṇa
Rām, Ay, 102, 2.1 imāṃ lokasamutpattiṃ lokanātha nibodha me /
Rām, Su, 19, 19.2 tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ //
Rām, Su, 26, 6.2 tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ //
Rām, Utt, 74, 10.2 nirīkṣante mahātmāno lokanāthaṃ yathā vayam //
Bodhicaryāvatāra
BoCA, 6, 125.2 kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ //
BoCA, 9, 17.2 uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati //
Kūrmapurāṇa
KūPur, 2, 35, 35.1 kāle maheśābhihate lokanāthaḥ pitāmahaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 32.1 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ /
LiPur, 1, 98, 131.1 lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ /
LiPur, 2, 5, 33.1 prasīda lokanātheśa mama nātha janārdana /
LiPur, 2, 5, 39.2 lokanātha parānanda nityaṃ me vartate matiḥ /
Matsyapurāṇa
MPur, 1, 7.1 kathaṃ sasarja bhagavaṃl lokanāthaścarācaram /
MPur, 100, 31.1 yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ /
MPur, 133, 51.1 deveṣvāha devadevo lokanāthasya dhūrgatān /
Acintyastava
Acintyastava, 1, 31.2 lokanāthair hi sattvānāṃ na kaścin mocitaś ca taiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 4.1 devadeva jagaddhātar lokanāthaśikhāmaṇe /
Rasamañjarī
RMañj, 6, 26.1 puṭellokeśvaro nāma lokanātho'yamuttamaḥ /
Rasaratnasamuccaya
RRS, 8, 48.2 ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 14, 46.2 snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran //
RRS, 14, 50.1 nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam /
RRS, 14, 53.2 lokanātharaso nāmnā rogarājanikṛntanaḥ //
RRS, 16, 31.2 lokanātharaso nāmnā kṣaudrairguñjācatuṣṭayam //
RRS, 16, 123.2 lokanāthoktapoṭalyā upacārā iha smṛtāḥ /
Rasendracūḍāmaṇi
RCūM, 4, 58.1 ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /
RCūM, 4, 69.1 capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
Rasārṇava
RArṇ, 3, 1.2 bhagavan devadeveśa lokanātha jagatpate /
Ānandakanda
ĀK, 1, 23, 8.2 dhutturo lokanāthaśca prabhurindro bhavastathā //
ĀK, 1, 25, 56.1 ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ /
ĀK, 1, 25, 67.1 capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 65.1 kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /
ŚdhSaṃh, 2, 12, 72.2 pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //
ŚdhSaṃh, 2, 12, 73.2 pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ //
ŚdhSaṃh, 2, 12, 83.2 ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //
ŚdhSaṃh, 2, 12, 86.1 lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /
ŚdhSaṃh, 2, 12, 95.2 lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //
ŚdhSaṃh, 2, 12, 103.1 svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /
ŚdhSaṃh, 2, 12, 112.2 lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 idānīṃ lokanātharasaṃ prakaṭayannāha śuddha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 7.1 pathyaṃ lokanāthasamam //
Haribhaktivilāsa
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 28.2 rasalohaṃ lokanātho jñānareto mahānalaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 24.1 kaccit sukhaṃ viharasi lokanātha prabhaṃkara /
SDhPS, 14, 25.2 mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 2.1 īśvara śrotum icchāmi lokanātha jagatprabho /