Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 9, 46, 13.1 lokālokavināśe ca prādurbhūte tadānagha /
Amarakośa
AKośa, 2, 42.2 lokālokaś cakravālas trikūṭas trikakut samau //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 134.2 lokālokādiparyantam ādarśaparimaṇḍalam //
Kūrmapurāṇa
KūPur, 1, 48, 12.2 prakāśaścāprakāśaśca lokālokaḥ sa ucyate //
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
Liṅgapurāṇa
LiPur, 1, 49, 2.2 dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā //
LiPur, 1, 53, 32.2 prakāśaścāprakāśaś ca lokālokaḥ sa ucyate //
LiPur, 1, 53, 34.1 tāvāṃś ca vistarastasya lokālokamahāgireḥ /
LiPur, 1, 53, 35.1 parārdhe tu tamo nityaṃ lokālokastataḥ smṛtaḥ /
LiPur, 1, 70, 48.2 bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam //
LiPur, 1, 70, 66.1 lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam /
LiPur, 1, 72, 20.2 lokālokācalastasya sasopānaḥ samantataḥ //
LiPur, 2, 5, 139.2 lokālokāntamaniśaṃ dhāvamānau bhayārditau //
Matsyapurāṇa
MPur, 113, 2.1 mahābhūmipramāṇaṃ ca lokālokastathaiva ca /
MPur, 123, 47.1 prakāśaścāprakāśaśca lokālokaḥ sa ucyate /
MPur, 124, 38.2 sarveṣāmuttare merurlokālokasya dakṣiṇe //
MPur, 124, 79.2 ajavīthyāṃ dakṣiṇāyāṃ lokālokasya cottaram //
MPur, 124, 81.1 pārśvebhyo bāhyatas tāvallokālokaśca parvataḥ /
MPur, 124, 83.1 abhyantare prakāśante lokālokasya vai gireḥ /
MPur, 124, 94.1 lokapālāḥ sthitāstatra lokālokasya madhyataḥ /
MPur, 124, 96.2 lokapālāḥ sthitāstvete lokāloke caturdiśam //
Viṣṇupurāṇa
ViPur, 2, 4, 94.1 lokālokastataḥ śailo yojanāyutavistṛtaḥ /
ViPur, 2, 8, 82.1 lokālokastu yaḥ śailaḥ prāgukto bhavato mayā /
ViPur, 2, 8, 84.2 lokapālāḥ sthitā hyete lokāloke caturdiśam //
Garuḍapurāṇa
GarPur, 1, 56, 21.2 lokālokastataḥ śailo yojanāyutāvistṛtaḥ /
Tantrāloka
TĀ, 8, 108.1 lokālokadigaṣṭakasaṃsthaṃ rudrāṣṭakaṃ salokeśam /
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 8, 110.1 sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ /
TĀ, 8, 114.2 lokālokasya parato yadgarbhe nikhilaiva bhūḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 13.2 lokālokaṃ mahāśailaṃ sarvaṃ ca purataḥ sthitam //
SkPur (Rkh), Revākhaṇḍa, 14, 59.2 lokālokena sahitaṃ prākampata nṛpottama //