Occurrences

Aṣṭasāhasrikā
Lalitavistara
Saundarānanda
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṃśatikāvṛtti
Kathāsaritsāgara
Spandakārikānirṇaya
Śivasūtravārtika

Aṣṭasāhasrikā
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.34 prajñāpāramitāyām aśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti /
ASāh, 11, 1.35 evaṃ te parīttabuddhayo laukikalokottarāṇāṃ yathābhūtaparijñāyā mūlaṃ prajñāpāramitāṃ vivarjya utsṛjya praśākhāmadhyālambitavyāṃ maṃsyante /
Lalitavistara
LalVis, 4, 11.2 te tṛpta yeṣa prajñā āryā lokottarā virajā //
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
Saundarānanda
SaundĀ, 17, 22.2 antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa //
Divyāvadāna
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Laṅkāvatārasūtra
LAS, 2, 54.1 abhijñā laukikāḥ kena bhavellokottarā katham /
Liṅgapurāṇa
LiPur, 1, 98, 125.1 lokottarasphuṭālokastryaṃbako nāgabhūṣaṇaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Kathāsaritsāgara
KSS, 6, 1, 21.2 anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 19.0 saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet //