Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Padārthacandrikā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasikasaṃjīvanī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 3, 14.1 tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca /
BCar, 4, 2.1 abhigamya ca tāstasmai vismayotphullalocanāḥ /
BCar, 4, 3.2 niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ //
BCar, 4, 36.1 kācitpadmavanādetya sapadmā padmalocanā /
BCar, 5, 41.2 vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ //
BCar, 8, 16.1 tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ /
BCar, 8, 20.1 atipraharṣādatha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ /
BCar, 8, 23.1 nirīkṣya tā bāṣpaparītalocanā nirāśrayaṃ chandakamaśvameva ca /
BCar, 8, 31.1 tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam /
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
BCar, 8, 51.1 viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā /
BCar, 12, 111.1 sā śraddhāvardhitaprītirvikasallocanotpalā /
Carakasaṃhitā
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Cik., 1, 19.1 vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām /
Ca, Cik., 3, 23.2 bhiyā bhasmapraharaṇas triśirā navalocanaḥ //
Mahābhārata
MBh, 1, 16, 6.2 acodayad ameyātmā phaṇīndraṃ padmalocanaḥ /
MBh, 1, 29, 5.2 vidyujjihvau mahāghorau dīptāsyau dīptalocanau //
MBh, 1, 42, 20.5 avijñātāya vai dattā svasā rājīvalocanā /
MBh, 1, 46, 34.1 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ /
MBh, 1, 47, 18.1 paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ /
MBh, 1, 55, 33.1 labdhavāṃstatra bībhatsur bhāryāṃ rājīvalocanām /
MBh, 1, 60, 11.1 tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ /
MBh, 1, 60, 66.2 irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ /
MBh, 1, 65, 7.5 duḥṣanta iti me nāma satyaṃ puṣkaralocane /
MBh, 1, 65, 15.2 tām uvāca tato rājā kanyāṃ rājīvalocanām /
MBh, 1, 68, 13.1 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam /
MBh, 1, 77, 27.1 prajajñe ca tataḥ kāle rājan rājīvalocanā /
MBh, 1, 77, 27.2 kumāraṃ devagarbhābhaṃ rājīvanibhalocanam //
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 1, 78, 24.2 nyavartata na caiva sma krodhasaṃraktalocanā //
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 89, 6.2 pṛthivyāścaturantāyā goptā rājīvalocanaḥ //
MBh, 1, 92, 27.6 hāvabhāvavilāsaiśca locanāñcalavikriyaiḥ /
MBh, 1, 94, 43.1 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām /
MBh, 1, 98, 13.5 jagāma maithunāyaiva mamatāṃ cārulocanām /
MBh, 1, 100, 5.1 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane /
MBh, 1, 104, 8.5 upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām /
MBh, 1, 107, 29.5 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ /
MBh, 1, 112, 2.2 dharmapatnīm abhiratāṃ tvayi rājīvalocana //
MBh, 1, 113, 4.2 kāmacāravihāriṇyaḥ svatantrāścārulocane //
MBh, 1, 114, 49.2 nanṛtur vai mahābhāgā jaguścāyatalocanāḥ //
MBh, 1, 114, 54.3 urvaśyekādaśītyetā jagur āyatalocanāḥ //
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 122, 1.6 sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ /
MBh, 1, 122, 18.1 tad apaśyan kumārāste vismayotphullalocanāḥ /
MBh, 1, 123, 21.3 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ //
MBh, 1, 124, 22.8 sarve raktapatākāśca sarve raktāntalocanāḥ /
MBh, 1, 126, 1.3 datte 'vakāśe puruṣair vismayotphullalocanaiḥ /
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 126, 7.1 sa samājajanaḥ sarvo niścalaḥ sthiralocanaḥ /
MBh, 1, 136, 18.4 niścerur vaṭamūle te nidrāmudritalocanāḥ /
MBh, 1, 139, 31.2 na manuṣyā na gandharvā na yakṣāścārulocane //
MBh, 1, 160, 9.1 suvibhaktānavadyāṅgī svasitāyatalocanā /
MBh, 1, 160, 23.2 dadarśāsadṛśīṃ loke kanyām āyatalocanām //
MBh, 1, 160, 26.1 giriprasthe tu sā yasmin sthitā svasitalocanā /
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 161, 12.8 manmathāgnisamudbhūtaṃ dāhaṃ kamalalocane /
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 187, 12.2 tataḥ sa drupado rājā harṣavyākulalocanaḥ /
MBh, 1, 192, 7.214 samāje draupadīṃ smāhur labdhāṃ rājīvalocanām /
MBh, 1, 199, 22.10 pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām /
MBh, 1, 204, 8.6 kiṃ nu nārī chalayati suraktā tu sulocanā /
MBh, 1, 204, 11.1 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau /
MBh, 1, 206, 27.1 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana /
MBh, 1, 212, 1.270 novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā /
MBh, 1, 212, 16.1 tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ /
MBh, 1, 213, 12.7 tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ /
MBh, 1, 213, 21.13 arhate puruṣendrāya pārthāyāyatalocanām /
MBh, 2, 2, 2.2 dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ //
MBh, 2, 2, 19.7 pāṇḍavo yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam /
MBh, 2, 2, 21.1 locanair anujagmuste tam ā dṛṣṭipathāt tadā /
MBh, 2, 2, 21.2 pāṇḍavā yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam /
MBh, 2, 2, 23.15 abhivādya balaṃ caiva sthitaḥ kamalalocanaḥ /
MBh, 2, 12, 20.2 evam uktāstu te tena rājñā rājīvalocana /
MBh, 2, 16, 41.1 tataḥ sā rākṣasī rājan vismayotphullalocanā /
MBh, 2, 40, 10.1 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam /
MBh, 2, 48, 31.1 saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ /
MBh, 2, 64, 17.1 nivārya taṃ mahābāhuṃ kopasaṃraktalocanam /
MBh, 2, 71, 6.1 kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā /
MBh, 2, 71, 10.2 nikṛtyā krodhasaṃtapto nonmīlayati locane //
MBh, 3, 11, 32.1 tataḥ sa vāryupaspṛśya kopasaṃraktalocanaḥ /
MBh, 3, 12, 16.1 taṃ samāsādya vitrastā kṛṣṇā kamalalocanā /
MBh, 3, 12, 16.2 adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane //
MBh, 3, 15, 17.1 tato 'ham api kauravya roṣavyākulalocanaḥ /
MBh, 3, 16, 23.2 āhukena suguptā ca rājñā rājīvalocana //
MBh, 3, 43, 38.1 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ /
MBh, 3, 44, 31.2 cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ //
MBh, 3, 50, 12.3 atīva rūpasampannā śrīr ivāyatalocanā //
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 54, 23.1 sāpaśyad vibudhān sarvān asvedān stabdhalocanān /
MBh, 3, 54, 26.1 vilajjamānā vastrānte jagrāhāyatalocanā /
MBh, 3, 61, 23.1 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana /
MBh, 3, 65, 35.1 kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā /
MBh, 3, 72, 23.3 hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane //
MBh, 3, 81, 99.2 pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ //
MBh, 3, 83, 112.1 svadharmavijitām urvīṃ prāpya rājīvalocana /
MBh, 3, 95, 10.2 samānavratacaryā ca babhūvāyatalocanā //
MBh, 3, 106, 34.1 praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ /
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 128, 17.2 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ /
MBh, 3, 146, 30.1 priyāmanorathaṃ kartum udyataś cārulocanaḥ /
MBh, 3, 146, 71.1 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ /
MBh, 3, 146, 73.2 hanūmāṃś ca mahāsattva īṣad unmīlya locane //
MBh, 3, 146, 74.1 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ //
MBh, 3, 149, 5.2 tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ /
MBh, 3, 170, 39.1 tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam /
MBh, 3, 185, 17.2 tasyāṃ nāsau samabhavan matsyo rājīvalocana /
MBh, 3, 186, 87.1 tato mām abravīd bālaḥ sa padmanibhalocanaḥ /
MBh, 3, 186, 121.2 dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ //
MBh, 3, 187, 7.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
MBh, 3, 194, 27.1 putratvam abhigacchāva tava caiva sulocana /
MBh, 3, 239, 26.2 prahṛṣṭamanasaḥ sarve kiṃcid utphullalocanāḥ /
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 264, 44.2 tristanīm ekapādāṃ ca trijaṭām ekalocanām //
MBh, 3, 273, 26.1 sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ /
MBh, 3, 275, 37.3 gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana //
MBh, 3, 275, 44.2 upasthāsyanti hanumann iti sma harilocana //
MBh, 3, 277, 23.1 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām /
MBh, 3, 283, 8.2 mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ //
MBh, 3, 287, 12.2 uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām //
MBh, 3, 293, 7.1 sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ /
MBh, 4, 5, 8.6 skandhe kṛtvā varārohāṃ bālām āyatalocanām /
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 8, 24.1 yaṃ hi tvam anavadyāṅgi naram āyatalocane /
MBh, 4, 21, 21.2 anucintayataścāpi tām evāyatalocanām //
MBh, 4, 22, 9.1 tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām /
MBh, 4, 35, 18.2 kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ //
MBh, 4, 54, 20.1 tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ /
MBh, 5, 40, 6.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
MBh, 5, 80, 42.1 ityuktvā bāṣpasannena kaṇṭhenāyatalocanā /
MBh, 5, 86, 5.1 sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ /
MBh, 5, 114, 6.2 araṇīva hutāśānāṃ yonir āyatalocanā //
MBh, 5, 148, 2.1 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ /
MBh, 5, 154, 18.2 siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ //
MBh, 5, 165, 9.1 etacchrutvā tu rādheyaḥ krodhād utphullalocanaḥ /
MBh, 5, 176, 25.1 ruroda sā śokavatī bāṣpavyākulalocanā /
MBh, 5, 178, 17.1 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ /
MBh, 5, 187, 10.1 evam uktvā yayau kanyā roṣavyākulalocanā /
MBh, 5, 187, 30.2 bhīṣmo rāmeṇa samare na jitaścārulocane //
MBh, 5, 189, 11.1 tato dadhāra taṃ garbhaṃ devī rājīvalocanā /
MBh, 5, 192, 14.1 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana /
MBh, 6, 13, 8.2 yatra nityaṃ nivasati śrīmān kamalalocanaḥ /
MBh, 6, 60, 26.1 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ /
MBh, 6, 84, 38.2 duryodhanam idaṃ vākyam abravīt sāśrulocanam //
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 88, 8.2 ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ /
MBh, 6, 88, 15.1 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ /
MBh, 6, 88, 36.2 jaghāna caturo vāhān krodhasaṃraktalocanaḥ //
MBh, 6, 91, 56.1 vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ /
MBh, 6, 93, 34.3 uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ //
MBh, 6, 96, 50.2 mahābalau mahārāja krodhasaṃraktalocanau /
MBh, 6, 102, 63.1 nigṛhyamāṇaḥ pārthena kṛṣṇo rājīvalocanaḥ /
MBh, 6, 117, 6.1 tacchrutvā kuruvṛddhaḥ sa balāt saṃvṛttalocanaḥ /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 50, 30.1 mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam /
MBh, 7, 50, 71.1 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ /
MBh, 7, 50, 83.2 rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt //
MBh, 7, 53, 9.2 pratijñā sindhurājasya vadhe rājīvalocana //
MBh, 7, 55, 3.1 katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam /
MBh, 7, 55, 14.2 abhimanyum apaśyantī śokavyākulalocanā //
MBh, 7, 81, 28.1 chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ /
MBh, 7, 82, 30.1 nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam /
MBh, 7, 87, 61.2 lohitākṣo babhau tatra madavihvalalocanaḥ //
MBh, 7, 98, 49.3 hartum aicchacchiraḥ kāyāt krodhasaṃraktalocanaḥ //
MBh, 7, 105, 3.1 uvāca cainaṃ putraste saṃrambhād raktalocanaḥ /
MBh, 7, 107, 6.2 anyonyam īkṣāṃ cakrāte dahantāviva locanaiḥ //
MBh, 7, 108, 31.2 anyonyam abhivīkṣantau kopād vivṛtalocanau //
MBh, 7, 109, 7.2 sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ //
MBh, 7, 110, 39.1 taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ /
MBh, 7, 130, 37.2 mahābalaḥ kamalavibuddhalocano yudhiṣṭhiraṃ nṛpatim apūjayad balī //
MBh, 7, 131, 15.1 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau /
MBh, 7, 131, 77.2 mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ //
MBh, 7, 131, 101.1 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ /
MBh, 7, 134, 60.2 phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ //
MBh, 7, 137, 10.2 parasparam avekṣetāṃ dahantāviva locanaiḥ //
MBh, 7, 137, 37.2 abhidudrāva vegena krodhasaṃraktalocanaḥ //
MBh, 7, 144, 5.1 sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau /
MBh, 7, 145, 33.2 rājīvalocanaṃ karṇaṃ sātyakiḥ pratyavidhyata //
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 7, 159, 19.2 yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ //
MBh, 7, 169, 62.1 nivārya parameṣvāsau krodhasaṃraktalocanau /
MBh, 7, 171, 18.2 niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam //
MBh, 8, 18, 4.2 anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ //
MBh, 8, 20, 12.1 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ /
MBh, 8, 33, 10.2 abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ //
MBh, 9, 2, 14.1 pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ /
MBh, 9, 28, 82.2 praviṣṭo hāstinapuraṃ bāṣpakaṇṭho 'śrulocanaḥ //
MBh, 9, 28, 83.1 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam /
MBh, 9, 41, 12.2 sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ //
MBh, 9, 47, 57.3 dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām //
MBh, 9, 54, 18.2 dahantau locanai rājan parasparavadhaiṣiṇau //
MBh, 9, 56, 66.2 dhṛtiṃ samālambya vivṛttalocano balena saṃstabhya vṛkodaraḥ sthitaḥ //
MBh, 9, 63, 37.2 vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā //
MBh, 9, 64, 33.1 etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ /
MBh, 10, 4, 20.2 abravīnmātulaṃ rājan krodhād udvṛtya locane //
MBh, 11, 15, 14.2 tāṃ samāśvāsayāmāsa pṛthā pṛthulalocanā /
MBh, 11, 26, 6.3 tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā //
MBh, 12, 14, 2.1 mahābhijanasampannā śrīmatyāyatalocanā /
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 32, 2.1 prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana /
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 112, 70.1 śārdūlastatra gomāyuṃ snehāt prasrutalocanaḥ /
MBh, 12, 126, 13.1 tasmiṃstu kathayatyeva rājā rājīvalocanaḥ /
MBh, 12, 126, 45.2 abravīcca hi taṃ vākyaṃ rājā rājīvalocanaḥ /
MBh, 12, 136, 30.2 nakulaṃ harikaṃ nāma capalaṃ tāmralocanam //
MBh, 12, 136, 65.1 tatastīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ /
MBh, 12, 139, 42.1 sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ /
MBh, 12, 142, 21.2 harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ //
MBh, 12, 296, 10.2 tadā prakṛtimān eṣa bhavatyavyaktalocanaḥ //
MBh, 12, 319, 18.3 pañcacūḍāprabhṛtayo bhṛśam utphullalocanāḥ //
MBh, 13, 2, 19.1 tasya jajñe tadā nadyāṃ kanyā rājīvalocanā /
MBh, 13, 14, 107.1 kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam /
MBh, 13, 15, 10.1 saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ /
MBh, 13, 17, 123.2 bahumālo mahāmālaḥ sumālo bahulocanaḥ //
MBh, 13, 17, 126.2 manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ //
MBh, 13, 19, 13.1 sā tasya dṛṣṭvaiva mano jahāra śubhalocanā /
MBh, 13, 42, 7.1 tānyagṛhṇāt tato rājan rucir nalinalocanā /
MBh, 13, 42, 10.2 bhaginīṃ codayāmāsa puṣpārthe cārulocanā //
MBh, 13, 83, 31.1 tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ /
MBh, 13, 83, 45.1 tad ebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana /
MBh, 13, 84, 56.2 vitrastodbhrāntanayanā gaṅgā viplutalocanā /
MBh, 13, 127, 31.2 haraṃ praṇamya śirasā dadarśāyatalocanā //
MBh, 13, 127, 44.2 tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ //
MBh, 13, 132, 14.1 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ /
MBh, 13, 141, 21.3 tathā vajreṇa bhagavān amarṣākulalocanaḥ //
MBh, 13, 153, 22.2 tān paśya kuruśārdūla samunmīlaya locane //
MBh, 14, 1, 2.1 uttīrya ca mahīpālo bāṣpavyākulalocanaḥ /
MBh, 14, 8, 8.2 nirdeṣṭuṃ prāṇibhiḥ kaiścit prākṛtair māṃsalocanaiḥ //
MBh, 14, 29, 10.2 pradahad ripusainyāni tadā kamalalocane //
MBh, 14, 52, 8.1 sa taṃ sampūjya tejasvī muniṃ pṛthulalocanaḥ /
MBh, 14, 52, 19.2 uttaṅkaḥ pratyuvācainaṃ roṣād utphālya locane //
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 56, 20.1 saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā /
MBh, 14, 61, 9.2 āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām /
MBh, 14, 62, 22.2 dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām //
MBh, 14, 65, 27.1 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā /
MBh, 14, 71, 18.1 rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ /
MBh, 14, 81, 12.2 suptotthita ivottasthau mṛṣṭalohitalocanaḥ //
MBh, 14, 82, 30.2 na sa tāvat pravekṣyāmi puraṃ te pṛthulocana //
MBh, 14, 86, 20.1 teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ /
MBh, 15, 7, 1.3 jīvāmīva hi saṃsparśāt tava rājīvalocana //
MBh, 15, 22, 9.1 ityuktā dharmarājena bāṣpavyākulalocanā /
MBh, 15, 23, 9.1 iyaṃ ca bṛhatī śyāmā śrīmatyāyatalocanā /
MBh, 15, 33, 27.1 vidurasya śarīraṃ tat tathaiva stabdhalocanam /
MBh, 15, 44, 36.2 yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ //
MBh, 16, 9, 7.2 yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ /
MBh, 16, 9, 29.1 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ /
Rāmāyaṇa
Rām, Bā, 18, 17.2 daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam //
Rām, Bā, 19, 2.1 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ /
Rām, Bā, 21, 4.2 viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam //
Rām, Bā, 29, 12.1 tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ /
Rām, Bā, 35, 20.2 samanyur aśapat sarvān krodhasaṃraktalocanā //
Rām, Bā, 58, 16.1 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ /
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 22, 12.2 stutibhiś cānurūpābhir ānarcāyatalocanā //
Rām, Ay, 22, 19.1 itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi /
Rām, Ay, 31, 10.1 ardhasaptaśatās tās tu pramadās tāmralocanāḥ /
Rām, Ay, 32, 11.2 rājā daśaratho vākyam uvācāyatalocanām /
Rām, Ay, 66, 7.2 ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ //
Rām, Ay, 85, 51.1 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ /
Rām, Ay, 89, 2.2 videharājasya sutāṃ rāmo rājīvalocanaḥ //
Rām, Ay, 96, 6.2 pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā //
Rām, Ay, 96, 16.2 pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ //
Rām, Ār, 3, 8.1 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ /
Rām, Ār, 10, 75.1 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ /
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 29, 20.1 jātasvedas tato rāmo roṣād raktāntalocanaḥ /
Rām, Ār, 30, 22.1 tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā /
Rām, Ār, 40, 27.2 tasminn eva tataḥ kāle vaidehī śubhalocanā //
Rām, Ār, 43, 19.1 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
Rām, Ār, 44, 7.1 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam /
Rām, Ār, 46, 19.1 evam uktā tu vaidehī kruddhā saṃraktalocanā /
Rām, Ār, 49, 10.1 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām /
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 58, 1.1 bhṛśam āvrajamānasya tasyādhovāmalocanam /
Rām, Ār, 59, 27.1 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ /
Rām, Ki, 8, 28.1 etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ /
Rām, Ki, 9, 22.1 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ /
Rām, Ki, 11, 18.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 31.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 17, 11.2 siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam /
Rām, Ki, 30, 29.1 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ /
Rām, Ki, 52, 8.2 na hi niṣkramituṃ śakyam animīlitalocanaiḥ //
Rām, Ki, 58, 6.2 yena cāpi mamākhyātaṃ yatra cāyatalocanā //
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 8, 37.1 kācid aṃśaṃ pariṣvajya suptā kamalalocanā /
Rām, Su, 8, 38.2 mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā //
Rām, Su, 11, 68.1 tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam /
Rām, Su, 12, 46.1 rāmaśokābhisaṃtaptā sā devī vāmalocanā /
Rām, Su, 15, 28.1 rakṣitāṃ svena śīlena sītām asitalocanām /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 20, 24.2 siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ //
Rām, Su, 20, 28.1 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ /
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 24, 39.2 mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam //
Rām, Su, 25, 15.1 bhartur aṅkāt samutpatya tataḥ kamalalocanā /
Rām, Su, 34, 32.1 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ /
Rām, Su, 40, 14.1 na ca taṃ jānakī sītā hariṃ hariṇalocanā /
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 42, 18.2 cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ //
Rām, Su, 42, 19.1 sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale /
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Su, 49, 36.2 daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ //
Rām, Su, 56, 77.2 pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā //
Rām, Su, 62, 25.2 uvāca śokopahataṃ rāmaṃ kamalalocanam //
Rām, Su, 63, 24.2 rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā //
Rām, Yu, 4, 63.1 mahendram atha samprāpya rāmo rājīvalocanaḥ /
Rām, Yu, 14, 3.1 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ /
Rām, Yu, 14, 19.1 vyathitāḥ pannagāścāsan dīptāsyā dīptalocanāḥ /
Rām, Yu, 23, 15.2 kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ //
Rām, Yu, 32, 5.2 rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ //
Rām, Yu, 36, 6.2 yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ //
Rām, Yu, 36, 25.2 sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam //
Rām, Yu, 40, 5.2 prapalāyanti harayastrāsād utphullalocanāḥ //
Rām, Yu, 49, 5.1 ko 'sau parvatasaṃkāśaḥ kirīṭī harilocanaḥ /
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 58, 13.2 petatur locane tasya vinanāda sa vāraṇaḥ //
Rām, Yu, 58, 41.1 tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni /
Rām, Yu, 59, 11.1 ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ /
Rām, Yu, 63, 25.1 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ /
Rām, Yu, 76, 8.1 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ /
Rām, Yu, 83, 3.1 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ /
Rām, Yu, 87, 19.1 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ /
Rām, Yu, 88, 37.1 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ /
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 90, 33.1 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃcit saṃraktalocanaḥ /
Rām, Yu, 103, 12.1 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ /
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 13, 33.1 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 25, 29.1 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 45, 13.2 śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana //
Rām, Utt, 67, 6.1 tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ /
Rām, Utt, 89, 3.1 tato visṛjya tān sarvān rāmo rājīvalocanaḥ /
Saundarānanda
SaundĀ, 1, 61.2 te tatra priyaguravastamabhyaṣicann ādityā daśaśatalocanaṃ divīva //
SaundĀ, 5, 10.1 ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena /
SaundĀ, 8, 1.1 atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam /
SaundĀ, 12, 12.1 praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 3.1 maharṣe sampravakṣyāmi yamo na tvātrilocanam /
Amarakośa
AKośa, 2, 267.1 viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā /
AKośa, 2, 358.1 locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī /
Amaruśataka
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
AmaruŚ, 1, 51.1 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
AmaruŚ, 1, 61.1 lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam /
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
AmaruŚ, 1, 93.1 deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 2.2 nivātasthasya vāmena pāṇinonmīlya locanam //
AHS, Sū., 24, 11.1 prakāśakṣamatā svāsthyaṃ viśadaṃ laghu locanam /
AHS, Nidānasthāna, 4, 12.2 adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ //
AHS, Utt., 3, 8.2 calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ //
AHS, Utt., 3, 34.2 kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ //
AHS, Utt., 4, 38.1 tilānnamadyamāṃseṣu satataṃ saktalocanam /
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 35, 13.2 durbale harite śūne jāyete cāsya locane //
AHS, Utt., 39, 6.2 diśy udīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 33.2 anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ //
BKŚS, 1, 71.2 uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ //
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 3, 51.1 vyutthitaś ca samādhes taṃ dṛṣṭvā lohitalocanaḥ /
BKŚS, 3, 118.2 pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām //
BKŚS, 4, 86.2 utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā //
BKŚS, 5, 86.1 mlāyanmadhūkavicchāyakapolaṃ jihmalocanam /
BKŚS, 5, 236.1 āyatāśītaniśvāsaṃ nāsāgrāhitalocanam /
BKŚS, 7, 18.2 ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām //
BKŚS, 7, 39.2 kampayitvā śiraḥ krodhān nirdārayati locane //
BKŚS, 8, 33.1 tato niryāya pīnāṅgo nikharvas tāmralocanaḥ /
BKŚS, 9, 55.2 varmaratnaṃ sphuradratnaprabhākuñcitalocanam //
BKŚS, 10, 113.1 unnamayya mukhaṃ sāpi vikasallocanotpalam /
BKŚS, 11, 31.1 bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā /
BKŚS, 13, 29.2 smitasaṃdarśitaprītir abravīt sāśrulocanā //
BKŚS, 15, 69.2 sahasā pratibuddhaś ca sphurallocanatārakaḥ //
BKŚS, 17, 71.1 āvarjitavatī yā ca jalaṃ lulitalocanā /
BKŚS, 17, 136.2 prītim utpādayiṣyāmi tāval locanayor iti //
BKŚS, 18, 253.2 locanonmeṣamātrena yojanānāṃ śataṃ gatam //
BKŚS, 18, 358.2 sānudāsa iti prāṃśuḥ śyāmas tāmrāntalocanaḥ //
BKŚS, 20, 376.1 bahūn etān ahaṃ mugdhān anunmīlitalocanān /
BKŚS, 20, 385.2 dīrghanidrām upāsīnām asaṃmīlitalocanān //
BKŚS, 22, 113.2 udamīlayad ātāmre locane gurutārake //
BKŚS, 22, 143.2 pravidhūya vadhūr aṅgaṃ locane samamīlayat //
BKŚS, 25, 28.1 athāsau locanāntena bāṣpastimitapakṣmaṇā /
BKŚS, 26, 10.2 yayāpakramitaḥ śreṣṭhī mama locanagocarāt //
BKŚS, 28, 8.1 tāsāṃ kumudikā nāma lokalocanakaumudī /
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 1, 69.1 tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathaṃcicchvaśuram anunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe /
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 25.4 kolāhale tasmiṃścalalocanayā saha naipuṇyena sahasā nirgato nijānuvāsamagām //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 379.1 hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam //
DKCar, 2, 3, 127.1 arīramaṃ cānaṅgarāgapeśalaviśālalocanām //
DKCar, 2, 3, 148.1 madanugrahalabdhenāpi rūpeṇa lokalocanotsavāyamānena matsapatnīr abhiramayiṣyasi //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
DKCar, 2, 8, 93.0 prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ //
Divyāvadāna
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 175.1 suptāpi ca tameva dīrghalocanaṃ dadarśa //
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 3, 36.2 agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe //
Kir, 4, 3.1 nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ /
Kir, 7, 3.1 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām /
Kir, 7, 17.2 āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ //
Kir, 7, 34.1 āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena /
Kir, 8, 14.2 na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam //
Kir, 8, 19.1 vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ /
Kir, 8, 29.2 mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire //
Kir, 9, 44.1 sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam /
Kir, 9, 57.2 phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ //
Kir, 9, 60.1 locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā /
Kir, 9, 77.1 āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu /
Kir, 10, 11.1 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ /
Kir, 10, 39.2 abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni //
Kir, 10, 46.2 nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //
Kir, 10, 57.2 śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena //
Kir, 10, 61.2 adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca //
Kir, 11, 4.1 viśadabhrūyugacchannavalitāpāṅgalocanaḥ /
Kir, 11, 67.2 vaidhavyatāpitārātivanitālocanāmbubhiḥ //
Kir, 15, 50.2 ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya //
Kir, 16, 7.1 bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām /
Kir, 16, 33.2 nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni //
Kir, 16, 40.2 niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ //
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Kir, 17, 8.1 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya /
Kir, 17, 21.2 śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse //
Kumārasaṃbhava
KumSaṃ, 4, 40.2 śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi //
KumSaṃ, 5, 15.2 yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane //
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
KumSaṃ, 8, 63.2 kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī //
KumSaṃ, 8, 88.1 sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.1 yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam /
Kāvyālaṃkāra
KāvyAl, 2, 46.1 sūryāṃśusaṃmīlitalocaneṣu dīneṣu padmānilanirmadeṣu /
KāvyAl, 6, 60.2 yathaitacchyāmamābhāti vanaṃ vanajalocane //
Kūrmapurāṇa
KūPur, 1, 2, 7.1 tataḥ śrīrabhavad devī kamalāyatalocanā /
KūPur, 1, 8, 16.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 10, 41.2 sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ //
KūPur, 1, 11, 153.2 sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā //
KūPur, 1, 11, 154.1 śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā /
KūPur, 1, 15, 41.1 dudruvuḥ kecid anyonyam ūcuḥ saṃbhrāntalocanāḥ /
KūPur, 1, 15, 82.2 śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ //
KūPur, 1, 15, 150.3 ko 'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ //
KūPur, 1, 15, 197.2 namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya //
KūPur, 1, 15, 210.1 pragṛhya pāṇineśvaro hiraṇyalocanātmajam /
KūPur, 1, 16, 68.1 atha rathacaraṇāsiśaṅkhapāṇiṃ sarasijalocanam īśam aprameyam /
KūPur, 1, 18, 21.2 śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ //
KūPur, 1, 23, 54.2 aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām //
KūPur, 1, 23, 60.1 hrīmatī cāpi yā kanyā śrīrivāyatalocanā /
KūPur, 1, 24, 8.2 yogibhirdhyānaniratairnāsāgragatalocanaiḥ //
KūPur, 1, 25, 8.1 dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullalocanāḥ /
KūPur, 1, 25, 16.1 tāsāṃ sa bhagavān kṛṣṇaḥ kāmān kamalalocanaḥ /
KūPur, 1, 25, 89.2 sahasrahastacaraṇaḥ sūryasomāgnilocanaḥ //
KūPur, 1, 44, 7.1 devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ /
KūPur, 1, 47, 59.1 stanabhāravinamraiśca madaghūrṇitalocanaiḥ /
KūPur, 2, 5, 9.2 daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam //
KūPur, 2, 13, 24.2 saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau //
KūPur, 2, 31, 84.1 vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ /
KūPur, 2, 33, 133.1 dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
KūPur, 2, 34, 54.2 viśālalocanām ekāṃ devīṃ cāruvilāsinīm /
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 37, 11.1 supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
KūPur, 2, 37, 48.1 vibhrājamānaṃ vapuṣā sastitaṃ śubhralocanam /
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
KūPur, 2, 44, 10.1 daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 48.2 jyāyasī puṇḍarīkākṣān vāsiṣṭhān varalocanā //
LiPur, 1, 17, 16.2 dadarśa nidrāviklinnanīrajāmalalocanaḥ //
LiPur, 1, 17, 46.1 tathaiva bhagavān viṣṇuḥ śrāntaḥ saṃtrastalocanaḥ /
LiPur, 1, 17, 74.1 ikāro dakṣiṇaṃ netramīkāro vāmalocanam /
LiPur, 1, 20, 13.1 udatiṣṭhata paryaṅkādvismayotphullalocanaḥ /
LiPur, 1, 29, 14.1 dṛṣṭvā kāścidbhavaṃ nāryo madaghūrṇitalocanāḥ /
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
LiPur, 1, 36, 39.2 vaktumarhasi yatnena varadāṃbujalocana //
LiPur, 1, 48, 11.2 stanabhāravinamraiś ca madaghūrṇitalocanaiḥ //
LiPur, 1, 48, 22.1 tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ /
LiPur, 1, 64, 86.2 rakṣāmyenaṃ dvijaṃ bālaṃ phullendīvaralocanam //
LiPur, 1, 70, 284.1 sarvāstāś ca mahābhāgāḥ sarvāḥ kamalalocanāḥ /
LiPur, 1, 70, 287.2 tābhyaḥ śiṣṭāyavīyasya ekādaśa sulocanāḥ //
LiPur, 1, 70, 309.1 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān /
LiPur, 1, 80, 19.1 dṛṣṭvā nāryastadā viṣṇuṃ madāghūrṇitalocanāḥ //
LiPur, 1, 80, 31.2 stanabhārāvanamraiś ca madāghūrṇitalocanaiḥ //
LiPur, 1, 80, 38.1 teṣāṃ śṛṅgeṣu hṛṣṭāś ca nāryaḥ kamalalocanāḥ /
LiPur, 1, 82, 33.1 ākāśadeho digbāhuḥ somasūryāgnilocanaḥ /
LiPur, 1, 96, 7.2 kalpāntajvalanajvālo vilasallocanatrayaḥ //
LiPur, 1, 97, 19.1 tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ /
LiPur, 1, 98, 13.1 avadhyā varalābhātte sarve vārijalocana /
LiPur, 1, 98, 27.3 bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ //
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 103, 32.2 candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ //
LiPur, 1, 105, 2.2 praṇemurādarāddharaṃ surā mudārdralocanāḥ //
LiPur, 2, 5, 51.2 tasyaivaṃvartamānasya kanyā kamalalocanā //
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
LiPur, 2, 5, 92.2 mālāṃ hiraṇmayīṃ divyāmādāya śubhalocanā //
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
LiPur, 2, 5, 100.3 padmākārakaraṃ tvenaṃ padmāsyaṃ padmalocanam //
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
LiPur, 2, 19, 36.1 smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni /
Matsyapurāṇa
MPur, 31, 27.1 prajajñe ca tataḥ kāle rājñī rājīvalocanā /
MPur, 32, 24.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MPur, 32, 25.2 nyavartata na sā caiva krodhasaṃraktalocanā //
MPur, 32, 26.1 avibruvantī kiṃcicca rājānaṃ sāśrulocanā /
MPur, 45, 13.2 jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ //
MPur, 45, 20.2 suṣuve sukumārīstu tisraḥ kamalalocanāḥ //
MPur, 47, 186.2 vibhrāntavīkṣite sādhvi trivarṇāyatalocane //
MPur, 47, 198.1 ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ /
MPur, 61, 13.1 evamuktaḥ surendrastu kopāt saṃraktalocanaḥ /
MPur, 61, 35.1 atha brahmaṇa ādeśāllocaneṣvavasannimiḥ /
MPur, 62, 14.1 gauryai namastathā nāsāmutpalāyai ca locane /
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
MPur, 137, 36.2 tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau //
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 146, 57.1 ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām /
MPur, 147, 3.1 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ /
MPur, 147, 8.2 yathā prāptaṃ parityajya kāmaṃ kamalalocana //
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 150, 28.2 vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ //
MPur, 150, 151.3 uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ //
MPur, 153, 135.2 śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ //
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 230.2 tato nimīlitonnidrapadmapatrābhalocanam //
MPur, 154, 231.1 prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ /
MPur, 154, 282.1 tena pratyūharuṣṭena visphāryālokya locanam /
MPur, 154, 314.2 putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane //
MPur, 154, 471.1 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam /
MPur, 157, 14.1 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā /
MPur, 158, 1.3 praveśaṃ labhate nānyā nārī kamalalocane //
MPur, 159, 15.2 namo viśālāmalalocanāya namo viśākhāya mahāvratāya //
MPur, 159, 27.1 śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ /
MPur, 162, 18.2 cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ //
MPur, 167, 35.2 plavaṃstathārtim agamadbhayātsaṃtrastalocanaḥ //
MPur, 167, 46.1 tataḥ prahṛṣṭavadano vismayotphullalocanaḥ /
MPur, 175, 12.2 śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Megh, Uttarameghaḥ, 51.1 śāpānto me bhujagaśayanād utthite śārṅgapāṇau śeṣān māsān gamaya caturo locane mīlayitvā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.1 taptahāṭakakeśānta jvalatpāvakalocana /
Nāṭyaśāstra
NāṭŚ, 1, 69.2 sarvaratnojjvalatanuḥ kiṃcidudvṛttalocanaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
Suśrutasaṃhitā
Su, Sū., 31, 9.1 saṃkṣipte viṣame stabdhe rakte sraste ca locane /
Su, Sū., 33, 17.1 hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /
Su, Ka., 1, 66.1 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane /
Su, Ka., 2, 36.2 durvarṇe harite śūne jāyete cāsya locane //
Su, Ka., 5, 41.1 śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam /
Su, Utt., 1, 14.1 maṇḍalāni ca sandhīṃśca paṭalāni ca locane /
Su, Utt., 6, 27.2 kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti //
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 47, 67.2 saṃcūṣyate dahyate ca tāmrābhastāmralocanaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.3 sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate /
Sūryasiddhānta
SūrSiddh, 1, 30.2 dasratryaṣṭarasāṅkākṣilocanāni kujasya tu //
SūrSiddh, 2, 18.1 śūnyalocanapañcaikāś chidrarūpamunīndavaḥ /
SūrSiddh, 2, 21.1 ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ /
SūrSiddh, 2, 31.2 gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ //
Sūryaśataka
SūryaŚ, 1, 12.2 cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ //
Tantrākhyāyikā
TAkhy, 1, 244.1 sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalaḥ saṃmīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 26.1 tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ /
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 1, 4, 43.2 samuddhara bhavāyeśa śaṃ no dehyabjalocana //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 7, 21.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
ViPur, 1, 9, 92.2 babhūva vāruṇī devī madāghūrṇitalocanā //
ViPur, 1, 12, 22.2 sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām /
ViPur, 1, 17, 16.2 etan niśamya daityendraḥ kopasaṃraktalocanaḥ /
ViPur, 2, 5, 23.1 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ /
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 5, 9, 35.1 muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ /
ViPur, 5, 13, 20.2 tanmayatvena govindaṃ dadhyau mīlitalocanā //
ViPur, 5, 14, 2.1 satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ /
ViPur, 5, 18, 39.1 tasyotsaṅge ghanaśyāmamātāmrāyatalocanam /
ViPur, 5, 18, 42.2 vicintyamānaṃ tatrasthairnāsāgranyastalocanaiḥ //
ViPur, 5, 19, 13.1 strībhirnaraiśca sānandaṃ locanairabhivīkṣitau /
ViPur, 5, 20, 2.2 bhavatyā nīyate satyaṃ vadendīvaralocane //
ViPur, 5, 25, 12.1 śarīriṇī tathopetya trāsavihvalalocanā /
ViPur, 5, 28, 23.1 tato balaḥ samutthāya kopasaṃraktalocanaḥ /
ViPur, 5, 34, 34.1 tāmavekṣya janastrāsavicalallocano mune /
Viṣṇusmṛti
ViSmṛ, 45, 32.2 rogānvitās tathāndhāś ca kubjakhañjaikalocanāḥ //
ViSmṛ, 96, 94.1 nāsikālocanatvagjihvāśrotram iti buddhīndriyāṇi //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 91.2 nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca //
Śatakatraya
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 44.1 tāvad evāmṛtamayī yāvallocanagocarā /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 72.2 yāvad eva na kuraṅgacakṣuṣāṃ tāḍyate caṭulalocanāñcalaiḥ //
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Amaraughaśāsana
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 24.2 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ //
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 1, 16, 17.1 tebhyaḥ paramasaṃtuṣṭaḥ prītyujjṛmbhitalocanaḥ /
BhāgPur, 1, 18, 25.2 dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam //
BhāgPur, 2, 9, 11.1 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 4, 7.1 śyāmāvadātaṃ virajaṃ praśāntāruṇalocanam /
BhāgPur, 3, 5, 33.2 sasarja rūpatanmātraṃ jyotir lokasya locanam //
BhāgPur, 3, 14, 15.1 atha me kuru kalyāṇaṃ kāmaṃ kamalalocana /
BhāgPur, 3, 19, 7.1 sa taṃ niśāmyāttarathāṅgam agrato vyavasthitaṃ padmapalāśalocanam /
BhāgPur, 3, 19, 26.1 sa āhato viśvajitā hy avajñayā paribhramadgātra udastalocanaḥ /
BhāgPur, 3, 20, 29.1 tāṃ kvaṇaccaraṇāmbhojāṃ madavihvalalocanām /
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 3, 28, 23.1 jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ /
BhāgPur, 4, 1, 47.2 tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ //
BhāgPur, 4, 2, 12.1 gṛhītvā mṛgaśāvākṣyāḥ pāṇiṃ markaṭalocanaḥ /
BhāgPur, 4, 8, 23.1 nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kaṃcana /
BhāgPur, 4, 20, 21.1 sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ /
BhāgPur, 4, 25, 31.1 tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
BhāgPur, 8, 8, 44.2 mukhāmodānuraktāli jhaṅkārodvignalocanam //
BhāgPur, 11, 1, 6.1 svamūrtyā lokalāvaṇyanirmuktyā locanaṃ nṛṇām /
Bhāratamañjarī
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 203.2 caranmṛgavyaṃ sasmāra tāmevāyatalocanām //
BhāMañj, 1, 232.2 apaśyadāśrame tasminkanyāmāyatalocanām //
BhāMañj, 1, 241.1 sā menakākhyā samprāpya tadvanaṃ vāmalocanā /
BhāMañj, 1, 266.1 ityuktvā tāṃ mahīpālo bālaṃ kamalalocanam /
BhāMañj, 1, 278.2 bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām //
BhāMañj, 1, 286.1 snehārdrahṛdayā tasmindevayānī sulocanā /
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 292.2 punarna dṛśyate tāta kacaḥ kamalalocanaḥ //
BhāMañj, 1, 324.2 tameva deśamabhyāyātpunaḥ kamalalocanā //
BhāMañj, 1, 329.1 atha rājño vacaḥ śrutvā pitaraṃ sā sulocanā /
BhāMañj, 1, 338.2 likhantī caraṇāgreṇa bhūmimāyatalocanā //
BhāMañj, 1, 412.1 praharṣavismayotphullalocano jagatīpatiḥ /
BhāMañj, 1, 414.2 prayātamapi nājñāsītkālaṃ kamalalocanaḥ //
BhāMañj, 1, 442.2 yayāce pūjitaḥ kanyāṃ janakāya sulocanām //
BhāMañj, 1, 476.1 sā kāśirājatanayā kṛṣṇaṃ piṅgalalocanam /
BhāMañj, 1, 515.1 tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām /
BhāMañj, 1, 532.2 iti patyurvacaḥ śrutvā kuntī prāha sulocanā //
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 1, 583.1 ārye manmukhavinyastalocano 'yaṃ mahīpatiḥ /
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 1, 660.2 ājānubāhur vikrāntaḥ śyāmo rājīvalocanaḥ //
BhāMañj, 1, 666.2 viveśa dhanvināṃ dhuryaḥ karṇaḥ kamalalocanaḥ //
BhāMañj, 1, 695.1 dhanaṃjayamukhāmbhoje nyastasasnehalocanāḥ /
BhāMañj, 1, 738.1 ityuktvā viduraḥ prāyāttūrṇamudbāṣpalocanaḥ /
BhāMañj, 1, 802.1 tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām /
BhāMañj, 1, 995.2 uvāca sarvabhūteṣu kāruṇyasnigdhalocanaḥ //
BhāMañj, 1, 1240.2 dhyātvā muhūrtaṃ provāca pārthaḥ pṛthulocanaḥ //
BhāMañj, 1, 1244.1 ayaṃ kanyāviruddho me kramaḥ kamalalocana /
BhāMañj, 1, 1254.2 dadarśa harṣavikasallocanastatra phalguṇaḥ //
BhāMañj, 1, 1255.1 tāṃ vīkṣya candravadanāṃ tanvīṃ valitalocanām /
BhāMañj, 1, 1270.1 tasyāmajījanatpārthaḥ kāle kamalalocanam /
BhāMañj, 1, 1285.2 aho nu locanollehyaṃ kimanyeṣāṃ rasāyanam //
BhāMañj, 1, 1308.2 asūta tanayaṃ kāntaṃ kāle kamalalocanam //
BhāMañj, 1, 1333.2 khinnā ghanājyadhūmena prayayurnaṣṭalocanāḥ //
BhāMañj, 5, 78.2 na vināśayituṃ śakyo balātkamalalocane //
BhāMañj, 5, 419.2 udvegamūrchitaḥ prāyādardhamīlitalocanaḥ //
BhāMañj, 5, 469.2 putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā //
BhāMañj, 5, 594.2 uvācāmbābhidhā jyeṣṭhā tāsāṃ kamalalocanā //
BhāMañj, 5, 642.2 dāśārṇādhipateḥ putrīṃ bhāryāṃ lebhe sulocanām //
BhāMañj, 7, 84.2 helayonmīlayankiṃcillocane pracacāla saḥ //
BhāMañj, 7, 148.1 śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ /
BhāMañj, 7, 228.2 dhruvaṃ sa nihataḥ pāpairvīro rājīvalocanaḥ //
BhāMañj, 7, 743.1 niṣpiṣya pāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ /
BhāMañj, 8, 16.1 tasya līlāvatīlolalocanabhramarāmbujam /
BhāMañj, 8, 61.1 vidhatte locanapathaṃ mama yastūrṇamarjunam /
BhāMañj, 11, 68.1 śanakairlabdhasaṃjñā sā vilapantī sulocanā /
BhāMañj, 13, 87.2 yatra saṃnihito daṇḍaḥ śyāmo lohitalocanaḥ //
BhāMañj, 13, 156.1 bālāṃ paricarantīṃ tāṃ hariṇīhārilocanām /
BhāMañj, 13, 168.1 sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam /
BhāMañj, 13, 482.1 tataḥ kamalaparyaṅkasthitā kamalalocanā /
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 533.2 candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam //
BhāMañj, 13, 536.2 mārjāramavadannīlakācakācaralocanam //
BhāMañj, 13, 548.1 jighrantaṃ mūṣikāmodam ardhonmīlitalocanam /
BhāMañj, 13, 600.2 antaḥ prasupto nirnidraḥ śleṣmavyālagnalocanaḥ //
BhāMañj, 13, 645.2 dayāṃ kuruta kānte 'sminbāle kamalalocane //
BhāMañj, 13, 890.1 līlāśikhaṇḍābharaṇā kā tvaṃ hariṇalocane /
BhāMañj, 13, 944.1 saṃhṛtātkrodhadahanātkanyā kamalalocanā /
BhāMañj, 13, 1017.2 samudyayau jvaro dīptastriśirāstāmralocanaḥ //
BhāMañj, 13, 1245.1 taṃ narmadā nadī dṛṣṭvā snātaṃ kamalalocanam /
BhāMañj, 13, 1246.1 tasyāmajījanatkanyāṃ rājā rājīvalocanām /
BhāMañj, 13, 1258.2 yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane //
BhāMañj, 13, 1273.2 putrī satyavatī nāma tasyābhūnmṛgalocanā //
BhāMañj, 13, 1278.1 tacca jñātvā munirjāyāmuvāca jñānalocanaḥ /
BhāMañj, 13, 1339.1 kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām /
BhāMañj, 13, 1354.2 pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ //
BhāMañj, 13, 1377.1 aṣṭāvakro muniḥ pūrvaṃ vivāhārthī sulocanām /
BhāMañj, 13, 1388.1 tataḥ sapta vinirgatya kanyāḥ kamalalocanāḥ /
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1473.2 sa dadarśa ruciṃ cārulocanāmacalāṃ punaḥ //
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
BhāMañj, 13, 1548.2 ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ //
BhāMañj, 13, 1693.2 vyāso vilokya papraccha sasmitaṃ jñānalocanaḥ //
BhāMañj, 13, 1789.2 jalamadhyātsamuttasthau jāhnavī sāśrulocanā //
BhāMañj, 14, 145.2 savyasācinamāsādya babhāṣe sāśrulocanā //
BhāMañj, 14, 148.1 viṣaṇṇastāṃ samāśvāsya pārtho bāṣpārdralocanaḥ /
BhāMañj, 14, 212.1 krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ /
BhāMañj, 15, 20.1 taṃ sāśrulocano rājā yayāce racitāñjaliḥ /
BhāMañj, 15, 23.1 sa dharmarājamabhyetya babhāṣe jñānalocanaḥ /
BhāMañj, 19, 14.2 pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 67.1 vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ /
GarPur, 1, 65, 67.2 mārjāralocanaiḥ pāpmā durātmā madhupiṅgalaiḥ //
GarPur, 1, 65, 68.2 jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ //
GarPur, 1, 65, 68.2 jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ //
GarPur, 1, 65, 91.1 dīrghāḥ stanāntaraṃ bāhudantalocananāsikāḥ /
GarPur, 1, 150, 13.1 adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
Gītagovinda
GītGov, 1, 26.1 amalakamaladalalocana bhavamocana e /
GītGov, 2, 25.1 alasanimīlitalocanayā pulakāvalilalitakapolam /
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 10, 2.2 sphuradadharasīdhave tava vadanacandramāḥ rocayatu locanacakoram //
GītGov, 10, 8.1 nīlanalinābham api tanvi tava locanam dhārayati kokanadarūpam /
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
GītGov, 11, 39.1 sā sasādhvasasānandam govinde lolalocanā /
GītGov, 12, 22.2 tvadadharacumbanalambitakajjalam ujjvalaya priya locane //
Hitopadeśa
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 1, 84.6 tataḥ kṣetrapatinā harṣotphullalocanena tathāvidho mṛga ālokitaḥ /
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Hitop, 2, 157.2 pramadālocananyastaṃ malīmasam ivāñjanam //
Hitop, 3, 121.5 locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati //
Kathāsaritsāgara
KSS, 1, 4, 6.1 pūrṇacandramukhī nīlanīrajottamalocanā /
KSS, 1, 4, 29.2 pratipaccandralekheva janalocanahāriṇī //
KSS, 1, 8, 21.2 parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ //
KSS, 2, 1, 25.2 sāpyapsarā jhagityāsīt tadrūpākṛṣṭalocanā //
KSS, 2, 1, 46.1 yayāce sātha bhartāraṃ darśanātṛptalocanam /
KSS, 2, 2, 211.2 pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ //
KSS, 2, 4, 24.2 śaśīva locanānando vatsarājo navāgataḥ //
KSS, 2, 4, 86.2 gatvā rūpaṇikā tasthau tanmārganyastalocanā //
KSS, 2, 6, 23.2 prāpa vāsavadattā sā praharṣotphullalocanā //
KSS, 3, 1, 89.1 sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
KSS, 3, 2, 95.2 kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam //
KSS, 3, 4, 9.1 dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
KSS, 3, 4, 14.1 kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
KSS, 3, 4, 22.2 kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ //
KSS, 3, 4, 92.2 jagāma kvāpyatijavādalakṣyo lokalocanaiḥ //
KSS, 4, 2, 13.2 pauranārījanotpakṣmalocanāścaryadāyibhiḥ //
KSS, 4, 2, 28.1 saṃpacca vidyud iva sā lokalocanakhedakṛt /
KSS, 5, 1, 22.1 avardhata śanaiḥ sā ca lokalocanacandrikā /
KSS, 5, 1, 35.1 etat pitur vacaḥ śrutvā bhūtalanyastalocanā /
KSS, 5, 2, 230.1 tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ /
KSS, 5, 3, 180.1 ihākasmācca pāpo māṃ daityo jvalitalocanaḥ /
KSS, 6, 2, 20.1 sā tallocanalāvaṇyahṛtacittā tam abravīt /
KSS, 6, 2, 24.2 yad ahaṃ hetutāṃ prāptā locanotpāṭane tava //
Kālikāpurāṇa
KālPur, 53, 26.2 sandhyācandrasamaprakhyakapolāṃ lolalocanām //
Maṇimāhātmya
MaṇiMāh, 1, 36.2 kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ /
Mukundamālā
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Mātṛkābhedatantra
MBhT, 7, 21.1 candrasūryāgnirūpā ca sadāghūrṇitalocanā /
MBhT, 12, 3.1 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane /
MBhT, 12, 20.2 atiriktaphalāny etadādhārasya sulocane //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
Narmamālā
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
KṣNarm, 1, 82.1 lekhapattrāṇi vigalallocanaḥ parivācayan /
KṣNarm, 2, 5.1 ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām /
KṣNarm, 2, 33.1 tāmeva harmye hariṇalocanām /
KṣNarm, 3, 108.3 vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ //
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 6.0 sūkṣmalocanāṃ sūkṣmachidrām //
Rasamañjarī
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
Rasaratnasamuccaya
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
RRS, 11, 41.2 pātayed athavā devi vraṇaghno yakṣalocanaiḥ //
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
Rasaratnākara
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /
Rasendracintāmaṇi
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
Rasārṇava
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
RArṇ, 2, 69.2 uttaptahemarucirāṃ pītavastrāṃ trilocanām //
RArṇ, 2, 98.1 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya /
RArṇ, 18, 165.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 201.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 34.1 dṛgdṛṣṭir locanaṃ netraṃ cakṣurnayanamambakam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Skandapurāṇa
SkPur, 8, 32.1 daṃṣṭrākarālavadanaṃ pradīptānalalocanam /
SkPur, 9, 20.1 tāmāha prahasandevo devīṃ kamalalocanām /
SkPur, 18, 13.2 vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 33.1 vārāṇasī bhruvormadhye jvalantī locanatraye /
ToḍalT, Navamaḥ paṭalaḥ, 40.1 paṭṭavastraparīdhānāṃ sadā ghūrṇitalocanām /
Ānandakanda
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 146.2 vimalendukalājūṭāṃ ravivahnīndulocanām //
ĀK, 1, 2, 241.2 rasendra tvatprasādena māninyo mṛgalocanāḥ //
ĀK, 1, 15, 486.1 āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ /
ĀK, 1, 15, 488.1 caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ /
ĀK, 1, 15, 596.2 jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ //
ĀK, 1, 16, 44.2 nalikānaladāspṛkkāturuṣkasthāṇulocanam //
ĀK, 1, 17, 66.1 todo bastau mehane ca vakṣaṇe hṛdi locane /
ĀK, 1, 20, 109.1 ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet /
ĀK, 1, 20, 167.1 ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
ĀK, 1, 20, 171.2 viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ //
ĀK, 1, 21, 58.2 koṭīracandraśakalaṃ gajāsyaṃ locanatrayam //
ĀK, 1, 21, 72.2 rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet //
Āryāsaptaśatī
Āsapt, 2, 12.1 asatīlocanamukure kim api pratiphalati yan manovarti /
Āsapt, 2, 19.2 locanakokanadacchadam unmīlaya suprabhātaṃ te //
Āsapt, 2, 54.1 alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati /
Āsapt, 2, 117.1 ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi /
Āsapt, 2, 331.1 nihitārdhalocanāyās tvaṃ tasyā harasi hṛdayaparyantam /
Āsapt, 2, 392.1 pathikavadhūjanalocananīranadīmātṛkapradeśeṣu /
Āsapt, 2, 434.1 magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ /
Āsapt, 2, 554.2 śaṃsati vaṃśastanitaiḥ stanavinihitalocano 'numatam //
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 24.2, 4.0 sūkṣmalocanāmiti alpadvārajālakām //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.1 tatastūlkābhisamaye tasmāt kasmācca locanāt /
Haribhaktivilāsa
HBhVil, 3, 26.2 udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ /
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
Kokilasaṃdeśa
KokSam, 1, 68.2 dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ //
KokSam, 1, 69.2 hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi //
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
Rasārṇavakalpa
RAK, 1, 325.3 tvāmahaṃ sampravakṣyāmi śṛṇuṣvāyatalocane //
RAK, 1, 328.1 tasya varṇaṃ tu jānīhi trividhaṃ cārulocane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.1 śrutismṛtipurāṇāni viduṣāṃ locanatrayam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.1 bhaktyānupatitaṃ dṛṣṭvā cirādādāya locanam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.1 tasyās tad vacanaṃ śrutvā vismayotphullalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.1 svedādvijajñe mahatī kanyā rājīvalocanā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.3 vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam //
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 15, 1.3 kālarātrir jagatsarvaṃ harate dīptalocanā //
SkPur (Rkh), Revākhaṇḍa, 15, 37.2 tatena liṅgena ca locanena cikrīḍamānaḥ sa yugāntakāle //
SkPur (Rkh), Revākhaṇḍa, 17, 26.2 tato devī mahādevaṃ viveśa harilocanā //
SkPur (Rkh), Revākhaṇḍa, 20, 50.1 brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane /
SkPur (Rkh), Revākhaṇḍa, 28, 22.1 nirīkṣya suciraṃ kālaṃ kopasaṃraktalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 39, 29.1 sahasrakiraṇau devau candrādityau sulocanau /
SkPur (Rkh), Revākhaṇḍa, 60, 19.2 anāvṛṣṭyupamā dṛṣṭā āturāḥ piṅgalocanāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 76.1 anyāśca kanyakāḥ sapta surūpāḥ śubhalocanāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 89.3 mamāpi ca tadā hatyā satyaṃ ca śubhalocane //
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 85, 44.2 vanāntare mayā dṛṣṭā bālā kamalalocanā /
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 97, 13.2 māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 24.2 jitā mlecchāḥ samastāste vasunā mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 138, 7.2 tallocanasahasraṃ tu matprasādād bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 151, 17.2 svargaṃ gato mahātejā rāmo rājīvalocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 12.2 jaya vārāhi cāmuṇḍe jaya devi trilocane //
SkPur (Rkh), Revākhaṇḍa, 182, 5.1 acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane /
SkPur (Rkh), Revākhaṇḍa, 182, 18.1 asmadīyaṃ yathā sarvaṃ nagaraṃ mṛgalocane /
SkPur (Rkh), Revākhaṇḍa, 209, 59.1 somaśarmeti vikhyāto mṛtaḥ pṛthulalocanaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 29.2 tenāñjitalocanas tu adṛśyo bhavati dhruvam //
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /