Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Narmamālā
Padārthacandrikā
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā

Carakasaṃhitā
Ca, Cik., 1, 19.1 vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām /
Mahābhārata
MBh, 1, 55, 33.1 labdhavāṃstatra bībhatsur bhāryāṃ rājīvalocanām /
MBh, 1, 65, 15.2 tām uvāca tato rājā kanyāṃ rājīvalocanām /
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 1, 94, 43.1 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām /
MBh, 1, 98, 13.5 jagāma maithunāyaiva mamatāṃ cārulocanām /
MBh, 1, 104, 8.5 upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām /
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 160, 23.2 dadarśāsadṛśīṃ loke kanyām āyatalocanām //
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 192, 7.214 samāje draupadīṃ smāhur labdhāṃ rājīvalocanām /
MBh, 1, 199, 22.10 pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām /
MBh, 1, 213, 21.13 arhate puruṣendrāya pārthāyāyatalocanām /
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 264, 44.2 tristanīm ekapādāṃ ca trijaṭām ekalocanām //
MBh, 3, 277, 23.1 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām /
MBh, 3, 287, 12.2 uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām //
MBh, 4, 5, 8.6 skandhe kṛtvā varārohāṃ bālām āyatalocanām /
MBh, 4, 21, 21.2 anucintayataścāpi tām evāyatalocanām //
MBh, 4, 22, 9.1 tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām /
MBh, 9, 47, 57.3 dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām //
MBh, 14, 61, 9.2 āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām /
MBh, 14, 62, 22.2 dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām //
Rāmāyaṇa
Rām, Ay, 32, 11.2 rājā daśaratho vākyam uvācāyatalocanām /
Rām, Ār, 49, 10.1 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām /
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 15, 28.1 rakṣitāṃ svena śīlena sītām asitalocanām /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 6.2 diśy udīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 7, 18.2 ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām //
Daśakumāracarita
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 2, 2, 379.1 hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam //
DKCar, 2, 3, 127.1 arīramaṃ cānaṅgarāgapeśalaviśālalocanām //
Kūrmapurāṇa
KūPur, 1, 23, 54.2 aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām //
KūPur, 2, 34, 54.2 viśālalocanām ekāṃ devīṃ cāruvilāsinīm /
Liṅgapurāṇa
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
Matsyapurāṇa
MPur, 32, 24.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MPur, 146, 57.1 ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām /
Viṣṇupurāṇa
ViPur, 1, 12, 22.2 sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 29.1 tāṃ kvaṇaccaraṇāmbhojāṃ madavihvalalocanām /
Bhāratamañjarī
BhāMañj, 1, 203.2 caranmṛgavyaṃ sasmāra tāmevāyatalocanām //
BhāMañj, 1, 232.2 apaśyadāśrame tasminkanyāmāyatalocanām //
BhāMañj, 1, 278.2 bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām //
BhāMañj, 1, 442.2 yayāce pūjitaḥ kanyāṃ janakāya sulocanām //
BhāMañj, 1, 515.1 tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām /
BhāMañj, 1, 802.1 tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām /
BhāMañj, 1, 1255.1 tāṃ vīkṣya candravadanāṃ tanvīṃ valitalocanām /
BhāMañj, 5, 642.2 dāśārṇādhipateḥ putrīṃ bhāryāṃ lebhe sulocanām //
BhāMañj, 13, 156.1 bālāṃ paricarantīṃ tāṃ hariṇīhārilocanām /
BhāMañj, 13, 1246.1 tasyāmajījanatkanyāṃ rājā rājīvalocanām /
BhāMañj, 13, 1377.1 aṣṭāvakro muniḥ pūrvaṃ vivāhārthī sulocanām /
BhāMañj, 13, 1473.2 sa dadarśa ruciṃ cārulocanāmacalāṃ punaḥ //
Kālikāpurāṇa
KālPur, 53, 26.2 sandhyācandrasamaprakhyakapolāṃ lolalocanām //
Narmamālā
KṣNarm, 2, 5.1 ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām /
KṣNarm, 2, 33.1 tāmeva harmye hariṇalocanām /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 6.0 sūkṣmalocanāṃ sūkṣmachidrām //
Rasārṇava
RArṇ, 2, 69.2 uttaptahemarucirāṃ pītavastrāṃ trilocanām //
Skandapurāṇa
SkPur, 9, 20.1 tāmāha prahasandevo devīṃ kamalalocanām /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 40.1 paṭṭavastraparīdhānāṃ sadā ghūrṇitalocanām /
Ānandakanda
ĀK, 1, 2, 146.2 vimalendukalājūṭāṃ ravivahnīndulocanām //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 24.2, 4.0 sūkṣmalocanāmiti alpadvārajālakām //