Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Āpastambagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata

Aitareyabrāhmaṇa
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
Atharvaveda (Paippalāda)
AVP, 4, 15, 3.1 loma lomnā saṃ dhīyatāṃ tvacā saṃ kalpayāt tvacam /
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 5.1 loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 4.1 apareṇāgniṃ kṛṣṇājinena prācīnagrīveṇottaralomnā prāvṛtya vasati //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 8.0 jaghanenāgnīdhraṃ gartaṃ khānayitvārṣabheṇa krūracarmaṇottaralomnābhivighnanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 3.0 ārṣabheṇottaralomnā carmaṇā pihitaḥ syāt //
DrāhŚS, 11, 1, 1.0 rohitenānaḍuhenottaralomnā carmaṇā pihitaḥ syāt //
Jaiminīyabrāhmaṇa
JB, 1, 259, 15.0 tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate //
Āpastambagṛhyasūtra
ĀpGS, 12, 1.1 vedam adhītya snāsyan prāgudayād vrajaṃ praviśyāntarlomnā carmaṇā dvāram apidhāyāste //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 1.5 tasmāt puruṣaḥ pracchanno māṃsena tvacā lomnā jāyate //
Mahābhārata
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /