Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 13.0 sā ced vediloṣṭam ādadītādhyāpakaṃ yāyajūkaṃ janayiṣyatīti vidyāt //
BhārGS, 1, 11, 14.0 yadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyāt //
BhārGS, 1, 11, 15.0 yadi sītāloṣṭaṃ kṛṣṭarādhikaṃ janayiṣyatīti vidyāt //
BhārGS, 1, 11, 16.0 yadi śmaśānaloṣṭam ādahanaśīkṣṇī parikhyāteti vidyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 7.5 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 15.1 na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt //
Gobhilagṛhyasūtra
GobhGS, 4, 9, 20.0 paśūnāṃ ceccikīrṣed aparāhṇe sītāloṣṭam āhṛtya vaihāyasaṃ nidadhyāt //
Gopathabrāhmaṇa
GB, 1, 2, 23, 3.0 atha yo 'yamanagnikaḥ sa kumbhe loṣṭaḥ //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 60, 7.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 3, 12.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
Kauśikasūtra
KauśS, 2, 7, 31.0 tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti //
KauśS, 2, 7, 32.0 yato loṣṭas tataḥ saṃbhārāḥ //
KauśS, 3, 3, 16.0 yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 4, 1, 7.0 ākṛtiloṣṭavalmīkau parilikhya pāyayati //
KauśS, 4, 2, 43.0 babhror iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti //
KauśS, 4, 8, 6.0 ākṛtiloṣṭavalmīkau parilikhya //
KauśS, 4, 11, 14.0 loṣṭān anvṛcaṃ prāśayati //
KauśS, 5, 1, 7.0 loṣṭānāṃ kumārīm āha yam icchasi tam ādatsveti //
KauśS, 6, 1, 53.0 avadhāya saṃcitya loṣṭaṃ sruveṇa samopya //
Khādiragṛhyasūtra
KhādGS, 4, 4, 4.0 paśūnāṃ ced aparāhne sītāloṣṭamāhṛtya tasya prātaḥ pāṃsubhiḥ pratiṣkiran japet //
Kātyāyanaśrautasūtra
KātyŚS, 20, 3, 17.0 loṣṭakapālaṃ jātūkarṇyo bhedāt //
KātyŚS, 21, 4, 25.0 grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 20, 4, 1.0 digbhyo loṣṭān samasyati //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 58.0 yady avagāheta loṣṭaṃ vimṛṇaṃs taret //
Mānavagṛhyasūtra
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet //
MānGS, 2, 14, 4.1 loṣṭhaṃ mṛdnāti //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
Vaitānasūtra
VaitS, 3, 2, 6.1 satyaṃ bṛhad iti loṣṭam ādāya śuddhā na āpa iti mūtrapurīṣe kṣārayati /
VaitS, 3, 2, 6.2 pavitreṇa pṛthivīti loṣṭenātmānam utpunāti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Vārāhagṛhyasūtra
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 10.2 śmaśānaloṣṭaṃ ced gṛhṇīyān nopayaccheta //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 13.1 vyutkṛṣṭo loṣṭādistebhyo yathāhṛtāṃ madhyāya saṃbharati mā no hiṃsīd iti catasṛbhiḥ //
VārŚS, 2, 1, 5, 16.1 kāmaṃ kāmadughe dhukṣveti loṣṭān kṛṣṭāṃ cābhimṛśati //
VārŚS, 2, 1, 6, 24.0 kāṇḍāt kāṇḍād iti dūrveṣṭakāṃ loṣṭaṃ dūrvāmiśraṃ saṃsṛṣṭaṃ svayamātṛṇṇāyāḥ //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 21.0 aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet //
ĀpDhS, 1, 32, 28.0 tṛṇachedanaloṣṭavimardanāṣṭhevanāni cākāraṇāt //
Āpastambagṛhyasūtra
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 5.0 śāsa itthā mahān asīti pradakṣiṇaṃ pratyṛcaṃ pratidiśaṃ pratyasya loṣṭān //
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Arthaśāstra
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 2, 12, 14.1 ūṣarakarburaḥ pakvaloṣṭavarṇo vā trapudhātuḥ //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
Avadānaśataka
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
Aṣṭasāhasrikā
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Ca, Cik., 3, 112.2 śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ //
Ca, Cik., 4, 80.1 uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ /
Mahābhārata
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 14, 24.1 samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 7, 24, 55.2 pāṃsuvātāgnisalilair bhasmaloṣṭatṛṇadrumaiḥ //
MBh, 12, 98, 22.1 taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā /
MBh, 12, 161, 42.2 vimuktadoṣaḥ samaloṣṭakāñcanaḥ sa mucyate duḥkhasukhārthasiddheḥ //
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 232, 31.1 vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ /
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 254, 13.2 samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam //
MBh, 12, 308, 37.1 sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 12, 313, 49.2 paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam //
MBh, 13, 23, 11.2 yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati /
MBh, 13, 34, 24.1 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati /
MBh, 13, 107, 15.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
MBh, 13, 112, 3.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 10.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 13.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 133, 33.1 loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane /
MBh, 13, 133, 39.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
Manusmṛti
ManuS, 4, 49.1 tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā /
ManuS, 4, 70.1 na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam /
ManuS, 4, 71.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
ManuS, 4, 241.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau /
ManuS, 8, 289.1 carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu /
ManuS, 11, 264.1 yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati /
Rāmāyaṇa
Rām, Ār, 31, 17.1 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ /
Rām, Su, 36, 16.2 tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam //
Saundarānanda
SaundĀ, 5, 47.1 bālasya dhātrī vinigṛhya loṣṭaṃ yathoddharatyāsyapuṭapraviṣṭam /
SaundĀ, 15, 27.1 tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet /
Saṅghabhedavastu
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 77.1 evam eva te sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny api //
Amarakośa
AKośa, 2, 598.2 loṣṭāni leṣṭavaḥ puṃsi koṭiśo loṣṭabhedanaḥ //
AKośa, 2, 598.2 loṣṭāni leṣṭavaḥ puṃsi koṭiśo loṣṭabhedanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 34.1 nākrāmeccharkarāloṣṭabalisnānabhuvo na ca /
AHS, Sū., 17, 6.1 ūṣmā tūtkārikāloṣṭakapālopalapāṃsubhiḥ /
AHS, Śār., 5, 118.2 bhūmiṃ kāṣṭhena vilikhan loṣṭaṃ loṣṭena tāḍayan //
AHS, Śār., 5, 118.2 bhūmiṃ kāṣṭhena vilikhan loṣṭaṃ loṣṭena tāḍayan //
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Nidānasthāna, 7, 11.2 vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt //
AHS, Cikitsitasthāna, 2, 32.2 prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ //
AHS, Cikitsitasthāna, 6, 13.1 mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet /
AHS, Cikitsitasthāna, 6, 61.2 nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ //
AHS, Cikitsitasthāna, 21, 53.1 sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ /
AHS, Utt., 4, 36.2 gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam //
AHS, Utt., 6, 10.2 pittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ //
AHS, Utt., 36, 41.1 loṣṭaṃ mahīṃ vā daśanaiśchittvā cānu sasaṃbhramam /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 5.2 ghaṭayitvā ghaṭaḥ kena loṣṭena śakalīkṛtaḥ //
Divyāvadāna
Divyāv, 2, 378.0 no tu pāṇinā vā loṣṭena vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Kūrmapurāṇa
KūPur, 2, 13, 35.1 antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena vā /
KūPur, 2, 28, 17.1 rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ /
Liṅgapurāṇa
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 77, 5.1 bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam /
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 29, 11.2 vilikhanto mahīṃ kiṃcinmuñcanto loṣṭabhedinaḥ //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Cik., 16, 22.2 iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Ka., 5, 6.2 sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam //
Su, Utt., 46, 21.2 yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva //
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir vā /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
Viṣṇupurāṇa
ViPur, 3, 12, 11.1 na śmaśru bhakṣayelloṣṭaṃ na mṛdnīyādvicakṣaṇaḥ /
Viṣṇusmṛti
ViSmṛ, 60, 24.1 loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiścoddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt //
ViSmṛ, 71, 42.1 na loṣṭamardī syāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
Śatakatraya
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 88.1 nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ /
Bhāratamañjarī
BhāMañj, 13, 639.1 jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭopamākṛteḥ /
BhāMañj, 13, 1047.1 kāñcane loṣṭaśakale paryaṅke pāṃsusaṃstare /
Devīkālottarāgama
DevīĀgama, 1, 73.1 samo 'mitre ca mitre ca samo loṣṭe ca kāñcane /
Garuḍapurāṇa
GarPur, 1, 111, 12.1 mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
Hitopadeśa
Hitop, 1, 14.2 mātṛvat paradāreṣu paradravyeṣu loṣṭavat /
Rasādhyāya
RAdhy, 1, 156.2 loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 92.2, 2.0 ko 'rthaḥ loṣṭacātikāṃ dattvā //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
Rasārṇava
RArṇ, 4, 22.1 devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /
Tantrāloka
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
TĀ, 19, 48.2 yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām //
Ānandakanda
ĀK, 1, 15, 346.1 śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 132.2, 4.0 tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 28.1 kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.4 ut te stabhnāmīti loṣṭenāpidhāya /