Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 231.1 yogino hemamukhyāni lohānyakṣayatāṃ sadā /
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 3, 84.2 rūpyagandhādilohāśādivyauṣadhagaṇānvitam //
ĀK, 1, 4, 6.2 saptadaśī cāṣṭadaśaṃ vedhanaṃ dehalohayoḥ //
ĀK, 1, 4, 119.2 svarṇādisarvalohāni satvāni vividhāni ca //
ĀK, 1, 4, 131.2 hemādisarvalohāni ratnāni vividhāni ca //
ĀK, 1, 4, 146.2 gharṣayettaccaretsūto lohapātrasya yogataḥ //
ĀK, 1, 4, 173.1 dvaṃdvāni sarvalohāni pakvabījāni bhairavi /
ĀK, 1, 4, 193.2 hemamukhyāni lohāni caṇḍāgnidhamanena ca //
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 4, 211.2 vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam //
ĀK, 1, 4, 256.2 sūtahiṃgulakaṃkuṣṭhalohaparpaṭikābhrakam //
ĀK, 1, 4, 292.2 lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ //
ĀK, 1, 4, 334.2 lohānāṃ jāraṇe śreṣṭho biḍo nāmnāgnijihvakaḥ //
ĀK, 1, 4, 335.1 kāntāsyaṃ gandhakaṃ cūlī caikaikaṃ lohajārakam /
ĀK, 1, 4, 339.2 ātape tadvastrapūtaṃ lohapātre dravaṃ pacet //
ĀK, 1, 4, 341.2 pracālayellohadarvyā guḍapāko yathā bhavet //
ĀK, 1, 4, 342.1 samuttārya kṣipellohasaṃpuṭe saptavāsaram /
ĀK, 1, 4, 375.1 jahāti svagatānsarvān sarvalohāni bhakṣayet /
ĀK, 1, 4, 378.2 jāritastu rasendro'yaṃ vṛddho lohāni vidhyati //
ĀK, 1, 4, 379.2 yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ //
ĀK, 1, 4, 382.1 tasmāddhemādilohena yuktamabhraṃ careddhruvam /
ĀK, 1, 4, 413.2 mahārasānanurasānkṣīṇalohāni cākṣaye //
ĀK, 1, 4, 496.1 taṃ rasaṃ yojayed dehe lohe roge ca pārvati /
ĀK, 1, 4, 507.2 anena veṣṭayet siddhasūtaṃ loheṣu vedhayet //
ĀK, 1, 4, 509.2 jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet //
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 5, 5.1 hemni jīrṇe tato'rdhena mṛtalohena rañjayet /
ĀK, 1, 5, 35.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
ĀK, 1, 5, 52.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
ĀK, 1, 5, 53.2 agnistho jārayellohān bandham āyāti sūtakaḥ //
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 60.1 lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
ĀK, 1, 5, 73.1 tadā grasati lohāni tyajecca gatim ātmanaḥ /
ĀK, 1, 5, 76.1 tataḥ sarvāṇi lohāni dvandvāni vividhāni ca /
ĀK, 1, 5, 87.1 krāmitvaṃ krāmaṇād dehaloheṣvapi ca vedhanāt //
ĀK, 1, 6, 42.1 krāmaṇena vinā sūto na sidhyed dehalohayoḥ /
ĀK, 1, 6, 56.1 evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 59.1 prasvedāt tasya gātrasya lohānyaṣṭau ca vedhayet /
ĀK, 1, 6, 85.1 hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param /
ĀK, 1, 6, 118.2 rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam //
ĀK, 1, 6, 125.2 lepāddhematvam āyānti yāni lohāni bhūtale //
ĀK, 1, 6, 129.1 yasya saṃsparśamātreṇa sarvalohāni kāñcanam /
ĀK, 1, 7, 3.1 padmarāgādimaṇayo lohā hemādayastathā /
ĀK, 1, 7, 8.2 balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ //
ĀK, 1, 7, 14.1 dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ /
ĀK, 1, 7, 51.1 lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
ĀK, 1, 7, 91.2 bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ //
ĀK, 1, 7, 92.1 tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam /
ĀK, 1, 7, 92.2 karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ //
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
ĀK, 1, 7, 116.2 etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ /
ĀK, 1, 7, 121.1 lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet /
ĀK, 1, 7, 124.1 lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ /
ĀK, 1, 7, 124.2 tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet //
ĀK, 1, 7, 125.2 lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye //
ĀK, 1, 7, 131.1 anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ /
ĀK, 1, 7, 153.1 pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane /
ĀK, 1, 9, 8.1 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā /
ĀK, 1, 9, 8.2 saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ //
ĀK, 1, 10, 60.1 śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam /
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 12, 146.2 tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam //
ĀK, 1, 12, 164.2 bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ //
ĀK, 1, 12, 187.1 kuryātsarvāṇi lohāni tasyāmāvartayet priye /
ĀK, 1, 12, 188.1 sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet /
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 13, 16.1 raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam /
ĀK, 1, 15, 34.2 vedhayetsarvalohāni kāñcanāni ca kārayet //
ĀK, 1, 15, 72.1 rasāyane ca phaladā lohakarmaṇi pārvati /
ĀK, 1, 15, 81.1 tadraso gandhakopetaḥ sarvalohaṃ vilāpayet /
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 159.1 dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
ĀK, 1, 15, 192.2 kṛṣṇo rasāyane rakto lohe roge sito bhavet //
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 16, 78.1 samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
ĀK, 1, 16, 80.1 nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ /
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 99.1 lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 104.2 tāvat pacennāgabhasma palaṃ lohasya cūrṇakam //
ĀK, 1, 16, 105.2 palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane //
ĀK, 1, 16, 106.1 loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake /
ĀK, 1, 20, 196.1 tanmūtramalasaṃsparśāllohā yānti suvarṇatām /
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 21, 98.2 maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ //
ĀK, 1, 21, 110.1 sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
ĀK, 1, 22, 37.2 kṣīreṇa prapibedyastu tasya syāllohamoṭanam //
ĀK, 1, 23, 15.1 lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 32.2 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā //
ĀK, 1, 23, 33.1 saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
ĀK, 1, 23, 42.2 suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā //
ĀK, 1, 23, 55.1 pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet /
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 128.2 mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ //
ĀK, 1, 23, 155.1 stanayantre lohakṛte gandhakaṃ piṣṭitulyakam /
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 183.2 stanākāre lohamaye saṃpuṭe vastrabandhitām //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 197.1 mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /
ĀK, 1, 23, 264.1 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 297.2 jārayetsarvalohāni satvānyapi ca jārayet //
ĀK, 1, 23, 312.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 1, 23, 317.2 prasvedāttasya gātrasya aṣṭau lohāni kāñcanam //
ĀK, 1, 23, 343.2 vedhayetsarvalohāni kāñcanāni bhavanti ca //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 346.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 354.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 375.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
ĀK, 1, 23, 381.1 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet /
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 23, 392.1 raktacandanasaṃyuktaṃ sarvalohāni jārayet /
ĀK, 1, 23, 392.2 milanti sarvalohāni dravanti salilaṃ yathā //
ĀK, 1, 23, 425.1 ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet /
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 511.2 jale kṣiptāni lohāni śailabhūtāni bhakṣayet //
ĀK, 1, 23, 525.1 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam /
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 615.1 yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
ĀK, 1, 23, 639.1 yathā lohe tathā dehe kramate nānyathā kvacit /
ĀK, 1, 23, 646.1 gātrasya tasya prasvedādaṣṭau lohāstu kāñcanam /
ĀK, 1, 23, 654.1 tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam /
ĀK, 1, 23, 666.1 īdṛśaṃ bhasma sūtaṃ ca dehe lohe ca yojayet /
ĀK, 1, 23, 669.1 kāntapātreṇa taṃ kṛtvā mardayellohamuṣṭinā /
ĀK, 1, 23, 704.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
ĀK, 1, 24, 1.2 mahārasairuparasair lohaiśca parameśvari /
ĀK, 1, 24, 11.1 taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet /
ĀK, 1, 24, 15.1 sparśanātsarvalohāni rajataṃ ca kariṣyati /
ĀK, 1, 24, 20.2 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
ĀK, 1, 24, 24.1 vedhayetsarvalohāni sparśamātreṇa hematām /
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
ĀK, 1, 24, 41.1 vedhayet sparśamātreṇa sa tu lohāni sundari /
ĀK, 1, 24, 53.1 sutaptalohapātre ca kṣipeccapalacūrṇakam /
ĀK, 1, 24, 62.2 gandhakena hate sūte mṛtalohāni vāhayet //
ĀK, 1, 24, 69.1 kurute kāñcanaṃ divyamaṣṭalohāni pārvati /
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 24, 166.1 tāpyena lohakiṭṭena sikatāmṛṇmayena ca /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 15.2 sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //
ĀK, 1, 25, 17.2 tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //
ĀK, 1, 25, 24.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
ĀK, 1, 25, 24.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
ĀK, 1, 25, 26.1 dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /
ĀK, 1, 25, 26.1 dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /
ĀK, 1, 25, 28.1 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /
ĀK, 1, 25, 29.1 mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /
ĀK, 1, 25, 30.2 lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //
ĀK, 1, 25, 31.1 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /
ĀK, 1, 25, 34.1 saṃsṛṣṭalohayorekalohasya parināśanam /
ĀK, 1, 25, 34.1 saṃsṛṣṭalohayorekalohasya parināśanam /
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 25, 72.2 pataṅgīkalkato jātā lohe tāratvahematā //
ĀK, 1, 25, 73.2 rañjitārdharasāllohādanyadvā cirakālataḥ //
ĀK, 1, 25, 74.2 drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //
ĀK, 1, 25, 75.2 drute vahnisthite lohe viramyāṣṭanimeṣakam //
ĀK, 1, 25, 78.1 prativāpyādikaṃ kāryaṃ drutalohe sunirmale /
ĀK, 1, 25, 95.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //
ĀK, 1, 25, 97.1 bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /
ĀK, 1, 25, 100.2 auṣadhājyādiyogena lohadhātvādikaṃ sadā //
ĀK, 1, 25, 105.1 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /
ĀK, 1, 25, 107.1 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
ĀK, 1, 25, 108.1 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /
ĀK, 1, 25, 110.1 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /
ĀK, 1, 25, 110.2 mukhasthite rase nālyā lohasya dhamanātkhalu //
ĀK, 1, 26, 2.1 khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /
ĀK, 1, 26, 7.2 ayasā kāntalohena lohakhalvamapīdṛśam //
ĀK, 1, 26, 10.2 lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //
ĀK, 1, 26, 14.1 yantre lohamaye pātre pārśvayorvalayadvayam /
ĀK, 1, 26, 33.2 kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm //
ĀK, 1, 26, 42.1 lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /
ĀK, 1, 26, 45.2 caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam //
ĀK, 1, 26, 77.2 vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //
ĀK, 1, 26, 78.2 tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //
ĀK, 1, 26, 90.2 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //
ĀK, 1, 26, 109.1 lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
ĀK, 1, 26, 113.1 nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /
ĀK, 1, 26, 150.1 upādānaṃ bhavettasyā mṛttikā lohameva ca /
ĀK, 1, 26, 154.2 lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //
ĀK, 1, 26, 167.1 dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /
ĀK, 1, 26, 189.2 valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //
ĀK, 1, 26, 216.2 gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //
ĀK, 1, 26, 219.2 lohāderapunarbhāvo guṇādhikyaṃ tathogratā //
ĀK, 1, 26, 221.1 jāritādapi sūtendrāllohānāmadhiko guṇaḥ /
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 1, 26, 240.1 rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /
ĀK, 2, 1, 2.2 gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //
ĀK, 2, 1, 10.2 dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam //
ĀK, 2, 1, 18.1 lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
ĀK, 2, 1, 21.1 tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 28.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
ĀK, 2, 1, 30.1 tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 35.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
ĀK, 2, 1, 97.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
ĀK, 2, 1, 105.1 kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /
ĀK, 2, 1, 113.1 cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /
ĀK, 2, 1, 129.2 lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet //
ĀK, 2, 1, 140.2 durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //
ĀK, 2, 1, 188.2 lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi //
ĀK, 2, 1, 196.2 dehavedhī lohavedhī capalā rasabandhinī //
ĀK, 2, 1, 197.1 capalā bahubhedā ca sarvalohasvarūpataḥ /
ĀK, 2, 1, 198.2 sattvalohasvarūpāste viṣo haritalohabhāk //
ĀK, 2, 1, 198.2 sattvalohasvarūpāste viṣo haritalohabhāk //
ĀK, 2, 1, 203.2 sarvalohāni kurvanti suvarṇaṃ tārameva ca //
ĀK, 2, 1, 205.2 dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 217.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
ĀK, 2, 1, 240.2 cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ //
ĀK, 2, 1, 241.2 śreṣṭhau siddharasau khyātau dehalohakarau parau //
ĀK, 2, 1, 242.2 dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //
ĀK, 2, 1, 256.2 dehalohakaraṃ netryaṃ girisindūramīritam //
ĀK, 2, 1, 313.2 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt //
ĀK, 2, 1, 316.1 ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /
ĀK, 2, 1, 352.1 rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 2, 12.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
ĀK, 2, 2, 20.1 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate /
ĀK, 2, 2, 40.2 śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī //
ĀK, 2, 3, 24.1 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
ĀK, 2, 4, 14.1 bhavedrasāyanakaraṃ dehalohakaraṃ param /
ĀK, 2, 5, 1.2 kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate /
ĀK, 2, 5, 3.2 lohapāṣāṇarūpeṇa kṛtvā tānvasudhātale //
ĀK, 2, 5, 6.1 kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā /
ĀK, 2, 5, 8.2 karoti sevanālloham aśodhitam amāritam //
ĀK, 2, 5, 20.1 eva pralīyate doṣo girijo lohasaṃbhavaḥ /
ĀK, 2, 5, 23.1 secayetkāntalohaṃ tu sarvadoṣanivṛttaye /
ĀK, 2, 5, 25.1 rakṣāyai loharasayorayamevaikamudbhavam /
ĀK, 2, 5, 37.1 sthālyāṃ vā lohapātre vā lohadarvyā vicālayan /
ĀK, 2, 5, 37.1 sthālyāṃ vā lohapātre vā lohadarvyā vicālayan /
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 48.1 svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat /
ĀK, 2, 5, 57.2 kuṭṭayellohadaṇḍena peṣayettraiphale jale //
ĀK, 2, 5, 58.1 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā /
ĀK, 2, 5, 62.2 pācayettāmrapātre tu lohadarvyā vicālayan //
ĀK, 2, 5, 63.2 lohatulyā sitā yojyā supakvāmavatārayet //
ĀK, 2, 5, 64.1 yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam /
ĀK, 2, 5, 65.1 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ĀK, 2, 5, 65.1 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 5, 67.1 lohapākastridhā prokto mṛdumadhyakharātmakaḥ /
ĀK, 2, 5, 68.2 pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ //
ĀK, 2, 5, 69.1 uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset /
ĀK, 2, 5, 69.2 lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ //
ĀK, 2, 5, 70.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
ĀK, 2, 5, 71.1 madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam /
ĀK, 2, 5, 72.1 lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi /
ĀK, 2, 5, 72.2 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
ĀK, 2, 5, 73.1 gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
ĀK, 2, 5, 74.1 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
ĀK, 2, 5, 78.2 muṇḍaṃ muṇḍāyasaṃ lohaṃ kṛṣṇalauhaṃ śilodbhavam //
ĀK, 2, 5, 81.1 cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam /
ĀK, 2, 6, 29.2 bharjayellohapātre tatpārthadaṇḍena cālayan //
ĀK, 2, 6, 32.2 dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet //
ĀK, 2, 7, 19.2 kāṃsyārkarītilohāhijātaṃ tadvartalohakam //
ĀK, 2, 7, 20.1 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam /
ĀK, 2, 7, 26.2 mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca /
ĀK, 2, 7, 27.2 tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena //
ĀK, 2, 7, 63.1 sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 66.1 cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam /
ĀK, 2, 7, 69.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 71.2 tatsatvaṃ ravakānhitvā lohakhalve subuddhimān //
ĀK, 2, 7, 72.1 mardayellohadaṇḍena varākvāthasamanvitam /
ĀK, 2, 7, 72.2 yāmamātraṃ khare gharme sthāpayellohapātragam //
ĀK, 2, 7, 82.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 90.1 sarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca /
ĀK, 2, 7, 92.1 ekīkṛtvā lohapātre pācayenmṛduvahninā /
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 7, 102.1 lohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam /
ĀK, 2, 7, 108.1 lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet /
ĀK, 2, 7, 110.1 lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
ĀK, 2, 8, 193.3 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
ĀK, 2, 9, 15.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 2, 9, 23.2 tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte //
ĀK, 2, 9, 35.1 vedhayetsarvalohāni kāñcanāni bhavanti ca /
ĀK, 2, 9, 54.2 sā tāmravallikā proktā rasalohādisādhanī //
ĀK, 2, 9, 99.1 ābhirbaddho raso nṝṇāṃ dehalohārthasādhakaḥ /
ĀK, 2, 10, 27.1 sarvalohadrutikarā pīnasāhiviṣāpahā /