Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 2, 10.1 svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /
RMañj, 2, 47.2 lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //
RMañj, 2, 48.2 kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //
RMañj, 3, 34.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 5, 1.1 hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /
RMañj, 5, 3.1 svarṇādilohaparyantaṃ śuddhirbhavati niścitam /
RMañj, 5, 45.2 sthūlāgrayā lohadarvyā śanaistad avacālayet //
RMañj, 5, 50.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RMañj, 5, 51.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RMañj, 5, 56.3 puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //
RMañj, 5, 57.1 kākodumbarikānīre lohapatrāṇi secayet /
RMañj, 5, 59.2 evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 5, 63.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake /
RMañj, 5, 64.1 gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /
RMañj, 5, 64.3 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //
RMañj, 5, 67.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RMañj, 6, 6.1 rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /
RMañj, 6, 41.1 lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /
RMañj, 6, 76.1 śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /
RMañj, 6, 98.2 rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //
RMañj, 6, 116.1 sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /
RMañj, 6, 145.2 lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //
RMañj, 6, 146.1 cālayellohadaṇḍena hyavatārya vibhāvayet /
RMañj, 6, 155.1 lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /
RMañj, 6, 160.2 lohapātre ca lavaṇaṃ athopari nidhāpayet //
RMañj, 6, 165.1 sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /
RMañj, 6, 178.1 sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /
RMañj, 6, 182.1 mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /
RMañj, 6, 184.1 mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 199.1 piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /
RMañj, 6, 206.1 pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /
RMañj, 6, 223.1 tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /
RMañj, 6, 226.2 tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //
RMañj, 6, 235.1 mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /
RMañj, 6, 288.2 lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //
RMañj, 6, 322.1 mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /
RMañj, 6, 326.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RMañj, 7, 12.2 kāntalohasamaṃ hema jambīre mardayed dṛḍham //
RMañj, 7, 23.2 tataścullyāṃ lohapātre taile dhattūrasaṃyute //
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //