Occurrences

Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā

Rasaratnasamuccaya
RRS, 8, 52.1 pataṅgīkalkato jātā lohe tāre ca hematā /
RRS, 8, 92.0 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //
Rasaratnākara
RRĀ, V.kh., 1, 3.2 rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
Rasendracūḍāmaṇi
RCūM, 4, 108.2 prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //
RCūM, 8, 33.2 krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi //
Rasārṇava
RArṇ, 14, 18.2 yathā lohe tathā dehe kramate nātra saṃśayaḥ //
RArṇ, 14, 83.2 īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 224.2 nāgo dehakare śreṣṭho lohe caivograśṛṅgakaḥ //
Ānandakanda
ĀK, 1, 4, 496.1 taṃ rasaṃ yojayed dehe lohe roge ca pārvati /
ĀK, 1, 15, 192.2 kṛṣṇo rasāyane rakto lohe roge sito bhavet //
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 666.1 īdṛśaṃ bhasma sūtaṃ ca dehe lohe ca yojayet /
Mugdhāvabodhinī
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
Rasasaṃketakalikā
RSK, 1, 5.1 dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /