Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 53.1 loha eva sthitaṃ māsaṃ nāvanād ūrdhvajatrujān /
AHS, Utt., 16, 34.1 tāmraṃ lohe mūtraghṛṣṭaṃ prayuktaṃ netre sarpirdhūpitaṃ vedanāghnam /
AHS, Utt., 16, 36.1 udumbaraphalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam //
Rasaprakāśasudhākara
RPSudh, 5, 91.2 melanaṃ kurute lohe paramaṃ ca rasāyanam //
Rasaratnasamuccaya
RRS, 2, 12.2 grasitaśca niyojyo 'sau lohe caiva rasāyane //
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 5, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī //
RRS, 5, 145.2 drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //
RRS, 8, 25.1 sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /
RRS, 8, 55.1 drute vahnisthite lohe viramyāṣṭanimeṣakam /
RRS, 8, 57.0 pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //
RRS, 8, 88.2 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //
RRS, 8, 94.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
Rasaratnākara
RRĀ, V.kh., 4, 111.2 yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 17, 45.2 drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //
RRĀ, V.kh., 17, 59.1 tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /
Rasendracūḍāmaṇi
RCūM, 4, 28.1 sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /
RCūM, 4, 74.2 pataṃgikalkato jātā lohe tāratvahematā //
RCūM, 4, 78.2 pratīvāpādikaṃ kāryaṃ drutalohe sunirmale //
RCūM, 4, 105.2 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //
RCūM, 4, 110.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RCūM, 10, 12.2 grāsitaścenna yojyo'sau lohe caiva rasāyane //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
Rasārṇava
RArṇ, 6, 71.1 sattvavanto balopetā lohe krāmaṇaśīlinaḥ /
RArṇ, 6, 72.2 napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //
RArṇ, 11, 151.2 iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //
RArṇ, 11, 214.1 vedhakaṃ yastu jānāti dehe lohe rasāyane /
RArṇ, 14, 48.2 yathā lohe tathā dehe kramate nānyathā kvacit //
RArṇ, 17, 13.2 goghṛtena samāyukto lohe tu kramate rasaḥ //
RArṇ, 17, 165.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /
RArṇ, 17, 166.1 pūrvaṃ lohe parīkṣeta tato dehe prayojayet /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Caturarthāḥ, 4.2 kaṭake kācake lohe tilake gandhabhedakaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 25.3 pūrvaṃ lohe parīkṣeta paścāddehe prayojayediti //
Ānandakanda
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 7, 153.1 pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane /
ĀK, 1, 23, 615.1 yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
ĀK, 1, 23, 639.1 yathā lohe tathā dehe kramate nānyathā kvacit /
ĀK, 1, 25, 26.1 dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /
ĀK, 1, 25, 72.2 pataṅgīkalkato jātā lohe tāratvahematā //
ĀK, 1, 25, 75.2 drute vahnisthite lohe viramyāṣṭanimeṣakam //
ĀK, 1, 25, 78.1 prativāpyādikaṃ kāryaṃ drutalohe sunirmale /
ĀK, 1, 25, 105.1 vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /
ĀK, 1, 25, 108.1 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /
ĀK, 1, 25, 110.1 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /
ĀK, 1, 26, 10.2 lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
Mugdhāvabodhinī
MuA zu RHT, 16, 1.2, 2.2 vedhādhikyakaraṃ lohe sāraṇaṃ tatprakīrtitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 89.2, 3.0 dravye svarṇādirūpeṇa pariṇinamayiṣau lohe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
Rasasaṃketakalikā
RSK, 2, 63.2 mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //
Yogaratnākara
YRā, Dh., 52.1 yatrāṅgaṃ dṛśyate lohe tīkṣṇaṃ lohaṃ taduttamam /
YRā, Dh., 52.2 kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham //