Occurrences

Arthaśāstra
Mahābhārata
Suśrutasaṃhitā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa

Arthaśāstra
ArthaŚ, 2, 17, 14.1 kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni //
Mahābhārata
MBh, 12, 101, 6.2 śalyakaṅkaṭalohāni tanutrāṇi matāni ca //
Suśrutasaṃhitā
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Rasahṛdayatantra
RHT, 9, 6.1 tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /
RHT, 12, 1.2 yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /
RHT, 15, 4.2 drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //
Rasaprakāśasudhākara
RPSudh, 4, 3.3 ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //
Rasaratnasamuccaya
RRS, 1, 9.2 rasoparasalohāni yantrādikaraṇāni ca //
RRS, 5, 130.2 evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //
RRS, 5, 140.1 mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
RRS, 5, 218.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
RRS, 10, 66.2 ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //
Rasaratnākara
RRĀ, Ras.kh., 3, 176.2 tadgātrasvedamātreṇa sarvalohāni kāñcanam //
RRĀ, Ras.kh., 3, 192.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
RRĀ, Ras.kh., 8, 149.1 taptāni saptalohāni tatsekātkāñcanaṃ bhavet /
RRĀ, V.kh., 1, 7.1 rasībhavanti lohāni dehā api susevanāt /
RRĀ, V.kh., 9, 130.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /
RRĀ, V.kh., 13, 88.1 sarvalohāni sattvāni tathā caiva mahārasāḥ /
RRĀ, V.kh., 17, 38.2 tadvāpena dravetsattvaṃ lohāni sakalāni ca //
RRĀ, V.kh., 17, 59.2 tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //
RRĀ, V.kh., 18, 131.2 tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //
Rasendracintāmaṇi
RCint, 4, 39.2 drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //
RCint, 4, 45.1 pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
RCint, 6, 2.1 rasībhavanti lohāni mṛtāni suravandite /
RCint, 6, 5.1 taptāni sarvalohāni kadalīmūlavāriṇi /
Rasendracūḍāmaṇi
RCūM, 14, 184.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
RCūM, 16, 12.2 strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //
Rasādhyāya
RAdhy, 1, 161.1 kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 166.2, 22.0 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
Rasārṇava
RArṇ, 4, 2.2 rasoparasalohāni vasanaṃ kāñjikam viḍam /
RArṇ, 7, 145.1 abhrakādīni lohāni dravanti hy avicārataḥ /
RArṇ, 7, 151.1 rasībhavanti lohāni mṛtāni suravandite /
RArṇ, 11, 152.1 lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /
RArṇ, 12, 30.2 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //
RArṇ, 12, 88.2 prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam //
RArṇ, 12, 173.2 milanti sarvalohāni dravanti salilaṃ yathā //
RArṇ, 14, 63.2 tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam //
RArṇ, 18, 83.0 tasya mūtrapurīṣābhyāṃ lohānyaṣṭau ca kāñcanam //
RArṇ, 18, 169.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
RArṇ, 18, 207.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 20.2 lohāni vividhāni syur aśmasārādisaṃjñayā //
Ānandakanda
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 4, 119.2 svarṇādisarvalohāni satvāni vividhāni ca //
ĀK, 1, 4, 131.2 hemādisarvalohāni ratnāni vividhāni ca //
ĀK, 1, 4, 193.2 hemamukhyāni lohāni caṇḍāgnidhamanena ca //
ĀK, 1, 6, 118.2 rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam //
ĀK, 1, 6, 125.2 lepāddhematvam āyānti yāni lohāni bhūtale //
ĀK, 1, 6, 129.1 yasya saṃsparśamātreṇa sarvalohāni kāñcanam /
ĀK, 1, 12, 164.2 bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ //
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 23, 317.2 prasvedāttasya gātrasya aṣṭau lohāni kāñcanam //
ĀK, 1, 23, 392.2 milanti sarvalohāni dravanti salilaṃ yathā //
ĀK, 1, 23, 654.1 tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam /
ĀK, 2, 1, 10.2 dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam //
ĀK, 2, 7, 26.2 mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.2 yāni lohāni tatsaṃjñālakṣaṇāni guṇāni ca /
Bhāvaprakāśa
BhPr, 6, 8, 39.2 utpannāni śarīrebhyo lohāni vividhāni ca /
Mugdhāvabodhinī
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 4.2, 1.0 sarve dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavanti lohāni iti śeṣaḥ //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
Rasakāmadhenu
RKDh, 1, 1, 3.1 rasoparasalohāni khalvapāṣāṇamardakam /
RKDh, 1, 1, 7.4 lohāni svarṇādyā dhātavaḥ /
Rasasaṃketakalikā
RSK, 4, 89.2 kapardakāmbulohāni yasmin kṣipte galanti hi //
Rasārṇavakalpa
RAK, 1, 197.2 milanti sarvalohāni dravate salilaṃ yathā //
RAK, 1, 361.2 milite sarvalohāni dravate salilaṃ yathā //