Occurrences

Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa

Suśrutasaṃhitā
Su, Sū., 29, 65.2 kārpāsatailapiṇyākalohāni lavaṇaṃ tilān //
Rasahṛdayatantra
RHT, 8, 18.2 drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //
Rasamañjarī
RMañj, 2, 10.1 svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /
Rasaprakāśasudhākara
RPSudh, 1, 119.0 anenaiva prakāreṇa sarvalohāni jārayet //
Rasaratnasamuccaya
RRS, 2, 58.2 vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //
RRS, 8, 78.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
Rasaratnākara
RRĀ, R.kh., 3, 19.1 svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /
RRĀ, Ras.kh., 2, 86.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
RRĀ, Ras.kh., 3, 147.1 svarṇādisarvalohāni krameṇaiva ca jārayet /
RRĀ, V.kh., 16, 20.1 grasate sarvalohāni satvāni vividhāni ca /
RRĀ, V.kh., 16, 20.2 vajrādisarvalohāni dattāni ca mṛtāni ca /
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 20, 60.2 grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //
RRĀ, V.kh., 20, 109.1 grasate sarvalohāni satvāni vividhāni ca /
Rasendracintāmaṇi
RCint, 3, 59.2 grasate sarvalohāni sarvasattvāni vajrakam //
RCint, 3, 65.2 svarṇādisarvalohāni sattvāni grasate kṣaṇāt //
RCint, 6, 62.2 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
Rasendracūḍāmaṇi
RCūM, 4, 96.1 kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 15, 54.2 bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //
Rasādhyāya
RAdhy, 1, 191.2 svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
Rasārṇava
RArṇ, 6, 20.2 drāvayedgaganaṃ devi lohāni sakalāni ca //
RArṇ, 6, 126.2 vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //
RArṇ, 7, 96.0 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //
RArṇ, 7, 136.2 prativāpena lohāni drāvayet salilopamam //
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
RArṇ, 8, 40.1 rasoparasalohāni sarvāṇyekatra dhāmayet /
RArṇ, 11, 74.2 tadā grasati lohāni tyajecca gatimātmanaḥ //
RArṇ, 11, 78.2 vṛddho vidhyati lohāni jāritaḥ sārito'thavā //
RArṇ, 11, 127.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
RArṇ, 11, 144.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
RArṇ, 11, 209.2 vedhayeddehalohāni rañjito rasabhairavaḥ //
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 57.2 koṭivedhī raso devi lohānyaṣṭau ca vidhyati //
RArṇ, 12, 64.0 dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //
RArṇ, 12, 68.1 jārayetsarvalohāni sattvānyapi ca pācayet /
RArṇ, 12, 114.2 vedhayet sarvalohāni kāñcanāni bhavanti ca //
RArṇ, 12, 116.0 vedhayet sapta lohāni lakṣāṃśena varānane //
RArṇ, 12, 119.4 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RArṇ, 12, 128.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
RArṇ, 12, 161.2 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //
RArṇ, 12, 172.2 raktacandanasaṃyuktaṃ sarvalohāni jārayet //
RArṇ, 12, 198.0 ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 311.2 jale kṣiptāni lohāni śailībhūtāni bhakṣayet /
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 14, 65.2 sahasrāṃśena tenaiva sarvalohāni vedhayet //
RArṇ, 15, 16.1 sparśanāt sarvalohāni rajataṃ ca kariṣyati /
RArṇ, 15, 21.3 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
RArṇ, 15, 25.2 vedhayet sarvalohāni sparśamātreṇa pārvati //
RArṇ, 15, 28.1 vedhayet sarvalohāni sparśamātreṇa hematā /
RArṇ, 15, 29.2 sa rasaḥ sāritaścaiva sarvalohāni vidhyati //
RArṇ, 15, 42.3 udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //
RArṇ, 15, 50.2 vedhayet sarvalohāni sparśamātreṇa sundari //
RArṇ, 15, 70.2 gandhakena hate sūte mṛtalohāni vāhayet //
RArṇ, 15, 79.2 kurute kāñcanaṃ divyamaṣṭau lohāni sundari //
RArṇ, 15, 145.2 vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
RArṇ, 16, 34.1 eṣa kāpāliko yogaḥ sarvalohāni rañjayet /
RArṇ, 16, 45.2 rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //
RArṇ, 16, 48.2 rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 18, 29.1 prasvedastasya gātrasya lohānyaṣṭau ca vedhayet /
RArṇ, 18, 151.2 majjavedho varārohe lohānyaṣṭau ca vedhayet //
Rājanighaṇṭu
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
Ānandakanda
ĀK, 1, 2, 231.1 yogino hemamukhyāni lohānyakṣayatāṃ sadā /
ĀK, 1, 4, 173.1 dvaṃdvāni sarvalohāni pakvabījāni bhairavi /
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 4, 375.1 jahāti svagatānsarvān sarvalohāni bhakṣayet /
ĀK, 1, 4, 378.2 jāritastu rasendro'yaṃ vṛddho lohāni vidhyati //
ĀK, 1, 4, 413.2 mahārasānanurasānkṣīṇalohāni cākṣaye //
ĀK, 1, 4, 509.2 jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet //
ĀK, 1, 5, 35.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
ĀK, 1, 5, 52.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
ĀK, 1, 5, 60.1 lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
ĀK, 1, 5, 73.1 tadā grasati lohāni tyajecca gatim ātmanaḥ /
ĀK, 1, 5, 76.1 tataḥ sarvāṇi lohāni dvandvāni vividhāni ca /
ĀK, 1, 6, 59.1 prasvedāt tasya gātrasya lohānyaṣṭau ca vedhayet /
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 12, 187.1 kuryātsarvāṇi lohāni tasyāmāvartayet priye /
ĀK, 1, 15, 34.2 vedhayetsarvalohāni kāñcanāni ca kārayet //
ĀK, 1, 23, 264.1 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 297.2 jārayetsarvalohāni satvānyapi ca jārayet //
ĀK, 1, 23, 343.2 vedhayetsarvalohāni kāñcanāni bhavanti ca //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 346.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 354.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 381.1 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet /
ĀK, 1, 23, 392.1 raktacandanasaṃyuktaṃ sarvalohāni jārayet /
ĀK, 1, 23, 425.1 ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet /
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 511.2 jale kṣiptāni lohāni śailabhūtāni bhakṣayet //
ĀK, 1, 24, 15.1 sparśanātsarvalohāni rajataṃ ca kariṣyati /
ĀK, 1, 24, 20.2 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
ĀK, 1, 24, 24.1 vedhayetsarvalohāni sparśamātreṇa hematām /
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
ĀK, 1, 24, 41.1 vedhayet sparśamātreṇa sa tu lohāni sundari /
ĀK, 1, 24, 62.2 gandhakena hate sūte mṛtalohāni vāhayet //
ĀK, 1, 24, 69.1 kurute kāñcanaṃ divyamaṣṭalohāni pārvati /
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 25, 95.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //
ĀK, 2, 1, 203.2 sarvalohāni kurvanti suvarṇaṃ tārameva ca //
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
ĀK, 2, 9, 35.1 vedhayetsarvalohāni kāñcanāni bhavanti ca /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 52.1 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 101.3 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 11.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣaṇe //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
Rasasaṃketakalikā
RSK, 2, 3.2 ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //
RSK, 2, 38.1 muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /
Rasārṇavakalpa
RAK, 1, 105.2 dinānte bandhamāyāti sarvalohāni vidhyati //
RAK, 1, 120.2 koṭivedhī raso devi lohānyaṣṭāni vidhyati //
RAK, 1, 128.2 jārayetsarvalohāni sarvasatvāni pātayet //
RAK, 1, 169.2 tenaiva vedhayetsamyak sarvalohāni kāñcanam //
RAK, 1, 171.1 vedhayetsaptalohāni lakṣāṃśena varānane /
RAK, 1, 183.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RAK, 1, 196.2 raktacandanasaṃyuktaṃ sarvalohāni jārayet //
RAK, 1, 207.2 drāvayetsarvalohāni pāradaṃ caiva bandhayet //
RAK, 1, 419.2 sa rasaḥ sarvalohāni sakṛlliptena vidhyati //
RAK, 1, 436.2 vidhyati sarvalohāni lakṣāṃśena varānane //
RAK, 1, 466.2 viṃśatyaṃśena tatsūtaṃ sarvalohāni vidhyati //
RAK, 1, 479.2 viṣopaviṣalohāni samyak śuddhikramāṇyapi //
RAK, 1, 484.1 guṭikā jāyate sā tu sarvalohāni vidhyati /