Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Mahābhārata
Yogasūtra
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tattvavaiśāradī
Vaikhānasadharmasūtra
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Rājamārtaṇḍa
Sūryaśatakaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
Chāndogyopaniṣad
ChU, 6, 6, 1.1 dadhnaḥ somya mathyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 2.1 evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 3.1 apāṃ somya pīyamānānāṃ yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 4.1 tejasaḥ somyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 8, 6, 1.1 atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
Mahābhārata
MBh, 12, 291, 15.3 aṇimā laghimā prāptir īśānaṃ jyotir avyayam //
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
Yogasūtra
YS, 3, 45.1 tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca //
Amarakośa
AKośa, 1, 43.1 vibhūtir bhūtir aiśvaryam aṇimādikam aṣṭadhā /
AKośa, 1, 43.2 aṇimā mahimā caiva garimā laghimā tathā //
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
Kumārasaṃbhava
KumSaṃ, 6, 75.1 aṇimādiguṇopetam aspṛṣṭapuruṣāntaram /
Liṅgapurāṇa
LiPur, 1, 34, 20.2 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 21.3 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 51, 15.2 brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ //
LiPur, 1, 64, 100.1 aṇimādiguṇaiśvaryaṃ mayā vatsa parāśara /
LiPur, 1, 76, 37.2 tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ //
LiPur, 1, 85, 19.2 dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam //
LiPur, 1, 88, 1.3 aṇimādiguṇopetā bhavantyeveha yoginaḥ /
LiPur, 1, 88, 7.2 tasyāṇimādayo viprā nānyathā karmakoṭibhiḥ //
LiPur, 1, 88, 9.1 aṇimā laghimā caiva mahimā prāptireva ca /
LiPur, 1, 88, 16.1 aṇimādyaṃ tathāvyaktaṃ sarvatraiva pratiṣṭhitam /
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
LiPur, 1, 103, 33.2 brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ //
LiPur, 2, 27, 55.2 aindrāgnividiśor madhye pūjayed aṇimāṃ śubhām //
LiPur, 2, 27, 98.1 aṇimāvyūham āveṣṭya prathamāvaraṇe kramāt /
LiPur, 2, 27, 102.1 kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te /
LiPur, 2, 55, 17.2 aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ //
Matsyapurāṇa
MPur, 142, 68.1 aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.24 aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti /
SKBh zu SāṃKār, 45.2, 7.0 etad aiśvaryam aṣṭaguṇam aṇimādiyuktam //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Tattvavaiśāradī zu YS, 4, 1.1, 14.1 yadeva kāmayate'ṇimādi tadekapade 'sya bhavatīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 43.1, 2.1 tadāvaraṇamalāpagamāt kāyasiddhir aṇimādyā //
YSBhā zu YS, 3, 45.1, 1.1 tatrāṇimā bhavaty aṇuḥ //
YSBhā zu YS, 4, 1.1, 3.1 mantrair ākāśagamanāṇimādilābhaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 116.1 laghimā vaśiteśitvaṃ prākāmyaṃ mahimāṇimā /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 17.2 nirantaraṃ svayaṃjyotir aṇimānam akhaṇḍitam //
BhāgPur, 8, 6, 8.3 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste //
BhāgPur, 11, 15, 4.1 aṇimā mahimā mūrter laghimā prāptir indriyaiḥ /
BhāgPur, 11, 15, 10.2 aṇimānam avāpnoti tanmātropāsako mama //
BhāgPur, 11, 19, 27.2 guṇeṣv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ //
Devīkālottarāgama
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /
Garuḍapurāṇa
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
Mātṛkābhedatantra
MBhT, 8, 9.2 aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
Rasahṛdayatantra
RHT, 1, 26.1 tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ /
Rasaratnasamuccaya
RRS, 1, 53.1 tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ /
Rasārṇava
RArṇ, 6, 75.1 rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /
RArṇ, 18, 161.2 aṇimādiguṇaiśvaryam ājñāsiddhiḥ prajāyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 1.0 aṇimā paramāṇurūpatāpattiḥ //
RājMār zu YS, 3, 45.1, 9.0 tatra te aṇimādyāḥ samādhyupayogino bhūtajayāt yoginaḥ prādurbhavanti //
RājMār zu YS, 3, 45.1, 12.0 ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Tantrāloka
TĀ, 8, 235.1 aṇimādyātmakamasminpaiśācādye viriñcānte /
TĀ, 8, 265.1 karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca /
TĀ, 8, 278.2 tāvatya evāṇimādibhuvanāṣṭakameva ca //
TĀ, 8, 282.1 aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ /
TĀ, 8, 304.1 dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca /
TĀ, 8, 418.2 ambādituṣṭivargastārādyāḥ siddhayo 'ṇimādigaṇaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 31.2 aṇimā mahimā caiva laghimā garimā tathā /
Ānandakanda
ĀK, 1, 2, 230.2 aṇimādiguṇopete nānāsiddhipradāyake //
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
ĀK, 1, 10, 123.2 aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari //
ĀK, 1, 10, 128.2 aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ //
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 579.1 aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet /
ĀK, 1, 20, 140.2 retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ //
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 21, 104.2 aṇimādiguṇopeto vajrakāyaśca khecaraḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 23.2 so 'ṇimādimahāsiddhiṃ labhate nātra saṃśayaḥ //
GokPurS, 9, 76.1 aṇimādimahāsiddhim āyuryogaṃ ca rāvaṇaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 30.2 vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam //
HYP, Tṛtīya upadeshaḥ, 130.2 aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam //
Kokilasaṃdeśa
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 5.0 kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 2.2 aṇimā mahimā cātha laghimā garimā tathā /
Sātvatatantra
SātT, 3, 13.2 aṇimā laghimā caiva mahimā tadanantaram //