Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 38.1 snigdhaṃ somātmakaṃ śuddham īṣallohitapītakam /
AHS, Sū., 27, 1.4 padmendragopahemāviśaśalohitalohitam //
AHS, Śār., 2, 61.1 avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'nabhijñāḥ /
AHS, Nidānasthāna, 3, 6.2 nīlalohitapītānāṃ varṇānām avivecanam //
AHS, Nidānasthāna, 3, 33.2 pūtipūyopamaṃ pītaṃ visraṃ haritalohitam //
AHS, Nidānasthāna, 12, 34.1 tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ /
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 13, 48.2 pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ //
AHS, Nidānasthāna, 13, 62.2 piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ //
AHS, Nidānasthāna, 13, 66.2 sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam //
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 10, 17.1 nīruk ślakṣṇo 'rjunaṃ binduḥ śaśalohitalohitaḥ /
AHS, Utt., 10, 17.2 mṛdvāśuvṛddhyaruṅmāṃsaṃ prastāri śyāvalohitam //
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 15, 22.1 sirābhir netram ārūḍhaḥ karoti śyāvalohitam /
AHS, Utt., 31, 27.1 tathāvidho jatumaṇiḥ sahajo lohitastu saḥ /
AHS, Utt., 37, 9.1 romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ /