Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 2, 14.0 savyāt pāṇihṛdayāl lohitaṃ rasamiśram aśnāti //
KauśS, 2, 4, 7.0 akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 3, 2, 10.0 anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti //
KauśS, 4, 5, 19.0 dāve lohitapātreṇa mūrdhni saṃpātān ānayati //
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 4, 11, 18.0 lohitājāpiśitānyāśayati //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
KauśS, 5, 3, 3.0 paścād agner lohitājam //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 2, 31.0 lohitāśvatthapalāśena viṣāvadhvastaṃ juhoti //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
KauśS, 11, 6, 18.0 akṣṇayā lohitasūtreṇa nibadhya //