Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śāktavijñāna
Śārṅgadharasaṃhitā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Atharvaveda (Paippalāda)
AVP, 1, 90, 1.1 asitasya vidradhasya lohitasya vanaspate /
AVP, 1, 94, 3.2 tataḥ śuṣkasya śuṣmeṇa tiṣṭhantu lohinīr apaḥ //
AVP, 5, 9, 7.1 yāś celaṃ vasata uta yā nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ /
AVP, 5, 23, 6.1 yāṃ te cakrur āme pātre yāṃ sūtre nīlalohite /
Atharvaveda (Śaunaka)
AVŚ, 1, 17, 1.1 amūr yā yanti yoṣito hirā lohitavāsasaḥ /
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 6, 127, 1.1 vidradhasya balāsasya lohitasya vanaspate /
AVŚ, 6, 141, 2.1 lohitena svadhitinā mithunaṃ karṇayoḥ kṛdhi /
AVŚ, 7, 74, 1.1 apacitāṃ lohinīnāṃ kṛṣṇā māteti śuśruma /
AVŚ, 8, 6, 12.2 arāyān bastavāsino durgandhīṃl lohitāsyān makakān nāśayāmasi //
AVŚ, 8, 8, 24.3 nīlalohitenāmūn abhyavatanomi //
AVŚ, 10, 2, 11.2 tīvrā aruṇā lohinīs tāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ //
AVŚ, 11, 3, 7.1 śyāmam ayo 'sya māṃsāni lohitam asya lohitam //
AVŚ, 12, 3, 21.2 etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā //
AVŚ, 12, 3, 54.2 apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi //
AVŚ, 14, 1, 26.1 nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
AVŚ, 14, 2, 48.1 apāsmat tama ucchatu nīlaṃ piśaṅgam uta lohitaṃ yat /
AVŚ, 15, 1, 7.0 nīlam asyodaraṃ lohitaṃ pṛṣṭham //
AVŚ, 15, 1, 8.0 nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 2, 7, 5.7 utsṛjemaṃ śucīmanas tvaṃ piśaṅgalohitaḥ /
BhārGS, 2, 27, 2.1 khādiraṃ śaṅkuṃ nihatya nīlalohitābhyāṃ sūtrābhyām apasavyais triḥ pariveṣṭayed āvartana vartayeti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 2.2 tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 4, 2, 3.3 athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ /
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
BĀU, 4, 4, 9.1 tasmiñśuklam uta nīlam āhuḥ piṅgalaṃ haritaṃ lohitaṃ ca /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Chāndogyopaniṣad
ChU, 8, 6, 1.1 atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
ChU, 8, 6, 1.2 asau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ //
Gautamadharmasūtra
GautDhS, 2, 8, 33.1 lohitā vraścanāḥ //
GautDhS, 3, 5, 18.1 tasyājinam ūrdhvavālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 6.0 lohitapāṃsu kṣatriyasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 8.1 apareṇāgniṃ lohitam ānaḍuhaṃ carma prācīnagrīvam uttaralomāstṛṇāti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
Kauśikasūtra
KauśS, 2, 2, 14.0 savyāt pāṇihṛdayāl lohitaṃ rasamiśram aśnāti //
KauśS, 2, 4, 7.0 akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 3, 2, 10.0 anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti //
KauśS, 4, 5, 19.0 dāve lohitapātreṇa mūrdhni saṃpātān ānayati //
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 4, 11, 18.0 lohitājāpiśitānyāśayati //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
KauśS, 5, 3, 3.0 paścād agner lohitājam //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 2, 31.0 lohitāśvatthapalāśena viṣāvadhvastaṃ juhoti //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
KauśS, 11, 6, 18.0 akṣṇayā lohitasūtreṇa nibadhya //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 8.0 trivṛd vai cakṣuḥ śuklaṃ kṛṣṇaṃ lohitam iti //
KauṣB, 10, 6, 2.0 śuklaṃ vā ca lohitaṃ cāgnīṣomayo rūpeṇeti //
Khādiragṛhyasūtra
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
KhādGS, 4, 2, 6.0 gaure bhūmibhāge brāhmaṇo lohite kṣatriyaḥ kṛṣṇe vaiśyo 'vasānaṃ joṣayet samaṃ lomaśam aniriṇam aśuṣkam //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 33.0 lohita uṣṇīṣaḥ //
KātyŚS, 15, 10, 7.0 tadguṇābhāve 'jāḥ prathamo lohitaḥ //
Kāṭhakasaṃhitā
KS, 6, 1, 7.0 tasmāt sa lohitaṃ pacyate //
KS, 6, 7, 65.0 yan na suvarṇaṃ na lohitaṃ tan maitram //
KS, 6, 7, 66.0 yal lohitaṃ tad vāruṇam //
KS, 10, 7, 37.0 te yad devānām apy alpakaṃ lohitam asurā akurvan //
KS, 13, 8, 5.0 yat prathamam asraval lohitaṃ vāva tad asravat //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 1, 8.0 tasmāllohitaṃ phalaṃ pacyate //
MS, 1, 8, 2, 48.0 saha vā etā āstām agniś ca sūryaś ca samāne yonā ayasi lohite //
MS, 1, 8, 6, 23.0 yal lohitaṃ tad vāruṇam //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 2, 5, 2, 4.0 yad dvitīyaṃ sā lohinī //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 3.0 agner aparasyām ānaḍuhaṃ carma lohitaṃ kṛṣṇājinaṃ vā prācīnagrīvamuttaralomāstṛṇāti //
Vasiṣṭhadharmasūtra
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 25.1 divaḥ sānūpeṣety uttame raśanāguṇe svarum upakṛṣyājam upākaroti śvetaṃ lohitaṃ dvirūpaṃ vā śmaśrulam //
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
Āpastambagṛhyasūtra
ĀpGS, 5, 24.1 sūtre vartmanor vyavastṛṇāty uttarayā nīlaṃ dakṣiṇasyāṃ lohitam uttarasyām //
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
Āpastambaśrautasūtra
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 13, 7.1 nirmanthyena lohinīḥ pacanti //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 19, 16, 6.1 sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti //
ĀpŚS, 19, 16, 6.1 sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 7.1 lohitaṃ kṣatriyasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 4.0 saṃnaddhā lohitoṣṇīṣā nistriṃśino yājayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 2.1 dvayāni vai phālgunāni lohitapuṣpāṇi cāruṇapuṣpāṇi ca /
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 17.0 piṅgalasyāṇimnyas tiṣṭhanti śuklasya kṛṣṇasya pītasya lohitasya ca //
ŚāṅkhĀ, 8, 7, 2.0 lohinī dyaur bhavati yathā mañjiṣṭhāḥ //
Ṛgveda
ṚV, 10, 85, 28.1 nīlalohitam bhavati kṛtyāsaktir vy ajyate /
Arthaśāstra
ArthaŚ, 2, 12, 12.1 bhārikaḥ snigdho mṛduśca prastaradhātur bhūmibhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmradhātuḥ //
Avadānaśataka
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 22, 2.2 dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
Aṣṭasāhasrikā
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 13.0 lohitādiḍājbhyaḥ kyaṣ //
Aṣṭādhyāyī, 5, 3, 110.0 karkalohitād īkak //
Aṣṭādhyāyī, 5, 4, 30.0 lohitān maṇau //
Buddhacarita
BCar, 10, 24.1 gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat /
Carakasaṃhitā
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Indr., 6, 15.1 uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ /
Ca, Indr., 8, 12.1 mukhaṃ śabdaśravāvoṣṭhau śuklaśyāvātilohitau /
Mahābhārata
MBh, 1, 51, 6.2 yathā sūto lohitākṣo mahātmā paurāṇiko veditavān purastāt /
MBh, 1, 140, 2.1 lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ /
MBh, 1, 140, 20.1 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ /
MBh, 1, 151, 4.2 lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ /
MBh, 1, 151, 4.2 lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ /
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 2, 7, 5.1 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ /
MBh, 2, 58, 11.2 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ /
MBh, 2, 63, 13.1 vṛkodarastad ālokya netre utphālya lohite /
MBh, 3, 118, 16.1 tatrābhiṣiktaḥ pṛthulohitākṣaḥ sahānujair devagaṇān pitṝṃś ca /
MBh, 3, 119, 13.1 vyūḍhottarāṃsān pṛthulohitākṣān nemān sma pṛcchan sa śṛṇoti nūnam /
MBh, 3, 155, 61.2 lohitair añjanābhaiś ca vaiḍūryasadṛśair api //
MBh, 3, 155, 82.2 śaśalohitavarṇābhāḥ kvacid gairikadhātavaḥ //
MBh, 3, 157, 27.1 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 3, 157, 45.1 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam /
MBh, 3, 213, 28.1 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ /
MBh, 3, 213, 28.2 apaśyallohitodaṃ ca bhagavān varuṇālayam //
MBh, 3, 214, 19.1 lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā /
MBh, 3, 214, 19.2 lohitābhre sumahati bhāti sūrya ivoditaḥ //
MBh, 3, 215, 22.1 lohitasyodadheḥ kanyā krūrā lohitabhojanā /
MBh, 3, 217, 10.2 skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ //
MBh, 3, 218, 2.1 lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam /
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 3, 219, 40.1 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā /
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 3, 221, 63.2 lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ //
MBh, 3, 261, 9.1 lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam /
MBh, 4, 1, 22.2 kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān /
MBh, 4, 1, 22.4 lohitāṃścāśmagarbhāṃśca santi tāta dhanāni me /
MBh, 4, 15, 36.3 keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā //
MBh, 4, 39, 22.2 lohitākṣa mahābāho nāgarājakaropama /
MBh, 4, 50, 4.2 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi /
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 47, 6.1 ityabravīd arjuno yotsyamāno gāṇḍīvadhanvā lohitapadmanetraḥ /
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 141, 25.1 pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā /
MBh, 5, 159, 4.2 netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan //
MBh, 5, 166, 28.1 lohitākṣo guḍākeśo nārāyaṇasahāyavān /
MBh, 6, 2, 21.1 śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ /
MBh, 6, 3, 38.1 pītalohitanīlaśca jvalatyagnir huto dvijaiḥ /
MBh, 6, 108, 7.1 naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ /
MBh, 7, 22, 43.1 śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ /
MBh, 7, 22, 52.1 kalāyapuṣpavarṇāstu śvetalohitarājayaḥ /
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 57, 74.2 piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ //
MBh, 7, 76, 32.1 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau /
MBh, 7, 87, 61.2 lohitākṣo babhau tatra madavihvalalocanaḥ //
MBh, 7, 118, 51.1 sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam /
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 150, 4.2 lohitākṣo mahākāyastāmrāsyo nimnitodaraḥ /
MBh, 7, 150, 6.1 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ /
MBh, 7, 150, 13.1 tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ /
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 7, 165, 53.2 lohitāṅga ivādityo durdarśaḥ samapadyata /
MBh, 8, 31, 54.1 adya tau puruṣavyāghrau lohitākṣau paraṃtapau /
MBh, 8, 68, 38.2 spṛṣṭvā karair lohitaraktarūpaḥ siṣṇāsur abhyeti paraṃ samudram //
MBh, 9, 44, 100.2 śvetāṅgā lohitagrīvāḥ piṅgākṣāśca tathāpare /
MBh, 9, 44, 101.1 cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ /
MBh, 9, 54, 31.2 lohitāṅgāviva kruddhau pratapantau mahārathau //
MBh, 12, 3, 15.2 rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ //
MBh, 12, 15, 11.1 yatra śyāmo lohitākṣo daṇḍaścarati sūnṛtaḥ /
MBh, 12, 29, 54.1 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ /
MBh, 12, 101, 7.1 śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ /
MBh, 12, 160, 46.3 vikurvan bahudhā varṇānnīlapāṇḍuralohitān //
MBh, 12, 181, 5.1 brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ /
MBh, 12, 271, 39.2 sa lohitaṃ varṇam upaiti nīlo manuṣyaloke parivartate ca //
MBh, 12, 291, 45.1 śuklalohitakṛṣṇāni rūpāṇyetāni trīṇi tu /
MBh, 13, 127, 18.2 vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ //
MBh, 14, 10, 29.1 āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan /
MBh, 14, 79, 13.2 lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu //
MBh, 14, 81, 12.2 suptotthita ivottasthau mṛṣṭalohitalocanaḥ //
MBh, 16, 3, 10.2 nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak //
Manusmṛti
ManuS, 5, 6.1 lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā /
ManuS, 7, 25.1 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā /
Rāmāyaṇa
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Su, 8, 5.2 lohitākṣaṃ mahābāhuṃ mahārajatavāsasam //
Rām, Su, 8, 6.1 lohitenānuliptāṅgaṃ candanena sugandhinā /
Rām, Yu, 31, 9.1 hrasvo rūkṣo 'praśastaśca pariveṣaḥ sulohitaḥ /
Rām, Yu, 60, 22.2 lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā //
Rām, Yu, 67, 6.2 lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā //
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Saundarānanda
SaundĀ, 18, 20.2 praverito lohitacandanākto haimo mahāstambha ivābabhāse //
Śvetāśvataropaniṣad
ŚvetU, 4, 4.1 nīlaḥ pataṅgo harito lohitākṣas taḍidgarbha ṛtavaḥ samudrāḥ /
ŚvetU, 4, 5.1 ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ /
Amarakośa
AKośa, 1, 173.2 lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ //
AKośa, 1, 174.2 śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite //
AKośa, 2, 245.1 rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 38.1 snigdhaṃ somātmakaṃ śuddham īṣallohitapītakam /
AHS, Sū., 27, 1.4 padmendragopahemāviśaśalohitalohitam //
AHS, Śār., 2, 61.1 avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'nabhijñāḥ /
AHS, Nidānasthāna, 3, 6.2 nīlalohitapītānāṃ varṇānām avivecanam //
AHS, Nidānasthāna, 3, 33.2 pūtipūyopamaṃ pītaṃ visraṃ haritalohitam //
AHS, Nidānasthāna, 12, 34.1 tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ /
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 13, 48.2 pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ //
AHS, Nidānasthāna, 13, 62.2 piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ //
AHS, Nidānasthāna, 13, 66.2 sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam //
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 10, 17.1 nīruk ślakṣṇo 'rjunaṃ binduḥ śaśalohitalohitaḥ /
AHS, Utt., 10, 17.2 mṛdvāśuvṛddhyaruṅmāṃsaṃ prastāri śyāvalohitam //
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 15, 22.1 sirābhir netram ārūḍhaḥ karoti śyāvalohitam /
AHS, Utt., 31, 27.1 tathāvidho jatumaṇiḥ sahajo lohitastu saḥ /
AHS, Utt., 37, 9.1 romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 51.1 vyutthitaś ca samādhes taṃ dṛṣṭvā lohitalocanaḥ /
BKŚS, 7, 41.1 madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau /
BKŚS, 17, 9.1 atha ruṣṭakaṭākṣeṇa lohitākṣaḥ sa vīkṣya mām /
Divyāvadāna
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 166.0 tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 2, 100.0 tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 12, 323.1 tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni //
Divyāv, 17, 406.1 sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ //
Divyāv, 17, 408.1 taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni //
Divyāv, 17, 414.1 caturvidhāpi ca sudhā nīlā pītā lohitā avadātā //
Divyāv, 19, 55.1 sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā //
Divyāv, 19, 63.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 20, 66.1 dūrata eva lohitapakṣaḥ śakunta ihāgacchati //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 34.1 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ /
Kir, 4, 36.1 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī /
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 9, 27.2 udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ //
Kir, 10, 42.2 caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā //
Kir, 16, 53.1 muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ /
Kumārasaṃbhava
KumSaṃ, 3, 29.1 bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni /
KumSaṃ, 5, 74.2 vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite //
KumSaṃ, 8, 75.1 lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam /
Kāvyādarśa
KāvĀ, 1, 73.2 bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti //
KāvĀ, 1, 74.1 mahī mahāvarāheṇa lohitād uddhṛtodadheḥ /
Kūrmapurāṇa
KūPur, 1, 7, 28.3 kapardino nirātaṅkāṃstrinetrān nīlalohitān //
KūPur, 1, 10, 35.1 tān dṛṣṭvā vividhān rudrān nirmalān nīlalohitān /
KūPur, 1, 41, 23.3 hemante tāmravarṇaḥ syācchiśire lohito raviḥ //
Liṅgapurāṇa
LiPur, 1, 3, 13.1 tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām /
LiPur, 1, 11, 3.2 utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ //
LiPur, 1, 16, 35.1 ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām /
LiPur, 1, 17, 87.1 trayodaśakalāyuktaṃ bālādyaiḥ saha lohitam /
LiPur, 1, 21, 44.1 namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca /
LiPur, 1, 21, 47.2 namo gaurāya śyāmāya kadrave lohitāya ca //
LiPur, 1, 23, 4.1 matprasūtā ca deveśī śvetāṅgā śvetalohitā /
LiPur, 1, 23, 8.2 tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā //
LiPur, 1, 23, 8.2 tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā //
LiPur, 1, 23, 9.1 lohitākṣī stanavatī gāyatrī gauḥ prakīrtitā /
LiPur, 1, 23, 9.2 tato 'syā lohitatvena varṇasya ca viparyayāt //
LiPur, 1, 23, 14.1 matprasūtā ca deveśī pītāṅgī pītalohitā /
LiPur, 1, 23, 20.2 matprasūtā ca gāyatrī kṛṣṇāṅgī kṛṣṇalohitā //
LiPur, 1, 41, 25.2 lohito 'bhūt svayaṃ nīlaḥ śivasya hṛdayodbhavaḥ //
LiPur, 1, 41, 26.2 nīlaś ca lohitaścaiva yataḥ kālākṛtiḥ pumān //
LiPur, 1, 53, 60.2 praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām //
LiPur, 1, 59, 40.1 hemante tāmravarṇastu śiśire lohito raviḥ /
LiPur, 1, 61, 24.1 navaraśmi tu bhaumasya lohitaṃ sthānam uttamam /
LiPur, 1, 70, 306.2 piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān //
LiPur, 1, 70, 318.1 ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ /
LiPur, 1, 98, 105.2 jaryo jarādhiśamano lohitaś ca tanūnapāt //
LiPur, 1, 103, 43.2 eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān //
Matsyapurāṇa
MPur, 93, 150.2 nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ //
MPur, 93, 150.2 nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ //
MPur, 121, 11.2 lohito hemaśṛṅgastu giriḥ sūryaprabho mahān //
MPur, 121, 22.1 tasmingirau nivasati giriśo dhūmralohitaḥ /
MPur, 127, 4.2 aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ /
MPur, 138, 34.1 mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ /
MPur, 174, 46.1 nīlalohitapītābhiḥ patākābhiralaṃkṛtam /
Suśrutasaṃhitā
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Nid., 16, 42.2 śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ //
Su, Cik., 30, 11.1 sarpākārā lohitāntā śvetakāpotir ucyate /
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Utt., 4, 5.2 yanmāṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tadupadiśanti lohitārma //
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 5, 10.2 ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ /
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 46, 16.2 tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
Viṣṇusmṛti
ViSmṛ, 3, 95.1 yatra śyāmo lohitākṣo daṇḍaś carati nirbhayaḥ /
ViSmṛ, 51, 36.1 vraścanāmedhyaprabhavān lohitāṃś ca vṛkṣaniryāsān //
ViSmṛ, 86, 7.1 lohitaṃ vā mukhapucchapādaśṛṅgaśuklam //
Yājñavalkyasmṛti
YāSmṛ, 1, 171.1 devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā /
YāSmṛ, 3, 166.2 sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 28.2 kucandanaṃ tāmravarṇaṃ lohitaṃ raktacandanam //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
Bhāratamañjarī
BhāMañj, 13, 24.2 rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ //
BhāMañj, 13, 87.2 yatra saṃnihito daṇḍaḥ śyāmo lohitalocanaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 37.1 sitāruṇaharidrābhā nīlaśyāmalohitāḥ /
GarPur, 1, 45, 22.1 saṃkīrṇadvārakaḥ so 'vyād atha brahmā sulohitaḥ /
GarPur, 1, 74, 2.2 kaukaṇṭakanāmā syātsa eva yadi lohitāpītaḥ //
GarPur, 1, 74, 4.1 atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
GarPur, 1, 148, 6.1 lohito na hito matsyagandhāsyātvaṃ ca vijvare /
GarPur, 1, 148, 7.1 nīlalohitapītānāṃ varṇānāmavivecanam /
GarPur, 1, 149, 16.2 pūtipūyopamaṃ vītaṃ miśraṃ haritalohitam //
GarPur, 1, 161, 34.2 sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ //
GarPur, 1, 162, 37.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
GarPur, 1, 163, 6.1 pittāddrutagatiḥ pittajvaraliṅgo 'tilohitaḥ /
GarPur, 1, 163, 19.2 pīḍakairavakīrṇo 'tipītalohitapāṇḍuraiḥ //
GarPur, 1, 167, 10.1 kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 134.1 kṛṣṇau vṛṣau halaślāghyau raktau vā kṛṣṇalohitau /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.1 lubdhā kapolamadhuvārimadhuvratālī kumbhasthalīmadhuvibhūṣaṇalohitāṅgī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.1 śrutir apy āha ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃ sarūpāḥ /
Narmamālā
KṣNarm, 1, 111.1 nakṣatrapattrikā khaḍgapatraṃ lohitakambalaḥ /
KṣNarm, 2, 63.1 dinānte bahubhaktāśī lohitāsavadurmadaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 14, 21.2, 16.0 pāṇḍulohitam //
Rasaprakāśasudhākara
RPSudh, 3, 1.2 sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //
Rasaratnākara
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /
RRĀ, R.kh., 7, 23.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
RRĀ, R.kh., 9, 16.2 arjunasya tvacā peṣyā kāñjikenātilohitā //
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
Rasendracintāmaṇi
RCint, 7, 62.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /
RCint, 7, 84.3 dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //
Rasārṇava
RArṇ, 4, 51.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RArṇ, 7, 5.2 vimalastrividho devi śuklaḥ pītaśca lohitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 9.1 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit /
Ratnadīpikā, 3, 3.1 ānīlaṃ lohitaṃ ratnaṃ ratnasaugandhikaṃ bhavam /
Ratnadīpikā, 3, 7.2 hiṅgulaṃ śoṇapuṣpābhaṃ kṛṣṇaṃ ca lohitam //
Rājanighaṇṭu
RājNigh, 2, 25.2 narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram //
RājNigh, Pipp., 79.2 jarāyus taccaturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ //
RājNigh, Kar., 22.1 sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ /
RājNigh, Kar., 47.1 sitapītanīlalohitakusumaviśeṣāc caturvidho 'gastiḥ /
RājNigh, Kar., 118.1 asitasitapītalohitapuṣpaviśeṣāccaturvidho bandhūkaḥ /
RājNigh, 13, 113.1 śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
Skandapurāṇa
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 18.0 prathamam atilohitatvāccaṇḍāṃśurociṣaḥ śiroratnatvenotprekṣitāḥ //
Tantrāloka
TĀ, 16, 43.1 śuddhasomātmakaṃ sāramīṣallohitapītalam /
Ānandakanda
ĀK, 1, 15, 197.2 kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet //
ĀK, 1, 15, 210.1 punarnavākhyā dvividhā lohitā dhavalā tathā /
ĀK, 2, 1, 97.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
ĀK, 2, 1, 234.2 jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //
ĀK, 2, 8, 206.2 dhavalo mecakaḥ pīto haritaś cātilohitaḥ //
ĀK, 2, 8, 208.1 lohito mecakaḥ pītaḥ śasyate hemakarmaṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 44.2, 19.0 raktaśīrṣakaḥ sārasabhedo lohitaśirāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 3.0 rohiṇīmiti lohitavarṇām //
Śāktavijñāna
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 55.2 cālayellohaje pātre yāvatpātraṃ tu lohitam //
ŚdhSaṃh, 2, 11, 86.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
Agastīyaratnaparīkṣā
AgRPar, 1, 4.1 vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ lohitaṃ viduḥ /
AgRPar, 1, 5.2 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram //
Bhāvaprakāśa
BhPr, 6, 8, 169.2 sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /
BhPr, 6, 8, 194.1 varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /
BhPr, 6, 8, 196.1 yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /
BhPr, 6, 8, 200.1 brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /
BhPr, 7, 3, 109.1 cālayellauhaje pātre yāvatpātraṃ sulohitam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 36.2 kṛte mahābalaṃ śvetaṃ tretāyām atilohitam //
Gorakṣaśataka
GorŚ, 1, 71.1 sa punar dvividho binduḥ pāṇḍuro lohitas tathā /
GorŚ, 1, 71.2 pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārajaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 yāvat pātraṃ lohitaṃ raktaṃ bhavati tāvat pacet //
Haribhaktivilāsa
HBhVil, 5, 320.2 parameṣṭhī lohitabhaḥ padmacakrasamanvitaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 38.1 śophārśomehavastyatilohitodarapāṇḍutāḥ /
Mugdhāvabodhinī
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
Rasakāmadhenu
RKDh, 1, 2, 16.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 69, 11.1 vastrayugmaṃ pradātavyaṃ lohitaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 146, 78.2 lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ //
Yogaratnākara
YRā, Dh., 311.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /