Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Śāṅkhāyanāraṇyaka
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 90, 1.1 asitasya vidradhasya lohitasya vanaspate /
Atharvaveda (Śaunaka)
AVŚ, 6, 127, 1.1 vidradhasya balāsasya lohitasya vanaspate /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
Chāndogyopaniṣad
ChU, 8, 6, 1.1 atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 17.0 piṅgalasyāṇimnyas tiṣṭhanti śuklasya kṛṣṇasya pītasya lohitasya ca //
Mahābhārata
MBh, 3, 215, 22.1 lohitasyodadheḥ kanyā krūrā lohitabhojanā /
MBh, 3, 219, 40.1 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā /