Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Ayurvedarasāyana
Garuḍapurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 5.4 tat satyaṃ yat te saramā mātā lohitaḥ pitā /
BhārGS, 2, 7, 5.6 tekaś ca sasaramataṇḍulaḥ kulaśca vikulaś cārjunaś ca lohitaś ca /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.9 ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca /
Arthaśāstra
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Mahābhārata
MBh, 2, 8, 11.5 lomapādo 'naraṇyaśca lohitaḥ pūrur udvahaḥ //
MBh, 2, 9, 8.2 kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān //
MBh, 2, 24, 16.2 vyajayallohitaṃ caiva maṇḍalair daśabhiḥ saha //
Rāmāyaṇa
Rām, Ki, 39, 34.1 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram /
Kūrmapurāṇa
KūPur, 1, 41, 7.1 saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam /
Liṅgapurāṇa
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 8.1 matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ /
LiPur, 1, 60, 24.1 saṃnaddhaś ca tu yo raśmiḥ sa yonir lohitasya tu /
LiPur, 1, 61, 10.2 bṛhad bṛhaspatiścaiva lohitaścaiva lohitam //
LiPur, 1, 61, 10.2 bṛhad bṛhaspatiścaiva lohitaścaiva lohitam //
LiPur, 2, 18, 19.1 nīlaśca lohitaścaiva pradhānapuruṣānvayāt /
Matsyapurāṇa
MPur, 93, 11.1 madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu /
MPur, 122, 65.2 unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam //
MPur, 128, 31.1 saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca /
MPur, 128, 41.2 bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ //
MPur, 128, 54.1 lohito navaraśmistu sthānamāpyaṃ tu tasya vai /
MPur, 145, 111.2 aṣṭako lohitaścaiva bhṛtakīlaśca māmbudhiḥ //
Suśrutasaṃhitā
Su, Sū., 46, 4.1 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ //
Su, Sū., 46, 11.1 vipāke madhuro grāhī tulyo lohitaśālibhiḥ /
Su, Sū., 46, 332.1 ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ /
Viṣṇupurāṇa
ViPur, 3, 2, 34.1 haritā lohitā devāstathā sumanaso dvija /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.1 lalāṭo 'gnibhayaṃkaro 'ditinakṛt kośakṣayaṃ lohitaḥ śatrūṇāṃ vijaya śaśāṅkatanayaḥ sainyopabhebhaṃ guruḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 6.1 mitho viruddhān vātādīn lohitādyā jayanti yat /
Garuḍapurāṇa
GarPur, 1, 17, 5.1 aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 100.2 lohito raktaśamano recī rañjanako mataḥ //
Rājanighaṇṭu
RājNigh, Mūl., 71.2 lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ //
RājNigh, Pānīyādivarga, 91.1 raktekṣuḥ sūkṣmapattraśca śoṇo lohita utkaṭaḥ /
RājNigh, Śālyādivarga, 15.1 raktaśālis tāmraśāliḥ śoṇaśāliśca lohitaḥ /
RājNigh, Śālyādivarga, 34.1 lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ /
RājNigh, Śālyādivarga, 34.1 lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 3.1 pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ /