Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 215, 22.1 lohitasyodadheḥ kanyā krūrā lohitabhojanā /
MBh, 3, 220, 11.1 sambhūtaṃ lohitode tu śukraśeṣam avāpatat /
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 78, 21.2 jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ //
MBh, 7, 35, 27.1 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ /
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 131, 28.1 lohitārdrapatākaṃ tam antramālāvibhūṣitam /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 8, 19, 32.2 raṇe vicaratas tasya tasmiṃl lohitakardame //
MBh, 8, 19, 68.1 lohitaiḥ sicyamānāni śastrāṇi kavacāni ca /
MBh, 8, 33, 61.2 narāśvagajadehebhyaḥ prasṛtā lohitāpagā /
MBh, 8, 33, 62.2 lohitodā mahāghorā nadī lohitakardamā /
MBh, 8, 33, 62.2 lohitodā mahāghorā nadī lohitakardamā /
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 8, 33, 66.1 lohitasya tu gandhena sparśena ca rasena ca /
MBh, 8, 36, 26.2 lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva //
MBh, 8, 40, 105.1 sa papāta tato vāhāt svalohitaparisravaḥ /
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 61, 7.3 sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya //
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 10, 8, 41.1 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ /
MBh, 12, 145, 7.1 sa kaṇṭakavibhugnāṅgo lohitārdrīkṛtacchaviḥ /
MBh, 13, 85, 22.1 raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam /
MBh, 13, 85, 22.1 raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam /