Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 3, 5, 5.0 ṛtumatyā striyā aṅgulibhyāṃ lohitam //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 5, 8, 32.0 adharapravraskena lohitasyāpahatya //
KauśS, 6, 1, 40.0 lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati //
KauśS, 13, 1, 19.0 yatra dhenavo lohitaṃ duhate //
KauśS, 13, 2, 14.3 lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat /
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //