Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 17.0 rakṣāṃsi lohitam itarajanā ūbadhyam //
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 11, 3, 7.1 śyāmam ayo 'sya māṃsāni lohitam asya lohitam //
AVŚ, 11, 5, 25.1 cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 5.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 13, 11.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ mṛdādbhir iti prakṣālanam //
BaudhDhS, 1, 13, 28.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 13, 32.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 14, 3.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 14, 6.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ punaḥkaraṇam //
BaudhDhS, 2, 1, 7.2 kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 25.1 amedhyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 10.0 barhiṣo 'gram apayamya sthavimal lohitenāktvāpāsyati rakṣasāṃ bhāgo 'sīti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
Chāndogyopaniṣad
ChU, 6, 5, 2.3 yo madhyamas tal lohitam /
Gautamadharmasūtra
GautDhS, 3, 3, 22.1 lohitadarśane yāvatas tatpraskandya pāṃsūnsaṃgṛhṇīyāt //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 6.0 kṛtvā cānumantrayeta lohitena svadhitineti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 2.2 lohitastoko vā vai sa tad ābhavaty apāṃ vā stokaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 42, 24.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 42, 25.0 sā yā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 2.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 44, 3.0 sā yā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 10.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
Kauśikasūtra
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 3, 5, 5.0 ṛtumatyā striyā aṅgulibhyāṃ lohitam //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 5, 8, 32.0 adharapravraskena lohitasyāpahatya //
KauśS, 6, 1, 40.0 lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati //
KauśS, 13, 1, 19.0 yatra dhenavo lohitaṃ duhate //
KauśS, 13, 2, 14.3 lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat /
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
Khādiragṛhyasūtra
KhādGS, 3, 1, 48.0 lohitenety anumantrayeta //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 6, 7, 13.0 śvabhra ūvadhyam avadhāya tasmin lohitaṃ rakṣasām iti //
KātyŚS, 20, 7, 8.0 lohitaṃ cāsya śrapayanti //
KātyŚS, 20, 8, 1.0 lohitam avadyati gomṛgakaṇṭhāśvaśaphayor ayasmaye carau //
KātyŚS, 20, 8, 8.0 sviṣṭakṛdante 'gnibhyaḥ sviṣṭakṛdbhyaḥ svāheti lohitaṃ juhoti yathāvattam //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
Kāṭhakasaṃhitā
KS, 6, 1, 4.0 tasya yal lohitam āsīt tad apāmṛṣṭa //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 1, 4.0 tato lohitam avāharat //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 11.0 ūvadhyaṃ lohitaliptam agnau prāsyaty adho vā nikhanati //
Taittirīyasaṃhitā
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
Taittirīyāraṇyaka
TĀ, 5, 7, 4.5 viṣvagvṛto lohitenety āha vyāvṛtyai /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 17, 12.0 ūvadhyagohe śakṛt saṃpravidhyati lohitaṃ ca nirasyati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
VasDhS, 20, 26.3 lohitaṃ mṛtyor juhomi lohitena mṛtyuṃ vāsaya iti tṛtīyām /
VasDhS, 20, 26.3 lohitaṃ mṛtyor juhomi lohitena mṛtyuṃ vāsaya iti tṛtīyām /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 27.1 devebhyaḥ śumbhasveti lohitaṃ pratyūhati //
VārŚS, 3, 4, 4, 25.1 tasya pavamāno lohitaṃ śrapayati //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 20, 19, 10.1 aśvasya lohitaṃ sviṣṭakṛdarthaṃ nidadhāti //
ĀpŚS, 20, 21, 15.1 antato 'śvasya lohitena śṛtena sviṣṭakṛtaṃ yajati //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
Arthaśāstra
ArthaŚ, 14, 1, 21.1 sa eva citrabhekāntramadhuyuktaḥ prameham āpādayati manuṣyalohitayuktaḥ śoṣam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 18.0 sarvatra lohitādikatāntebhyaḥ //
Buddhacarita
BCar, 13, 21.1 bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ /
Carakasaṃhitā
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Lalitavistara
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
Mahābhārata
MBh, 3, 215, 22.1 lohitasyodadheḥ kanyā krūrā lohitabhojanā /
MBh, 3, 220, 11.1 sambhūtaṃ lohitode tu śukraśeṣam avāpatat /
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 78, 21.2 jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ //
MBh, 7, 35, 27.1 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ /
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 131, 28.1 lohitārdrapatākaṃ tam antramālāvibhūṣitam /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 8, 19, 32.2 raṇe vicaratas tasya tasmiṃl lohitakardame //
MBh, 8, 19, 68.1 lohitaiḥ sicyamānāni śastrāṇi kavacāni ca /
MBh, 8, 33, 61.2 narāśvagajadehebhyaḥ prasṛtā lohitāpagā /
MBh, 8, 33, 62.2 lohitodā mahāghorā nadī lohitakardamā /
MBh, 8, 33, 62.2 lohitodā mahāghorā nadī lohitakardamā /
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 8, 33, 66.1 lohitasya tu gandhena sparśena ca rasena ca /
MBh, 8, 36, 26.2 lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva //
MBh, 8, 40, 105.1 sa papāta tato vāhāt svalohitaparisravaḥ /
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 61, 7.3 sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya //
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 10, 8, 41.1 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ /
MBh, 12, 145, 7.1 sa kaṇṭakavibhugnāṅgo lohitārdrīkṛtacchaviḥ /
MBh, 13, 85, 22.1 raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam /
MBh, 13, 85, 22.1 raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam /
Manusmṛti
ManuS, 4, 56.2 amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā //
ManuS, 8, 284.1 tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ /
Rāmāyaṇa
Rām, Yu, 54, 11.1 lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ /
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Amarakośa
AKośa, 2, 328.2 rudhire 'sṛglohitāsraraktakṣatajaśoṇitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 1.4 padmendragopahemāviśaśalohitalohitam //
AHS, Sū., 27, 2.1 lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ /
AHS, Śār., 4, 44.1 apālāpau sthapanyurvyaścatasro lohitāni ca /
AHS, Nidānasthāna, 3, 5.2 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ //
AHS, Utt., 10, 17.1 nīruk ślakṣṇo 'rjunaṃ binduḥ śaśalohitalohitaḥ /
AHS, Utt., 10, 30.2 yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam //
AHS, Utt., 26, 37.1 tatrāntarlohitaṃ śītapādocchvāsakarānanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 238.1 gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ /
Kirātārjunīya
Kir, 17, 50.1 tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ /
Kāmasūtra
KāSū, 2, 5, 5.1 nātilohitena rāgamātreṇa vibhāvanīyaṃ gūḍhakam //
Kūrmapurāṇa
KūPur, 2, 13, 4.3 ācāmedaśrupāte vā lohitasya tathaiva ca //
KūPur, 2, 16, 75.1 amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā /
Matsyapurāṇa
MPur, 121, 12.1 tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ /
MPur, 128, 41.2 bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ //
MPur, 138, 17.2 mattā lohitagandhena kṣobhayanto mahārṇavam //
MPur, 138, 18.2 bhramante bhakṣayantaśca dānavānāṃ ca lohitam //
Suśrutasaṃhitā
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 25, 18.1 nāntarlohitaśalyāś ca teṣu samyagviśodhanam /
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 2, 51.1 tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam /
Su, Ka., 4, 17.1 rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā /
Su, Utt., 5, 10.2 ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ /
Su, Utt., 17, 56.2 dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 59.1 nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam /
BhāgPur, 3, 26, 67.2 nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 4.1 raktacandanamapyanyallohitaṃ haricandanam /
Garuḍapurāṇa
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 80, 2.1 tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 9.1 tāmrasāraṃ raktasāraṃ lohitaṃ haricandanam /
Rasaratnasamuccaya
RRS, 12, 93.1 brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
Rasaratnākara
RRĀ, Ras.kh., 2, 121.1 lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam /
Rājanighaṇṭu
RājNigh, 12, 19.1 lohitaṃ raṅgakāṣṭhaṃ ca rāgakāṣṭhaṃ kucandanam /
RājNigh, 12, 21.1 raktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam /
RājNigh, 12, 25.2 divijaṃ ca mahāgandhaṃ nandanajaṃ lohitaṃ ca navasaṃjñam //
RājNigh, 12, 41.2 gandhādhikaṃ tṛṇotthaṃ tṛṇagauraṃ lohitaṃ ca navasaṃjñam //
RājNigh, Manuṣyādivargaḥ, 97.2 śoṇitaṃ lohitaṃ cāsṛk śoṇaṃ lohaṃ ca carmajam //
Tantrāloka
TĀ, 3, 227.1 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
Vetālapañcaviṃśatikā
VetPV, Intro, 44.1 mastiṣkaliptaśubhrāsthiprākāraṃ lohitāśayam /
Ānandakanda
ĀK, 1, 4, 437.1 palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 13.2, 3.0 asramaṇḍalaṃ lohitamaṇḍalam //
Bhāvaprakāśa
BhPr, 6, 8, 180.0 māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 49.2 raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 1.0 prathamena mantreṇa nābhideśaṃ chinatti saha darbheṇa darbhasyādhareṇa khaṇḍena tallohitaṃ spṛṣṭvā //
KauśSDār, 5, 8, 31-33, 2.0 dvitīyena mantreṇa darbhakhaṇḍaṃ lohitaliptaṃ śleṣmaśrapaṇaṃ nihitam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 32-33, 1.0 idam aham iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptam āsyasthāne 'pahanti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 55.0 tato yal lohitaṃ samasravat tata udumbaras samabhavat //
KaṭhĀ, 3, 4, 205.0 na mṛtaṃ dvipadāṃ catuṣpadāṃ māṃsam asthi lohitaṃ caṇḍālam aśuci vā dṛṣṭvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 6.1 kṛṣṇamiśre lohite syād aruṇaḥ śvetaraktake /
RRSṬīkā zu RRS, 5, 8.2, 6.2 pāṭalo'tho markaṭe tu kapiśaḥ kṛṣṇalohite //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 7.2 teṣu lohitamiśram ūvadhyam avadhāya /