Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Bhāradvājagṛhyasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Tantrasāra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 4.0 bharturanyaḥ kurvan praṇīte laukike vā kuryāt //
Bhāradvājagṛhyasūtra
BhārGS, 3, 3, 11.0 samitsamāropaṇam eke samāmananti laukike copāvarohaṇam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 14.0 laukike //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
Manusmṛti
ManuS, 3, 282.1 na paitṛyajñīyo homo laukike 'gnau vidhīyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 45.2 anukuryāt tam evāto laukike 'rthe parīkṣakaḥ //
Kūrmapurāṇa
KūPur, 2, 18, 105.1 śālāgnau laukike vāgnau jale bhūbhyām athāpivā /
KūPur, 2, 18, 106.1 yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate /
Tantrasāra
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 9.0 laukike vā laukike vā //
ŚāṅkhŚS, 2, 17, 9.0 laukike vā laukike vā //