Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 31, 20.1 atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā /
Su, Sū., 37, 31.2 kukkuṭāṇḍakapālāni sumanomukulāni ca //
Su, Sū., 45, 9.1 kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam /
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Cik., 1, 99.2 kukkuṭāṇḍakapālāni katakaṃ madhukaṃ samam //
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Cik., 26, 20.1 pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi /
Su, Cik., 26, 25.2 pippalīlavaṇopete bastāṇḍe ghṛtasādhite //
Su, Cik., 26, 26.2 kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet //
Su, Cik., 26, 31.2 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam //
Su, Cik., 37, 19.1 bhūtikair aṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ /
Su, Cik., 38, 84.1 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ /
Su, Ka., 8, 3.1 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ /
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Utt., 12, 25.2 kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam //
Su, Utt., 18, 96.1 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām /
Su, Utt., 18, 101.2 kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //