Occurrences

Aitareyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Haṃsadūta
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyopaniṣad
AU, 1, 1, 4.2 tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 4.1 śaśvaddha vā amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
JUB, 3, 14, 7.1 tasyedam mānuṣanikāśanam aṇḍam udare 'ntaḥ sambhavati /
JUB, 3, 14, 8.3 sa yathāṇḍam prathamanirbhiṇṇam evam eva //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 15.0 anaḍvānt sāṇḍa aindrāgne //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.16 abhinnāṇḍā vṛddhagarbhā ariṣṭā jīvasūkarī /
Pāraskaragṛhyasūtra
PārGS, 3, 8, 4.0 sāṇḍam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
Vasiṣṭhadharmasūtra
VasDhS, 2, 32.1 tasmāt sāṇḍābhyām anasyotābhyāṃ prāk prātarāśāt karṣī syāt //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 36.1 tebhyaḥ sāṇḍaṃ vatsataraṃ dadāti dhenuṃ ca //
VārŚS, 3, 2, 6, 60.0 tasmin sāṇḍaṃ tvāṣṭraṃ sakalam upākaroti //
VārŚS, 3, 3, 4, 13.1 sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca //
VārŚS, 3, 3, 4, 20.1 sāṇḍas trivatso grāvastuto vatsatary unnetur ajaḥ subrahmaṇyasya //
VārŚS, 3, 4, 5, 16.1 pāpād vāsavapāśvaṃ satvāpla tasmin sāṇḍaṃ tvāṣṭraṃ sakikidīvividīgayam ity upākaroti //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 15.1 daśabhir vatsataraiḥ sāṇḍaiḥ somaṃ krīṇāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 19.0 vatsatary unnetus trivarṣaḥ sāṇḍo grāvastutaḥ //
Ṛgveda
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
Arthaśāstra
ArthaŚ, 14, 2, 13.1 śukapittāṇḍarasābhyaṅgaḥ kuṣṭhayogaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 111.0 kāṇḍāṇḍād īrannīracau //
Carakasaṃhitā
Ca, Sū., 27, 86.1 caṭakānāṃ ca yāni syur aṇḍāni ca hitāni ca /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Cik., 2, 2, 28.1 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam /
Ca, Cik., 2, 2, 28.1 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam /
Mahābhārata
MBh, 1, 1, 28.2 bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam //
MBh, 1, 14, 12.1 kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa /
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 14, 13.1 tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ /
MBh, 1, 14, 14.2 aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata //
MBh, 1, 14, 15.2 aṇḍaṃ bibheda vinatā tatra putram adṛkṣata //
MBh, 1, 14, 19.1 yadyenam api mātastvaṃ mām ivāṇḍavibhedanāt /
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 68, 54.1 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ /
MBh, 1, 68, 54.3 mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ /
MBh, 1, 68, 54.3 mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ /
MBh, 1, 84, 10.1 saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ /
MBh, 1, 220, 17.3 bālān sutān aṇḍagatān mātrā saha munir vane //
MBh, 1, 220, 19.1 tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane /
MBh, 2, 38, 33.1 tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ /
MBh, 2, 38, 34.1 teṣām aṇḍāni sarveṣāṃ bhakṣayāmāsa pāpakṛt /
MBh, 2, 38, 35.1 tataḥ prakṣīyamāṇeṣu teṣvaṇḍeṣvaṇḍajo 'paraḥ /
MBh, 2, 38, 40.2 aṇḍabhakṣaṇam aśuci te karma vācam atiśayate //
MBh, 3, 133, 26.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 297, 44.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 5, 97, 17.1 aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā /
MBh, 6, 5, 10.2 trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ //
MBh, 7, 22, 58.2 śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan //
MBh, 7, 22, 58.2 śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan //
MBh, 12, 15, 28.1 bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn /
MBh, 12, 134, 9.1 yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam /
MBh, 12, 160, 20.1 audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
MBh, 12, 229, 11.2 jarāyvaṇḍam athodbhedaṃ svedaṃ cāpyupalakṣayet //
MBh, 12, 237, 31.1 bhūmāvasaktaṃ divi cāprameyaṃ hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye /
MBh, 12, 253, 24.1 tatrāpātayatāṃ rājañ śirasyaṇḍāni khecarau /
MBh, 12, 253, 27.1 aṇḍebhyastvatha puṣṭebhyaḥ prajāyanta śakuntakāḥ /
MBh, 12, 253, 28.1 sa rakṣamāṇastvaṇḍāni kuliṅgānāṃ yatavrataḥ /
MBh, 12, 299, 3.1 tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam /
MBh, 12, 299, 4.1 saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ /
MBh, 12, 300, 5.2 jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa //
MBh, 12, 318, 16.2 siddhau prayatamānānāṃ naivāṇḍam upajāyate //
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 335, 39.1 aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam /
MBh, 12, 336, 40.1 aṇḍaje janmani punar brahmaṇe hariyonaye /
MBh, 13, 130, 7.2 iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam //
MBh, 13, 138, 16.1 aṇḍajātaṃ tu brahmāṇaṃ kecid icchantyapaṇḍitāḥ /
MBh, 13, 138, 16.2 aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam //
MBh, 13, 138, 17.2 smṛtam ākāśam aṇḍaṃ tu tasmājjātaḥ pitāmahaḥ //
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 14, 36, 24.1 aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ /
MBh, 14, 42, 19.1 aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca /
MBh, 14, 42, 20.2 aṇḍajāni vijānīyāt sarvāṃścaiva sarīsṛpān //
MBh, 14, 87, 8.1 jarāyujāny aṇḍajāni svedajānyudbhidāni ca /
Manusmṛti
ManuS, 1, 9.1 tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham /
ManuS, 1, 12.1 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
ManuS, 1, 12.2 svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //
ManuS, 1, 44.1 aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Śira'upaniṣad
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Agnipurāṇa
AgniPur, 17, 8.2 hiraṇyavarṇamabhavat tadaṇḍamudakeśayam //
AgniPur, 17, 10.1 tadaṇḍamakarot dvaidhaṃ divaṃ bhuvamathāpi ca /
Amarakośa
AKośa, 2, 258.2 peśī kośo dvihīne 'ṇḍaṃ kulāyo nīḍamastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 51.2 yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā //
AHS, Utt., 30, 31.3 vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ //
AHS, Utt., 37, 1.3 sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ /
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
Daśakumāracarita
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
Divyāvadāna
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Divyāv, 18, 322.1 paścāt tasyātinavāṇḍasyopari harmikā kṛtā //
Harivaṃśa
HV, 1, 25.1 hiraṇyavarṇam abhavat tad aṇḍam udakeśayam /
HV, 1, 26.2 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca //
HV, 8, 4.1 na khalv ayaṃ mṛto 'ṇḍastha iti snehād abhāṣata /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kūrmapurāṇa
KūPur, 1, 4, 35.2 mahadādayo viśeṣāntā hyaṇḍam utpādayanti te //
KūPur, 1, 4, 36.2 viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam //
KūPur, 1, 4, 37.2 prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ //
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 4, 42.1 adbhirdaśaguṇābhiśca bāhyato 'ṇḍaṃ samāvṛtam /
KūPur, 1, 4, 46.2 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam //
KūPur, 1, 4, 49.1 hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ /
KūPur, 1, 9, 4.2 aṇḍajo jagatāmīśastanno vaktumihārhasi //
KūPur, 1, 9, 28.1 tatra yogabalenāsau praviśya kanakāṇḍajaḥ /
KūPur, 1, 11, 71.2 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param //
KūPur, 1, 11, 71.2 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param //
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 16, 55.2 bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ //
KūPur, 1, 16, 56.1 athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam /
KūPur, 1, 39, 2.2 janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ //
KūPur, 1, 48, 14.2 tamaścāṇḍakaṭāhena samantāt pariveṣṭitam //
KūPur, 1, 48, 16.1 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ /
KūPur, 1, 48, 17.1 aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa /
KūPur, 1, 48, 18.1 daśottaramathaikaikamaṇḍāvaraṇasaptakam /
KūPur, 1, 48, 24.1 maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam /
KūPur, 1, 48, 24.2 aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat //
KūPur, 2, 5, 11.1 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param /
KūPur, 2, 5, 11.1 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param /
KūPur, 2, 8, 5.1 tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
KūPur, 2, 44, 73.1 ādisargastataḥ paścādaṇḍāvaraṇasaptakam /
Liṅgapurāṇa
LiPur, 1, 1, 22.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 2, 6.2 aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam //
LiPur, 1, 2, 6.2 aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam //
LiPur, 1, 2, 7.1 aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt /
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 3, 28.1 mahadādiviśeṣāntā hyaṇḍamutpādayanti ca /
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 3, 30.1 aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ /
LiPur, 1, 3, 33.1 saptāṇḍāvaraṇānyāhustasyātmā kamalāsanaḥ /
LiPur, 1, 3, 33.2 koṭikoṭiyutānyatra cāṇḍāni kathitāni tu //
LiPur, 1, 5, 28.1 ardhanārīśvaraṃ dṛṣṭvā sargādau kanakāṇḍajaḥ /
LiPur, 1, 6, 16.3 pradakṣiṇīkṛtya tadā bhagavānkanakāṇḍajaḥ //
LiPur, 1, 6, 30.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 17, 29.2 prasādāddhi bhavānaṇḍānyanekānīha līlayā //
LiPur, 1, 17, 60.2 ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ //
LiPur, 1, 17, 66.1 sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram /
LiPur, 1, 17, 66.2 anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam //
LiPur, 1, 17, 67.2 aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu //
LiPur, 1, 17, 68.1 tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam /
LiPur, 1, 17, 69.1 tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ /
LiPur, 1, 20, 79.2 hiraṇmayamakūpāre yonyāmaṇḍamajāyata //
LiPur, 1, 20, 80.1 śatāni daśa varṣāṇām aṇḍam apsu pratiṣṭhitam /
LiPur, 1, 23, 16.2 tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja //
LiPur, 1, 36, 60.1 aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā /
LiPur, 1, 37, 8.2 yonijaś ca mahātejāś cāṇḍajaḥ padmasaṃbhavaḥ //
LiPur, 1, 37, 13.2 bhagavannaṇḍayonitvaṃ padmayonitvameva ca /
LiPur, 1, 37, 34.2 viveśa cāṇḍajaṃ taṃ tu grastastena mahātmanā //
LiPur, 1, 41, 13.2 aṇḍajaḥ padmajaścaiva bhavāṅgabhava eva ca //
LiPur, 1, 45, 7.1 purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ /
LiPur, 1, 45, 8.2 tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ //
LiPur, 1, 50, 18.2 aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ //
LiPur, 1, 50, 19.1 ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 46.2 aṇḍamādau mayā proktamaṇḍasyāvaraṇāni ca //
LiPur, 1, 53, 46.2 aṇḍamādau mayā proktamaṇḍasyāvaraṇāni ca //
LiPur, 1, 53, 47.2 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ //
LiPur, 1, 53, 48.2 aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa //
LiPur, 1, 53, 49.1 pratyaṇḍaṃ dvijaśārdūlāsteṣāṃ heturmaheśvaraḥ /
LiPur, 1, 53, 49.2 aṇḍeṣu cāṇḍabāhyeṣu tathāṇḍāvaraṇeṣu ca //
LiPur, 1, 53, 49.2 aṇḍeṣu cāṇḍabāhyeṣu tathāṇḍāvaraṇeṣu ca //
LiPur, 1, 53, 49.2 aṇḍeṣu cāṇḍabāhyeṣu tathāṇḍāvaraṇeṣu ca //
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 54, 1.2 jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham /
LiPur, 1, 64, 53.1 avatīrṇo yathā hyaṇḍādbhānuḥ so 'pi parāśaraḥ /
LiPur, 1, 70, 52.2 mahādayo viśeṣāntā hyaṇḍamutpādayanti te //
LiPur, 1, 70, 53.2 viśeṣebhyo'ṇḍam abhavan mahat tad udakeśayam //
LiPur, 1, 70, 54.1 adbhir daśaguṇābhistu bāhyato'ṇḍaṃ samāvṛtam /
LiPur, 1, 70, 57.1 śarvaścāṇḍakapālastho bhavaścāṃbhasi suvratāḥ /
LiPur, 1, 70, 59.1 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtair vṛtam /
LiPur, 1, 70, 61.2 maheśvaraḥ paro 'vyaktād aṇḍam avyaktasaṃbhavam //
LiPur, 1, 70, 62.1 aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ /
LiPur, 1, 70, 65.1 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat /
LiPur, 1, 70, 66.1 lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam /
LiPur, 1, 86, 19.1 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ /
LiPur, 1, 87, 17.2 aṇḍajaś codbhijjo vāpi svedajo vāpi mucyate //
LiPur, 1, 87, 19.2 satyalokas tathāṇḍānāṃ koṭikoṭiśatāni ca //
LiPur, 1, 87, 20.1 vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam /
LiPur, 1, 104, 23.1 sthānapañcakasaṃsthāya pañcadhāṇḍabahiḥ kramāt /
LiPur, 2, 5, 8.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 2, 21, 47.1 nivṛttyā rudraparyantamaṇḍamaṇḍodbhavātmaja /
LiPur, 2, 21, 47.1 nivṛttyā rudraparyantamaṇḍamaṇḍodbhavātmaja /
LiPur, 2, 27, 53.1 bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām /
LiPur, 2, 54, 24.2 tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam //
Matsyapurāṇa
MPur, 2, 29.1 tadevāṇḍaṃ samabhavaddhemarūpyamayaṃ mahat /
MPur, 2, 32.1 divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam /
MPur, 8, 10.2 sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ //
MPur, 38, 10.1 saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ /
MPur, 125, 15.2 yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā //
MPur, 125, 16.2 tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ //
MPur, 154, 8.1 vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ /
MPur, 154, 8.2 dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hyaṇḍādasmāttvaṃ vibhāgaṃ karoṣi //
MPur, 154, 352.2 brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 63.0 duḥkhotpādanam aṇḍabhedaḥ prāṇanirmocanamiti //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 31, 20.1 atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā /
Su, Sū., 37, 31.2 kukkuṭāṇḍakapālāni sumanomukulāni ca //
Su, Sū., 45, 9.1 kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam /
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Cik., 1, 99.2 kukkuṭāṇḍakapālāni katakaṃ madhukaṃ samam //
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Cik., 26, 20.1 pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi /
Su, Cik., 26, 25.2 pippalīlavaṇopete bastāṇḍe ghṛtasādhite //
Su, Cik., 26, 26.2 kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet //
Su, Cik., 26, 31.2 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam //
Su, Cik., 37, 19.1 bhūtikair aṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ /
Su, Cik., 38, 84.1 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ /
Su, Ka., 8, 3.1 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ /
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Utt., 12, 25.2 kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam //
Su, Utt., 18, 96.1 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām /
Su, Utt., 18, 101.2 kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
Viṣṇupurāṇa
ViPur, 1, 2, 53.2 mahadādyā viśeṣāntā hy aṇḍam utpādayanti te //
ViPur, 1, 2, 54.2 bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam /
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 1, 2, 58.2 vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā //
ViPur, 1, 2, 59.2 ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam /
ViPur, 2, 4, 95.2 tamaścāṇḍakaṭāhena samantātpariveṣṭitam //
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 7, 22.1 etad aṇḍakaṭāhena tiryakcordhvamadhastathā /
ViPur, 2, 7, 23.1 daśottareṇa payasā maitreyāṇḍaṃ ca tadvṛtam /
ViPur, 2, 7, 27.1 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca /
ViPur, 6, 4, 31.1 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate /
Yājñavalkyasmṛti
YāSmṛ, 3, 324.1 tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasaṃmitān /
Śikṣāsamuccaya
ŚiSam, 1, 54.2 tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto 'saṃbhinnāṇḍa aniṣkrāntaḥ koṣāt kalaviṅkarutam eva muñcati //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 25.1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
BhāgPur, 2, 5, 34.1 varṣapūgasahasrānte tadaṇḍam udake śayam /
BhāgPur, 2, 5, 35.1 sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ /
BhāgPur, 2, 6, 21.1 yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ /
BhāgPur, 2, 8, 16.1 pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ /
BhāgPur, 2, 10, 10.1 puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ /
BhāgPur, 3, 11, 41.2 lakṣyate 'ntargatāś cānye koṭiśo hy aṇḍarāśayaḥ //
BhāgPur, 3, 20, 14.2 saṃhatya daivayogena haimam aṇḍam avāsṛjan //
BhāgPur, 3, 26, 51.1 tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam /
BhāgPur, 3, 26, 52.1 etad aṇḍaṃ viśeṣākhyaṃ kramavṛddhair daśottaraiḥ /
BhāgPur, 3, 26, 53.1 hiraṇmayād aṇḍakośād utthāya salile śayāt /
BhāgPur, 3, 31, 2.2 daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param //
BhāgPur, 3, 32, 29.2 ekādaśavidhas tasya vapur aṇḍaṃ jagad yataḥ //
BhāgPur, 11, 3, 39.1 aṇḍeṣu peśīṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra /
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //
BhāgPur, 11, 16, 39.2 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ //
Bhāratamañjarī
BhāMañj, 1, 100.1 aṇḍebhyo niḥsṛtāḥ pūrvaṃ kadrūputrā yadāhayaḥ /
BhāMañj, 1, 100.2 vibhedāṇḍadvayādekamīrṣyayā vinatā tadā //
BhāMañj, 1, 101.1 apūrṇāṇḍavinirbhedād anūrur aruṇo 'bhavat /
BhāMañj, 1, 113.2 athāparāṇḍādudagādgaruḍaḥ kanakacchaviḥ //
BhāMañj, 19, 7.1 tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ /
Garuḍapurāṇa
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 31, 12.1 aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet /
GarPur, 1, 32, 12.1 sāmānyaṃ kaṭhinīkṛtya cāṇḍamutpādayettataḥ /
GarPur, 1, 32, 12.2 vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram //
GarPur, 1, 32, 12.2 vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram //
GarPur, 1, 34, 10.1 aṇḍamutpādya ca tataḥ oṃ kāreṇaiva bhedayet /
GarPur, 1, 34, 10.2 aṇḍamadhye hayagrīvamātmānaṃ paricintayet //
GarPur, 1, 56, 21.3 tamasā parvato vyāptastamo 'pyaṇḍakaṭāhataḥ //
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 57, 10.1 aṇḍaṃ daśaguṇaṃ vyāptaṃ nārāyaṇaḥ sthitaḥ //
GarPur, 1, 105, 69.1 tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
GarPur, 1, 117, 4.2 śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam //
GarPur, 1, 158, 17.1 sthānacyutamabhuktaṃ vā aṇḍayorantare 'nilaḥ /
Hitopadeśa
Hitop, 2, 31.8 ākṛṣṭe ca kīlake cūrṇitāṇḍadvayaḥ pañcatvaṃ gataḥ /
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 2, 152.4 tāny aṇḍāni me naṣṭāni /
Hitop, 2, 152.8 sa samudram aṇḍadānāyādideśa /
Hitop, 2, 152.9 tato bhagavadājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni /
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Kathāsaritsāgara
KSS, 1, 2, 11.1 jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
KSS, 1, 2, 15.2 pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 66.1 uttiṣṭhatyaṇḍamādāya yadā caiva pipīlikā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
Narmamālā
KṣNarm, 3, 61.2 nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām //
Rasamañjarī
RMañj, 9, 5.1 caṭakāṇḍaṃ tu saṃgrāhya navanītena peṣayet /
Rasaratnasamuccaya
RRS, 1, 83.2 anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet //
Rasaratnākara
RRĀ, Ras.kh., 3, 184.2 kārayedguṭikāṃ divyāṃ badarāṇḍapramāṇakām //
RRĀ, Ras.kh., 6, 60.2 kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak //
RRĀ, Ras.kh., 6, 60.2 kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak //
RRĀ, Ras.kh., 7, 29.1 navanītena vā lepyaṃ caṭakāṇḍaṃ ca pūrvavat /
Rasārṇava
RArṇ, 10, 14.1 anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /
RArṇ, 11, 206.1 kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 73.0 muṣko'ṇḍamaṇḍakoṣaśca vṛṣaṇo bījapeśikā //
Skandapurāṇa
SkPur, 3, 4.1 purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate /
SkPur, 3, 18.2 kartre hy aṇḍasya mahyaṃ ca acintyāyāgrajāya ca /
SkPur, 5, 34.1 yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
Tantrasāra
TantraS, 7, 11.0 tataḥ sahasradhā prakṛtitattvam etāvat prakṛtyaṇḍam //
TantraS, 7, 17.0 kalātattvāt koṭidhā māyā etāvat māyāṇḍam //
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //
TantraS, 10, 7.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
Tantrāloka
TĀ, 4, 186.2 tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam //
TĀ, 6, 146.2 kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ //
TĀ, 6, 170.2 bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam //
TĀ, 8, 118.1 brahmaṇo 'ṇḍakaṭāhena merorardhena koṭayaḥ /
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
TĀ, 8, 160.2 śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca //
TĀ, 8, 165.2 ata ūrdhvaṃ kaṭāho 'ṇḍe sa ghanaḥ koṭiyojanam //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 169.2 āvāpavān anirbhakto vastupiṇḍo 'ṇḍa ucyate //
TĀ, 8, 171.2 aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate //
TĀ, 8, 172.1 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
TĀ, 8, 173.1 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 179.1 mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 184.1 siddhātantre tu hemāṇḍācchatakoṭer bahiḥ śatam /
TĀ, 8, 184.2 aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam //
TĀ, 8, 199.1 rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam /
TĀ, 8, 199.1 rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam /
TĀ, 8, 210.1 jñānahīnā api prauḍhadhāraṇāste 'ṇḍato bahiḥ /
TĀ, 8, 220.1 aparā brahmaṇo 'ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ /
TĀ, 8, 401.1 bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā /
TĀ, 8, 407.2 aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī //
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 11, 8.2 vidyā niśānte śāntā ca śaktyante 'ṇḍamidaṃ catuḥ //
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
TĀ, 11, 15.1 api cāpratighatve 'pi kathamaṇḍasya saṃbhavaḥ /
TĀ, 16, 110.1 kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ /
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 118.2 krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit //
TĀ, 16, 149.2 caturaṇḍavidhistvādiśabdeneha pragṛhyate //
TĀ, 16, 164.2 pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam //
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 254.2 uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.1 yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
Ānandakanda
ĀK, 1, 2, 176.1 brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ /
ĀK, 1, 16, 48.2 tasmin mṛgāṇḍaṃ kastūrīṃ karpūraṃ kuṅkumaṃ kṣipet //
ĀK, 1, 16, 61.1 kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam /
ĀK, 1, 20, 61.2 vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 9.0 ṛṣyaḥ nīlāṇḍo hariṇaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 6.0 mayūrāṇḍarasanyāyāt pratipattir abhedinī //
Gorakṣaśataka
GorŚ, 1, 25.1 ūrdhvaṃ meḍhrād adho nābheḥ kandayoniḥ khagāṇḍavat /
Haṃsadūta
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Janmamaraṇavicāra
JanMVic, 1, 38.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 3.1 kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.2 taccāṇḍam abhavad divyaṃ dvādaśādityasannibham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.1 satiryakpaśupakṣīkaṃ svedāṇḍajajarāyujam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.2 etadaṇḍaṃ purāṇeṣu prathamaṃ parikīrtitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.2 aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam //
SkPur (Rkh), Revākhaṇḍa, 14, 8.2 bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 155, 43.1 aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare /
SkPur (Rkh), Revākhaṇḍa, 155, 47.2 aṇḍajasvedajātīnāṃ na gatirmama sannidhau //
Uḍḍāmareśvaratantra
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /