Occurrences

Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Narmamālā
Rasaratnākara
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 27, 86.1 caṭakānāṃ ca yāni syur aṇḍāni ca hitāni ca /
Mahābhārata
MBh, 1, 68, 54.3 mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ /
Liṅgapurāṇa
LiPur, 1, 3, 33.2 koṭikoṭiyutānyatra cāṇḍāni kathitāni tu //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 39.2 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ //
Hitopadeśa
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 2, 152.4 tāny aṇḍāni me naṣṭāni /
Hitop, 2, 152.9 tato bhagavadājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni /
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Narmamālā
KṣNarm, 3, 61.2 nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām //
Rasaratnākara
RRĀ, Ras.kh., 6, 60.2 kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //