Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Kirātārjunīya
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 6.2 punāti cātmano vaṃśyān daśa pūrvān daśāvarān //
Vasiṣṭhadharmasūtra
VasDhS, 11, 23.1 prāk saṃskārāt pramītānāṃ svavaṃśyānām iti sthitiḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 19.0 saṅkhyā vaṃśyena //
Aṣṭādhyāyī, 4, 1, 163.0 jīvati tu vaṃśye yuvā //
Mahābhārata
MBh, 1, 129, 18.5 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 129, 18.74 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 14, 10.4 sarvān vaṃśyān anumṛśann ekam eva satāṃ yuge //
MBh, 7, 118, 12.1 kathaṃ hi rājavaṃśyastvaṃ kauraveyo viśeṣataḥ /
Manusmṛti
ManuS, 1, 61.1 svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare /
ManuS, 1, 105.1 punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān /
ManuS, 3, 37.1 daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam /
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
Saundarānanda
SaundĀ, 1, 24.2 tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ //
Amarakośa
AKośa, 2, 406.1 rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ /
Kirātārjunīya
Kir, 11, 64.1 gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā /
Kātyāyanasmṛti
KātySmṛ, 1, 892.2 tadvaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.27 saṅkhyāpradeśāḥ saṅkhyā vaṃśyena ity evamādayaḥ //
Kūrmapurāṇa
KūPur, 1, 18, 27.1 ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām /
KūPur, 2, 34, 12.2 gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati //
Matsyapurāṇa
MPur, 2, 22.3 vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram //
MPur, 23, 1.3 tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ //
MPur, 49, 61.2 ugrāyudhaḥ sūryavaṃśyastapastepe varāśrame /
MPur, 50, 14.1 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ /
MPur, 53, 65.3 vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
MPur, 164, 15.3 tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha //
Nāradasmṛti
NāSmṛ, 2, 1, 77.2 prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām //
NāSmṛ, 2, 11, 18.1 mṛte tu svāmini punas tadvaṃśye vāpi mānave /
Viṣṇupurāṇa
ViPur, 4, 9, 27.1 tasya ca haryadhanaḥ haryadhanasutaḥ sahadevaḥ tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ity ete kṣatravṛddhasya vaṃśyāḥ //
ViPur, 4, 18, 29.1 karṇād vṛṣasenaḥ ityetadantā aṅgavaṃśyāḥ //
Viṣṇusmṛti
ViSmṛ, 3, 82.1 yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt //
ViSmṛ, 64, 32.1 tatrādau svavaṃśyānāṃ tarpaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 60.2 sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā //
YāSmṛ, 1, 320.2 abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 19.2 apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ /
BhāgPur, 3, 11, 25.2 manvantareṣu manavas tadvaṃśyā ṛṣayaḥ surāḥ /
BhāgPur, 4, 14, 46.1 tasya vaṃśyāstu naiṣādā girikānanagocarāḥ /
BhāgPur, 10, 1, 1.3 rājñāṃ cobhayavaṃśyānāṃ caritaṃ paramādbhutam //
Bhāratamañjarī
BhāMañj, 1, 349.2 śaśāpa tānna rājyārhāḥ pāpavaṃśyā yathābhavan //
BhāMañj, 1, 387.1 brahmaloke purā yajvā manuvaṃśyo mahātithiḥ /
BhāMañj, 1, 1100.2 tāta rājendravaṃśyena vṛtā sā bhaginī mama //
BhāMañj, 10, 46.2 rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ //
Garuḍapurāṇa
GarPur, 1, 69, 6.2 mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ //
GarPur, 1, 83, 44.1 dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet /
GarPur, 1, 83, 64.1 ekaviṃśativaṃśyānsa tārayennātra saṃśayaḥ /
GarPur, 1, 95, 9.2 sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha //
GarPur, 1, 139, 78.1 vṛṣasenastu karṇasya puruvaṃśyāñchṛṇuṣva me //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 53.2 kadācid bhṛguvaṃśyaś ca kaṇḍur nāmāgataś ca mām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 100, 9.2 tarpayet tatra yo vaṃśyānāpnuyājjanmanaḥ phalam //