Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 18, 3, 36.1 dhartāsi dharuṇo 'si vaṃsago 'si //
Ṛgveda
ṚV, 1, 7, 8.1 vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā /
ṚV, 1, 55, 1.2 bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ //
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 6, 16, 39.1 ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ /
ṚV, 8, 33, 2.2 kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ //
ṚV, 10, 102, 7.1 uta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan /
ṚV, 10, 106, 5.1 vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā /
ṚV, 10, 144, 3.1 ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ /