Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 4, 6, 4.1 yas ta āsyat pañcāṅgurir vakrāc cid adhi dhanvanaḥ /
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 8.0 mūlato yā svayaṃ vakrā sendraṇatā //
Gautamadharmasūtra
GautDhS, 1, 1, 26.0 apīḍitā yūpavakrāḥ saśalkāḥ //
Kauśikasūtra
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 1, 7.1 atha vakrau karoti /
ŚBM, 10, 2, 1, 7.2 vakrau hi vayasaḥ pakṣau bhavataḥ /
ŚBM, 10, 2, 1, 10.2 tad yānīmāni vayaso dakṣiṇato vakrāṇi lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 11.2 tad yānīmāni vayasa uttarato vakrāṇi lomāni tāni tat karoti /
Carakasaṃhitā
Ca, Indr., 11, 9.1 lekhābhiścandravakrābhirlalāṭamupacīyate /
Lalitavistara
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 179, 15.4 yat pārthivai rukmasunīthavakrai rādheyaduryodhanaśalyaśālvaiḥ /
MBh, 3, 83, 92.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 90, 11.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 132, 9.2 yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ //
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 5, 141, 8.1 kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana /
MBh, 5, 160, 19.1 darśanasya ca vakrasya kṛtsnasyāpanayasya ca /
MBh, 6, 3, 13.2 maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ //
MBh, 6, 3, 17.1 vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ /
MBh, 8, 14, 1.3 vakrānuvakragamanād aṅgāraka iva grahaḥ //
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 12, 101, 4.1 ubhe prajñe veditavye ṛjvī vakrā ca bhārata /
MBh, 12, 101, 4.2 jānan vakrāṃ na seveta pratibādheta cāgatām //
MBh, 12, 102, 14.2 vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ //
MBh, 12, 162, 35.1 vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare /
MBh, 12, 162, 42.1 vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam /
MBh, 12, 233, 16.2 navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare //
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
Rāmāyaṇa
Rām, Ay, 9, 30.1 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ /
Rām, Su, 4, 19.1 candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ /
Rām, Su, 29, 11.1 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam /
Rām, Su, 33, 77.2 netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam //
Saundarānanda
SaundĀ, 5, 52.2 vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 33.1 aśmaryāharaṇaṃ sarpaphaṇāvad vakram agrataḥ /
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 26, 21.2 vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu //
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Sū., 28, 1.3 vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ /
AHS, Śār., 3, 34.2 saṃkīrṇā grathitāḥ kṣudrā vakrāḥ saṃdhiṣu cāśritāḥ //
AHS, Śār., 4, 10.2 mūtrāśayo dhanurvakro vastiralpāsramāṃsagaḥ //
AHS, Nidānasthāna, 7, 29.2 mitho visadṛśā vakrās tīkṣṇā visphuṭitānanāḥ //
AHS, Cikitsitasthāna, 13, 49.1 agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā /
AHS, Cikitsitasthāna, 21, 4.2 snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam //
AHS, Utt., 3, 7.2 vakravaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate //
AHS, Utt., 3, 28.1 kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ /
AHS, Utt., 4, 19.2 raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam //
AHS, Utt., 12, 10.2 candradīpādyanekatvaṃ vakram ṛjvapi manyate //
AHS, Utt., 37, 52.2 vepathur vamathur dāhastṛḍ āndhyaṃ vakranāsatā //
Bodhicaryāvatāra
BoCA, 5, 49.2 sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 97.2 rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam //
BKŚS, 11, 24.1 ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ /
BKŚS, 28, 53.1 anena cāryaduhitur vakreṇāpi tathā vrajaḥ /
Divyāvadāna
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Kumārasaṃbhava
KumSaṃ, 3, 29.1 bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni /
KumSaṃ, 8, 57.1 śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat /
Kāmasūtra
KāSū, 2, 4, 14.1 grīvāyāṃ stanapṛṣṭhe ca vakro nakhapadaniveśo 'rdhacandrakaḥ //
KāSū, 2, 4, 18.1 saiva vakrā vyāghranakhakam ā stanamukham //
Kāvyālaṃkāra
KāvyAl, 1, 30.2 yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate //
KāvyAl, 1, 36.2 vakrābhidheyaśabdoktir iṣṭā vācām alaṃkṛtiḥ //
KāvyAl, 5, 66.2 vācāṃ vakrārthaśabdoktir alaṃkārāya kalpate //
KāvyAl, 6, 23.1 vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ /
Kūrmapurāṇa
KūPur, 1, 37, 14.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
Liṅgapurāṇa
LiPur, 1, 21, 42.1 namaste vakrakeśāya ūruvakṣaḥśikhāya ca /
LiPur, 1, 91, 25.2 vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ //
Matsyapurāṇa
MPur, 110, 17.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
MPur, 127, 4.3 sarpate'sau kumāro vai ṛjuvakrānuvakragaḥ //
MPur, 153, 39.1 adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe /
MPur, 163, 4.1 dvijihvakā vakraśīrṣāstatholkāmukhasaṃsthitāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Suśrutasaṃhitā
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 16, 31.1 vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk /
Su, Cik., 32, 7.1 vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ /
Su, Utt., 15, 11.1 chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam /
Su, Utt., 17, 59.2 śalākayā prayatnena viśvastaṃ yavavakrayā //
Su, Utt., 27, 8.1 śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ /
Sūryasiddhānta
SūrSiddh, 2, 12.1 vakrātivakrā vikalā mandā mandatarā samā /
SūrSiddh, 2, 12.1 vakrātivakrā vikalā mandā mandatarā samā /
SūrSiddh, 2, 13.2 ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā //
SūrSiddh, 2, 13.2 ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā //
SūrSiddh, 2, 51.2 ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet //
SūrSiddh, 2, 52.2 savyetarākṛṣṭatanur bhavet vakragatis tadā //
SūrSiddh, 2, 54.2 avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām //
Viṣṇupurāṇa
ViPur, 5, 20, 4.2 naikavakreti vikhyātāmanulepanakarmaṇi //
ViPur, 5, 38, 79.3 tamuttīrṇaṃ ca dadṛśurvirūpaṃ vakramaṣṭadhā //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
BhāgPur, 4, 21, 17.1 sūkṣmavakrāsitasnigdhamūrdhajaḥ kambukandharaḥ /
Bhāratamañjarī
BhāMañj, 1, 747.2 vakrānuvakrasopānasuraṅgādīrghanirgamam //
BhāMañj, 1, 1006.2 nyasto 'gnau vaḍavāvakre lokā hyapsu pratiṣṭhitāḥ //
BhāMañj, 13, 724.1 dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ /
BhāMañj, 14, 98.2 tamūce vakramanasā te tvayaiva nipātitāḥ //
Garuḍapurāṇa
GarPur, 1, 45, 21.2 sthūlo dāmodaro nīlo madhyevakraḥ sunīlakaḥ //
GarPur, 1, 63, 3.1 virūkṣapāṇḍuranakhau vakrau caiva śirānatau /
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 65, 3.2 śūrpākārau virūkṣau ca vakrau pādau śirālakau //
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 65, 58.2 bhīruvakraḥ pāpakarmā dhūrtānāṃ caturaśrakam //
GarPur, 1, 65, 66.1 krūre dakṣiṇavakrā syād balināṃ ca kṣutaṃ sakṛt /
GarPur, 1, 65, 67.1 vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ /
GarPur, 1, 65, 81.1 catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ /
GarPur, 1, 65, 81.2 viṃśatirvāmavakrābhir āyuḥ kṣudrābhiralpakam //
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
GarPur, 1, 109, 52.2 netravakravikārābhyāṃ lakṣyate 'ntargataṃ manaḥ //
GarPur, 1, 149, 5.1 pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ /
GarPur, 1, 149, 18.1 snigdhaprasannavakratvaṃ śrīmaddarśananetratā /
GarPur, 1, 156, 30.1 mitho visadṛśavakrās tīkṣṇā visphuṭitānanāḥ /
Kathāsaritsāgara
KSS, 3, 3, 141.1 eso ṭhio khu majjāro ity apabhraṣṭavakrayā /
KSS, 5, 1, 1.1 madaghūrṇitavakrotthaiḥ sindūraiśchurayanmahīm /
KSS, 6, 1, 156.1 tiryañcastiryag evāsya petur vakraplutā mṛgāḥ /
Narmamālā
KṣNarm, 2, 119.2 jaracchagalaśṛṅgābhāṃ na ca tyajati vakratām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.1 viśīrṇā vimalā hrasvā vakrā sasuṣirā kṛśā /
Rasamañjarī
RMañj, 7, 19.2 mṛtasaṃjīvanī nāma guṭikā vakramadhyagā //
Rasaprakāśasudhākara
RPSudh, 7, 6.2 karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //
RPSudh, 7, 15.1 nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /
Rasaratnasamuccaya
RRS, 4, 12.2 cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
Rasaratnākara
RRĀ, Ras.kh., 8, 64.1 pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
RRĀ, Ras.kh., 8, 105.2 muktakeśaṃ vakranetraṃ gadāhastaṃ digambaram //
Rasendracūḍāmaṇi
RCūM, 12, 6.2 cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Rasādhyāya
RAdhy, 1, 170.1 tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /
RAdhy, 1, 418.1 iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā /
RAdhy, 1, 444.1 vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 11.0 nirodhitasya ca vakraprasāraṇam //
RAdhyṬ zu RAdhy, 12.2, 12.0 vakraprasāritasya cābhrakajāraṇam //
Rasārṇava
RArṇ, 2, 10.2 vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane //
Rājanighaṇṭu
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
Vetālapañcaviṃśatikā
VetPV, Intro, 4.1 kecit prāñjalim icchanti kecid vakraṃ vaco budhāḥ /
Ānandakanda
ĀK, 1, 2, 243.1 śukatuṇḍapratīkāśavakratīkṣṇanakhāṅkurāḥ /
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 21, 12.2 phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam //
ĀK, 2, 8, 27.2 śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram //
ĀK, 2, 9, 45.1 sarpiṇī latikā cānyā sarpavadvakrayaṣṭikā /
Āryāsaptaśatī
Āsapt, 1, 30.2 śakrāyudham iva vakraṃ valmīkabhuvaṃ kaviṃ naumi //
Āsapt, 2, 253.1 tasyāgrāmyasyāhaṃ sakhi vakrasnigdhamadhurayā dṛṣṭyā /
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Āsapt, 2, 484.1 roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi /
Āsapt, 2, 487.2 pūrṇo bhavati suvṛttas tuṣārarucir apacaye vakraḥ //
Āsapt, 2, 528.1 vakrāḥ kapaṭasnigdhāḥ malināḥ karṇāntike prasajantaḥ /
Āsapt, 2, 658.1 satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.2 gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.2 cakrākāraṃ bhavedvakraṃ nīlaṃ hālāhalaṃ matam //
Haribhaktivilāsa
HBhVil, 2, 48.4 kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale //
HBhVil, 4, 209.2 vakraṃ virūpaṃ baddhāgraṃ chinnamūlaṃ padacyutam //
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
HBhVil, 5, 300.2 rakṣā codvegadā nityaṃ vakrā dāridryadāyikā //
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 15.0 vāte vakragatirnāḍī capalā pittavāhinī //
Nāḍīparīkṣā, 1, 42.2 īṣaccapalavakrā ca kaṭhinā vātapittajā //
Nāḍīparīkṣā, 1, 53.1 vakrā ca capalā śītasparśā vātajvare bhavet /
Nāḍīparīkṣā, 1, 61.1 arśoroge sthirā mandā kvacidvakrā kvacidṛjuḥ /
Nāḍīparīkṣā, 1, 72.2 yātisūkṣmā ca vakrā ca tāmasādhyāṃ vinirdiśet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 9, 73.2, 4.0 tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ //
RRSBoṬ zu RRS, 9, 73.2, 4.0 tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 44.1 na cipiṭanāso bhavati na vakranāso bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /
SkPur (Rkh), Revākhaṇḍa, 12, 8.2 gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //