Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Meghadūta
Garuḍapurāṇa
Āryāsaptaśatī
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
Kauśikasūtra
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
Lalitavistara
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 3, 132, 9.2 yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ //
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 6, 3, 13.2 maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 10.2 mūtrāśayo dhanurvakro vastiralpāsramāṃsagaḥ //
Divyāvadāna
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Kāmasūtra
KāSū, 2, 4, 14.1 grīvāyāṃ stanapṛṣṭhe ca vakro nakhapadaniveśo 'rdhacandrakaḥ //
Matsyapurāṇa
MPur, 153, 39.1 adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe /
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Garuḍapurāṇa
GarPur, 1, 45, 21.2 sthūlo dāmodaro nīlo madhyevakraḥ sunīlakaḥ //
GarPur, 1, 65, 58.2 bhīruvakraḥ pāpakarmā dhūrtānāṃ caturaśrakam //
Āryāsaptaśatī
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Āsapt, 2, 484.1 roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi /
Āsapt, 2, 487.2 pūrṇo bhavati suvṛttas tuṣārarucir apacaye vakraḥ //
Āsapt, 2, 658.1 satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //